"ऋग्वेदः सूक्तं १०.९६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. हरिः। जगती, १२-१३ त्रिष्टुप्
}}
[[File:Shree Hari Vishnu Statue.jpg|thumb|श्रीहरिविष्णु मूर्ति, नेपाल]]
 
<poem><span style="font-size: 14pt; line-height: 200%">
 
<poem>
{|
|
प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् ।
घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥१॥
Line ३९ ⟶ ३७:
अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते ।
ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषञ्जठर आ वृषस्व ॥१३॥
</span></poem>
|
{{ऋग्वेदः मण्डल १०}}
प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मद॑म् ।
घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ॥
हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑ ।
आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥
सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः ।
द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥
दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑ ।
तु॒ददहिं॒ हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिम्भ॒रः ॥
त्वंत्व॑महर्यथा॒ उप॑स्तुत॒ः पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः ।
त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॒॑मसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥
ता व॒ज्रिणं॑ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे॑ वहतो हर्य॒ता हरी॑ ।
पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ॥
अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा ।
अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ॥
हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत ।
अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ॥
स्रुवे॑व॒ यस्य॒ हरि॑णी विपे॒ततु॒ः शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः ।
प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥
उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒३॒॑रत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत् ।
म॒ही चि॒द्धि धि॒षणाह॑र्य॒दोज॑सा बृ॒हद्वयो॑ दधिषे हर्य॒तश्चि॒दा ॥
आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम् ।
प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ॥
आ त्वा॑ ह॒र्यन्तं॑ प्र॒युजो॒ जना॑नां॒ रथे॑ वहन्तु॒ हरि॑शिप्रमिन्द्र ।
पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य॑न्य॒ज्ञं स॑ध॒मादे॒ दशो॑णिम् ॥
अपा॒ः पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते ।
म॒म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षञ्ज॒ठर॒ आ वृ॑षस्व ॥
|}
</poem>
 
[[File:Shree Hari Vishnu Statue.jpg|thumb|श्रीहरिविष्णु मूर्ति, नेपाल]]
 
 
 
 
 
 
 
 
 
 
 
 
 
== ==
तुलनीयं - ऋग्वेदः [[ऋग्वेदः सूक्तं १.८२|१.८२]]
 
*शाखान्तरे(आश्वलायनशाखीया, सम्पादकः व्रजबिहारी चौबे) वरुराङ्गिरसः स्थाने वरुणाङ्गिरसः ऋषिः उल्लिखितं अस्ति। वरु शब्देन वरप्राप्तिइच्छुकस्य संकेतं भवति। यदि वरः श्रेष्ठतावाचकः भवेत्, तर्हि वरु शब्देन श्रेष्ठताप्राप्तिकामस्य संकेतं भवेत्। यदि वरु स्थाने वलु भवेत्, एवं हरि स्थाने हलं भवेत्, तर्हि वल - संवरणे(प्रसारे)(काशकृत्स्न धातुकोशः १.४९७) अनुसारे यस्य ऊर्जा विकीर्णितमस्ति, तस्योपायं हलेन तस्याः संवरणम् अस्ति।
[http://puraana.tripod.com/pur_index30/hari.htm हरिरुपरि डा. श्रद्धा चौहानस्य अभिव्यक्तिः]
 
[[शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ४/ब्राह्मण ३|शतपथब्राह्मणे हारियोजनग्रहः]]
 
{{सायणभाष्यम्|
Line १०० ⟶ ४८:
घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ॥
 
प्र । ते । महे। विदथे । शंसिषम् । हरी इति । प्र । ते । वन्वे । वनुषः । हर्यतम् । मदम् ।।
 
घृतम् । न । यः । हरिऽभिः । चारु । सेचते । आ । त्वा । विशन्तु । हरिऽवर्पसम् । गिरः॥१॥
१ हे इन्द्र ते तव हरी अश्वौ महे महति विदथे यज्ञे प्रशंसिषं अशंसिषं अस्ताविषं । तथा वनुषः वनु हिंसायां हिंसकस्य ते तव हर्यतं हर्य गतिकान्त्योः तस्यौणादिकः अतच् चित्स्वरेणान्तोदात्तः कमनीयं मदं प्रवन्वे प्रयाचे अस्मदभिमतं । वनु याचने य इन्द्रो हरिभिः हरितवर्णैः अश्वैर्मद्यागं गत्वा चारु चरणीयं घृतं न घृतमिव सुपूतं उदकं सेचते वर्षति तं तादृशं हरिवर्पसं वर्प इति रूपनाम हरितरूपं त्वा त्वां आविशन्तु गिरोस्मदीयाः स्तुतिवाचस्तव मदाय।। १
 
