"मैत्रायण्युपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४६२:
बहिःकृत्वीन्द्रियार्थान्स्वाच्च्हरीरादुपलभेत एनमिति ।
विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ॥ ६.८॥
॥ ६.८॥
 
तस्माद्वा एष उभयात्मैवं विदात्मन्येवाभिद्यायत्यात्मन्येव
Line ५५६ ⟶ ५५५:
ब्रह्मेत्युपासीत
कालस्तस्यातिदूरमपसरतीति एवं ह्याह \ः
 
कालात्स्रवन्ति भूतानि कालाद्वृद्धिं प्रयान्ति च ।
काले चास्तं नियच्च्हन्ति कालो मूर्तिरमूर्तिमान् ॥ ॥ ६.१४॥
 
काले चास्तं नियच्च्हन्ति कालो मूर्तिरमूर्तिमान् ॥ ॥ ६.१४॥
 
द्वे वाव ब्रह्मणो रुपे कालश्चाकालश्चाथ यः
Line ५६८ ⟶ ५६९:
चेत्येवं ह्याह
 
कालः पचति भूतानि सर्वाण्येव महात्मनि ।
 
यस्मिन् तु पच्यते कालो यस्तं वेद स वेदवित् ॥ ॥ ६.१५॥
 
विग्रहवानेष कालः सिन्धुराजः प्रजानाम् एष तत्स्थः सविताख्यो
Line ५७८ ⟶ ५७९:
ब्रह्मेत्येकेऽथ एवं ह्याह ।
 
होता भोक्ता हविर्मन्त्रो यज्ञो विष्णुः प्रजापतिः ।
 
सर्वः कश्चित्प्रभुः साक्षी योऽमुष्मिन्भाति मण्डले ॥ ॥ ६.१६॥
 
ब्रह्म ह वा इदमग्र आसीत् एकोऽनन्तः प्रागनन्तो दक्षिणोऽनन्तः
Line ६०० ⟶ ६०१:
विहाय परेऽव्यये सर्वमेकीकरोति एवं ह्याह \ः
 
यथा पर्वतमादीप्तं नाश्रयन्ति मृगद्विजाः ।
 
तद्वद्ब्रह्मविदो दोषा नाश्रयन्ति कदाचन ॥ ६.१८॥
॥ ६.१८॥
 
अथान्यत्राप्युक्तम् \ः यदा वै बहिर्विद्वान्मनो नियम्येन्द्रियार्थान्
पङ्क्तिः ६१०:
धारयेत्प्राणम् इत्येवं ह्याह \ः
 
अचित्तं चित्तमध्यस्तमचिन्त्यं गुह्यमुत्तमम् ।
 
तत्र चित्तं निधायेत तच्च लिङ्गं निराश्रयम् ॥ ॥ ६.१९॥
 
अथान्यत्राप्युक्तम् \ः अतः परास्य धारणा तालुरसनाग्रनिपीडना
पङ्क्तिः ६२०:
मोक्षलक्षणमित्येतत्परं रहस्यम् इत्येवं ह्याह \ः
 
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ।
 
प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुता इति ॥ ॥ ६.२०॥
 
अथान्यत्राप्युक्तम् \ः ऊर्ध्वगा नाडी सुषुम्नाख्या
पङ्क्तिः ६३३:
ह्याह \ः
 
परः पूर्वं प्रतिष्ठाप्य निगृहीतानिलं ततः ।
 
तीर्त्वा पारमपारेण पश्चाद्युञ्जीत मूर्ध्वनि ॥ ॥ ६.२१॥
 
अथान्यत्राप्युक्तम् \ः द्वे वा व ब्रह्मणी अभिध्येये
पङ्क्तिः ६५३:
मधुत्वं नानारसा इत्येवं ह्याह \ः
 
द्वे ब्रह्मणि वेदितव्ये शब्दब्रह्म परां च यत् ।
 
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्च्हति ॥ ॥ ६.२२॥
 
अथान्यत्राप्युक्तम् \ः यः शब्दस्तदोमित्येतदक्षरम्
पङ्क्तिः ६६२:
तदेता उपसीतेत्येवं ह्याह \ः
 
