"ऋग्वेदः सूक्तं १.१८७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
</span></poem>
 
तुलनीय -- पैप्पलादसंहिता [[पैप्पलादसंहिता/काण्डम् १६|६.१६]], काठकसंहिता ४०.८
 
{{सायणभाष्यम्|
पङ्क्तिः १९३:
वृक्कः
 
समग्रे वैदिकवाङ्मये वृक्कस्य एकवचनरूपं अत्रैव दृश्यते। अन्यत्र द्विवचनरूपं वृक्कौ, वृक्काभ्यां प्रकटयति ( सूर्याचन्द्रमसौ वृक्काभ्यां - काठकसंहिता ५३.९, वृक्काभ्यां गिरीन् - शु.यजुर्वेदः [[शुक्‍लयजुर्वेदः/अध्यायः २५|२५.८]], क्रोधो वृक्कौ, मन्युराण्डौ - पैप्पलादसंहिता [[पैप्पलादसंहिता/काण्डम् १६|१६.१३९.८]])। अष्टाङ्गसंग्रह [[अष्टाङ्गसंग्रहः शरीरस्थानम् अध्याय १-६|५.२८]] अनुसारेण रक्तमेदःप्रसादात् वृक्कयोः जननं भवति। आधुनिकआयुर्विज्ञानतः सम्यग्रूपेण ज्ञातमस्ति यत् वृक्कयोः कार्यं रक्तस्य शोधनमस्ति। रक्ते यानि अपद्रव्याणि सन्ति, तेषां अपनयनम्। अस्मिन् संदर्भे शतपथब्राह्मणस्य [[शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ७/ब्राह्मण १|१२.७.१.८]] कथनं उल्लेखनीयमस्ति। इन्द्रस्य मूत्रस्य माध्यमेन तस्य ओजस्य क्षरणमभवत् । क्षरितात् ओजतः वृकस्य, आरण्यकपशोः उत्पत्तिरभवत्। ओजः अर्थात् ओ, ओंकारतः जायमानः। निहितार्थमस्ति यत् वृक्कयोः कार्यं ओंकारस्य स्थित्याः, ओजस्य रक्षणमस्ति। करम्भस्य वृक्केण सह कः सम्बन्धमस्ति। मूत्रः देहस्तरे वृष्टेः परिणाममस्ति। वृष्टेः जननहेतु विद्युतस्य अपेक्षा अस्ति। विद्युज्जननस्य कार्यं करम्भेण भवति, अयं प्रस्तावः।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८७" इत्यस्माद् प्रतिप्राप्तम्