"ऋग्वेदः सूक्तं १.१८७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६९:
== ==
{{टिप्पणी|
 
प्रथमायां ऋचायां उल्लेखमस्ति - यस्य त्रितो वि ओजसा वृत्रं विपर्वमर्दयत्। विपर्वस्य वृत्रस्य किमर्थं भवति। एकमर्थमस्ति - संवत्सरो वै पर्ववान् अस्ति। संवत्सरे कालस्य विभाजनं कला, कला, मुहूर्त्तादिषु कर्तुं शक्यन्ते। संवत्सरस्य निर्माणं सूर्य, पृथिवी एवं चन्द्रमसः अन्योन्याश्रिताभिः गतिभिः भवति। आध्यात्मिक स्तरे एषः योगः प्राण, वाक् एवं मनसि भवति। शतपथब्राह्मणे [[शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ६/ब्राह्मण ३|१.६.३.१७]] कथनमस्ति यत् यदा वृत्रस्य हननम् अभवत्, तदा तस्य यः सौम्यं भागमासीत्, तत् चन्द्रमा अभवत्। यः असुर्यम् आसीत्, तत् उदरे क्षुधारूपेण प्रतिष्ठितो अभवत्। शतपथ ब्राह्मणं [[शतपथब्राह्मणम्/काण्डम् १/अध्यायः २/ब्राह्मण ३|१.२.३.२]] अनुसृत्वा इदं कथितुं शक्यन्ते यत् यः वृत्रः अस्ति, तस्य साम्यं त्वष्टा विश्वरूपेण सह अस्ति। विश्वरूपः त्रिशीर्षः अस्ति। सः एकेन मुखेन सोमस्य पानं करोति, द्वितीयेन सुरायाः, तृतीयेन अन्नस्य। त्रितेन, यः इन्द्रस्य सहायकः अस्ति, तस्य त्रिशीर्षाणां कर्तनं अभवत्।
 
[http://puranastudy.angelfire.com/pur_index2/pva14.htm अन्नोपरि पौराणिकसंदर्भाः]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८७" इत्यस्माद् प्रतिप्राप्तम्