योऽसौ परापरो देवा ॐकारो नाम नामतः ।
 
निःशब्दः शून्यभूतस्तु मूर्ध्नि स्थाने ततोऽभ्यसेत् ॥ ॥ ६.२३॥
 
अथान्यत्राप्युक्तम् \ः धनुः शरीरम् ओमित्येतcच्हरः
पङ्क्तिः ६७३:
ह्याह \ः
 
ध्यानमन्तःपरे तत्त्वे लक्ष्येषु च निधीयते ।
 
अतोऽविशेषविज्ञानं विशेषमुपगच्च्हति ॥
 
मानसे च विलीने तु यत्सुखं चात्मसाक्षिकम् ।
 
तद्ब्रह्म चामृतं शुक्रं सा गतिर्लोक एव सः ॥ ॥ ६.२४॥
 
अथान्यत्राप्युक्तम् \ः निद्रेवान्तर्हितेन्द्रियः शुद्धितमया
पङ्क्तिः ६८७:
विमृत्युर्विशोको भवतीत्येवं ह्याह \ः
 
एवं प्राणमथोङ्कारं यस्मात्सर्वमनेकधा ।
 
युनक्ति युञ्जते वापि यस्माद्योग इति स्मृतः ॥
 
एकत्वं प्राणमनसोरिन्द्रियाणां तथैव च ।
 
सर्वभावपरित्यागो योग इत्यभिधीयते ॥ ॥ ६.२५॥
 
अथान्यत्राप्युक्तम् \ः यथा वाप्सु चारिणः शाकुनिकः
पङ्क्तिः ७०४:
पूरयतीमां लोकानित्येवं ह्याह \ः
 
वह्नेश्च यद्वत्खलु विस्फुलिङ्गाः सूर्यान्मयूखाश्च तथैव तस्य
 
प्राणादयो वै पुनरेव तस्माद् अभ्युच्चरन्तीह यथाक्रमेण ॥ ॥ ६.२६॥
॥ ६.२६॥
 
अथान्यत्राप्युक्तम्\ःब्रह्मणो वा वैतत्तेजः परस्यामृतस्याशरीरस्य
Line ७१७ ⟶ ७१६:
नाभिभवन्ति प्रणश्यति चित्तं तथाश्रयेण सहैवमित्येवं ह्याह \ः
 
हृद्याकाशमयं कोशमानन्दं परमालयम् ।
 
स्वं योगश्च ततोऽस्माकं तेजश्चैवाग्निसूर्ययोः ॥ ॥ ६.२७॥
 
अथान्यत्राप्युक्तम् \ः भूतेन्द्रियार्थानतिक्रम्य ततः प्रव्रज्याज्यं
Line ७३५ ⟶ ७३४:
इत्येवं ह्याह \ः
 
षड्{}भिर्मासैस्तु युक्तस्य नित्यमुक्तस्य देहिनः
 
अनन्तः परमो गुह्यः सम्यग्योगः प्रवर्तते ॥
 
रजस्तमोभ्यां विद्धस्य सुसमिद्धस्य देहिनः
 
पुत्रदारकुटुम्बेषु सक्तस्य न कदाचन ॥ ॥ ६.२८॥
एवमुक्त्वाऽन्तर्हृदयः शकायन्यस्तस्मै नमस्कृत्वाऽनया
Line ७७० ⟶ ७६९:
इत्यत्रोदाहरन्ति \ः
 
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
 
बुद्धिश न विचेष्टते तामाहुः परमां गतिम् ॥
 
एतदुक्त्वान्तर्हृदयः शाकायन्यस्तस्मै नमस्कृत्वा यथावदुपचारी
Line ७७९ ⟶ ७७८:
\ः
 
अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि ।
 
सितासिताः कद्रुनीलाः कपिला मृदुलोहिताः ॥
 
ऊर्ध्वमेकः स्थितस्तेषां यो भिभित्वा सूर्यमण्डलम् ।
 
ब्रह्मलोकमतिक्रम्य तेन यान्ति परां गतिम् ॥
 
यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यवस्थितम् ।
 
तेन देवनिकायानां स्वधामानि प्रपद्यते ॥
 
ये नैकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः ।
 
इह कर्मोपभोगाय तैः संसरति सोऽवषः ।
 
तस्मात्सर्गस्वर्गापवर्गहेतुर्भगवानसावादित्य इति ॥ ६.३०॥
॥ ६.३०॥
 
किमात्मकानि वा एतानीन्द्रियाणि प्रचरन्त्युद्गन्ता चैतेषामिह
Line ८०९ ⟶ ८०७:
अत्रोदाहरन्ति \ः
 