हे इन्द्र “ते तव “हरी अश्वौ “महे महति “विदथे यज्ञे “प्र “शंसिषम् अशंसिषम् । अस्ताविषम्। तथा “वनुषः । वनु हिंसायाम्' । हिंसकस्य “ते तव “हर्यतम् । ‘हर्य गतिकान्त्योः ' । तस्यौणादिकोऽतच् । चित्स्वरेणान्तोदात्तः । कमनीयं “मदं “प्र “वन्वे प्रयाचेऽस्मदभिमतम् ।' वनु याचने'। “यः इन्द्रः “हरिभिः हरितवर्णैरश्वैः मद्यागं गत्वा “चारु चरणीयं “घृतं न घृतमिव सुपूतमुदकं “सेचते वर्षति तं तादृशं “हरिवर्पसम्। वर्प इति रूपनाम । हरितरूपं “त्वा त्वाम् “आ “विशन्तु “गिरः अस्मदीयाः स्तुतिवाचस्तव मदाय ॥
 
 
Line १०७ ⟶ ५८:
 
आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥
 
हरिम्। हि । योनिम्। अभि। ये। सम्ऽअस्वरन् । हिन्वन्तः । हरी इति । दिव्यम् । यथा। सदः।
 
आ। यम् । पृणन्ति । हरिऽभिः । न । धेनवः । इन्द्राय । शूषम् । हरिऽवन्तम् । अर्चत ॥२॥
 
२ ये पूर्वे स्तोतारऋषयोयोनिं इन्द्रस्य स्थानभूतं हरिं अश्वं अभिसमस्वरन् स्वृशब्दोपता- पयोः अधिसंस्तुवन्ति किं कुर्वन्तः दिव्यं देवसंबन्धि सदोयागगृहं यथा प्रेरयन्तीन्द्रं तथा हरी अश्वौ हिन्वन्तः प्रेरयन्तः सोमेभिषुते सति स्वयमेवेन्द्रो रथेश्वौ प्रेरयति अतः स्तोतॄणां हरि- प्रेरणत्वं । यद्वा दिव्यं सदः इन्द्रः प्राप्नुयात्तथा हरिं रथाय स्तुतिभिर्हिन्वन्तः प्रेरयन्तः यमिन्द्रं धेनवः नवप्रसूतागावो यथा पृणन्ति क्षीरादिभिः । अत्र पुरस्तादुपचारोपि नकारउपमार्थीयः । हरिभिः हरितवर्णैः सोमैरापृणन्ति पूरयन्ति तथा यूयमपीन्द्रायेन्द्रस्य हरिवन्त शूषं बलं अर्चत पूजयत हे स्तोतारः स्तुतिभिः ।। २ ।।
 
Line १८९ ⟶ १४४:
}}
 
 
{{ऋग्वेदः मण्डल १०}}
 
== ==
तुलनीयं - ऋग्वेदः [[ऋग्वेदः सूक्तं १.८२|१.८२]]
 
*शाखान्तरे(आश्वलायनशाखीया, सम्पादकः व्रजबिहारी चौबे) वरुराङ्गिरसः स्थाने वरुणाङ्गिरसः ऋषिः उल्लिखितं अस्ति। वरु शब्देन वरप्राप्तिइच्छुकस्य संकेतं भवति। यदि वरः श्रेष्ठतावाचकः भवेत्, तर्हि वरु शब्देन श्रेष्ठताप्राप्तिकामस्य संकेतं भवेत्। यदि वरु स्थाने वलु भवेत्, एवं हरि स्थाने हलं भवेत्, तर्हि वल - संवरणे(प्रसारे)(काशकृत्स्न धातुकोशः १.४९७) अनुसारे यस्य ऊर्जा विकीर्णितमस्ति, तस्योपायं हलेन तस्याः संवरणम् अस्ति।
[http://puraana.tripod.com/pur_index30/hari.htm हरिरुपरि डा. श्रद्धा चौहानस्य अभिव्यक्तिः]
 
[[शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ४/ब्राह्मण ३|शतपथब्राह्मणे हारियोजनग्रहः]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९६" इत्यस्माद् प्रतिप्राप्तम्