"ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 170%">
 
ऐतरेय ब्राह्मणम्
पङ्क्तिः ११२:
हविर्धानाभ्याम्प्रोह्यमाणाभ्यामनुब्रूहीत्याहाध्वर्युर्युजे वाम्ब्रह्म पूर्व्यं नमोभि-रित्यन्वाह ब्रह्मणा वा एते देवा अयुञ्जत यद्धविर्धाने ब्रह्मणैवैने एतद्युङ्क्ते न वै ब्रह्मण्वद्रि ष्यति प्रेतां यज्ञस्य शम्भुवेति तृचं द्यावापृथिवीयमन्वाह तदाहु-र्यद्धविर्धानाभ्याम्प्रोह्यमाणाभ्यामनु वाचाहाथ कस्मात्तृचं द्यावापृथिवीयम-न्वाहेति द्यावापृथिवी वै देवानां हविर्धाने आस्तां ते उ एवाद्यापि हविर्धाने ते हीदमन्तरेण सर्वं हविर्यदिदं किंच तस्मात्तृचं द्यावापृथिवीयमन्वाह यमे इव यतमाने यदैतमिति यमे इव ह्येते यतमाने प्रबाहुगितः प्र वाम्भरन्मानुषा देवयन्त इति देवयन्तो ह्येने मानुषाः प्रभरन्त्या सीदतं स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे न इति सोमो वै राजेन्दुः सोमायैवैने एतद्र ?ाज्ञ आसदे-ऽचीक्लृपदधि द्वयोरदधा उक्थ्यं वच इति द्वयोर्ह्येतत्तृतीयं छदिरधिनिधीयत उक्थ्यं वच इति यदाह यज्ञियं वै कर्मोक्थ्यं वचो यज्ञमेवैतेन समर्धयति यतस्रुचा मिथुउआ या सपर्यतः असंयत्तो व्रते ते क्षेति पुष्यतीति यदेवादः पूर्वं यत्तवत्पदमाह तदेवैतेन शान्त्या शमयति भद्र ?ा शक्तिर्यजमानाय सुन्वत इत्याशिषमाशास्ते विश्वा रूपाणि प्रति मुञ्चते कविरिति विश्वरूपामन्वाह स रराट्यामीक्षमाणोऽनुब्रूयाद्विश्वमिव हि रूपं रराट्याः शुक्लमिव च कृष्णमिव च विश्वं रूपमवरुन्द्ध आत्मने च यजमानाय च यत्रैवं विद्वानेतां ररा-ट्यामीक्षमाणोऽन्वाह परि त्वा गिर्वणो गिर इत्युत्तमया परिदधाति स यदैव हविर्धाने सम्परिश्रिते मन्येताथ परिदध्यादनग्नम्भावुका ह होतुश्च यजमानस्य च भार्या भवन्ति यत्रैवं विद्वानेतया हविर्धानयोः सम्परिश्रितयोः परिदधाति यजुषा वा एते परिश्रीयेते यद्धविर्धाने यजुषैवैने एतत्परिश्रयन्ति तौ यदैवाध्वर्युश्च प्रतिप्रस्थाता चोभयतो मेथ्यौ निहन्यातामथ परिदध्यादत्र हि ते सम्परिश्रिते भवतस्ता एता अष्टावन्वाह रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ता द्वादश सम्पद्यन्ते द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय॥1.29॥
 
</span></poem>