वह्नेश्च यद्वत्खलु विष्फुलिङ्गाः सूर्यान्मयूखाश्च तथैव तस्य ।
वह्नेश्च यद्वत्खलु विष्फुलिङ्गाः
 
प्राणादयो वै पुनरेव तस्मादभ्युच्चरन्तीह यथाक्रमेण ॥ ॥ ६.३१॥
सूर्यान्मयूखाश्च तथैव तस्य ।
 
प्राणादयो वै पुनरेव तस्मा
 
दभ्युच्चरन्तीह यथाक्रमेण ॥ ॥ ६.३१॥
 
तस्माद्वा एतस्मादात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाः
Line ९१० ⟶ ९०५:
नमो ब्रह्मणे सर्वक्षिते सर्वस्मृते सर्वमस्मै यजमानाय धेहि
 
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्
 
तत्त्वं पूषन्नपावृणु सत्यधर्माय विष्णवे
 
योऽसा आदित्ये पुरुषः सोऽसा अहम् एष ह वै सत्यधर्मो यदादित्यस्य
Line ९२३ ⟶ ९१८:
यजुर्दीप्यत्यौमापोज्योतिरसोऽमृतंब्रह्म भूर्भुवः स्वरोम् ।
 
अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम्
 
द्विधर्मोऽन्धं तेजसेन्धं सर्वं पश्यन्पश्यति
 
नभसोऽन्तर्गतस्य तेजसोऽन्शमात्रमेतद्यदादित्यस्य मध्ये उदित्वा
Line ९५८ ⟶ ९५३:
प्राजापत्यमासहस्रसंवत्सरान्तक्रतुनेति ।
 
वर्त्याधारस्नेहयोगाद्यथा दीपस्य संस्थितिः ।
 
अन्तर्याण्डोपयोगादिमौ स्थितावात्मशुची तथा ॥ ६.३६॥
 
अन्तर्याण्डोपयोगादिमौ स्थितावात्मशुची तथा ॥
॥ ६.३६॥
 
तस्मादोमित्यनेनैतदुपासीतापरिमितं तेजस्तत्त्रेधभिहितमग्नावादित्ये
Line ९७१ ⟶ ९६६:
तेनान्नं भवति अन्नाद्भूतानामुत्पत्तिरित्येवं ह्याह ।
 
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
 
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ॥ ६.३७॥
 
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥
॥ ६.३७॥
 
अग्निहोत्रं जुह्वानो लोभजालं भिनत्ति अतः संमोहं छित्वा न क्रोधान्स्तुनष्वानः काममभिध्यायमानस्ततश्चतुर्जालं
Line ९८१ ⟶ ९७६:
चैतन्यम् स्वे महिम्नि तिष्ठमानं पश्यति अत्रोदाहरन्ति --
 
रविमध्ये स्थितः सोमः सोममध्ये हुताशनः ।
 
तेजोमध्ये स्थितं सत्त्वं सत्त्वमध्ये स्थितोऽच्युतः ॥
 
शरीरप्रादेशाङ्गुष्ठमात्रमणोरप्यणुं ध्यात्वाऽतः परमतां गच्छति अत्र हि सर्वे कामाः समाहिता इति अत्रोदाहरन्ति --
Line १,०६५ ⟶ १,०६०:
फलमस्या वृत्तच्युतस्येव नारम्भणीयेत्येवं ह्याह \ः
 
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ।
 
विद्याभीप्सितुं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्ते ॥
 
विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
 
अविद्यया मृत्युं तीर्त्वा विद्यया अमृतमश्नुते ॥
 
अविद्यायामन्तरे वेष्ट्यमानाः स्वयं धीराः पण्डितं मन्यमानाः ।
 
दन्द्रम्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ॥ ७.९॥
दन्द्रम्यमानाः परियन्ति मूढा अन्धेनैव
नीयमाना यथान्धाः ॥ ॥ ७.९॥
 
देवासुरा ह वै य आत्मकामा ब्रह्मणोऽन्तिकं प्रयाताः तस्मै
"https://sa.wikisource.org/wiki/मैत्रायण्युपनिषत्" इत्यस्माद् प्रतिप्राप्तम्