"शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ६/ब्राह्मणम् २" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य [[शुक्‍लयजुर्वेदः/शतपथ ब्राह्मणम्/काण्ड ८/षष्ठोऽध्यायः/द्विती...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">
<font size="5">
८.६.२ अथ एकत्रिंशच्छन्दस्येष्टकोपधानम्
 
पङ्क्तिः ४१:
तदेते सामनिधने अभ्युक्ते । अर्को देवानां परमे व्योमन्नर्कस्य देवाः परमे व्योमन्नित्येतद्वै देवानां विशतां प्रजापतिरुत्तमोऽविशत्तस्मादाहार्को देवानाम्परमे व्योमन्नित्यथ यदाहार्कस्य देवाः परमे व्योमन्नित्ययं वा अग्निरर्कस्तस्यैतदुत्तमायां चितौ सर्वे देवा विष्टास्तस्मादाहार्कस्य देवाः परमेव्योमन्निति - ८.६.२.[१९]
 
</fontspan></poem>