"ऋग्वेदः सूक्तं १.१८७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४१:
 
 
पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम्तवि॑षीं
 
यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥१
 
पि॒तुम् । नु । स्तो॒ष॒म् । म॒हः । ध॒र्माण॑म् । तवि॑षीम् ।
 
यस्य॑ । त्रि॒तः । वि । ओज॑सा । वृ॒त्रम् । विऽप॑र्वम् । अ॒र्दय॑त् ॥१
 
पितुम् । नु । स्तोषम् । महः । धर्माणम् । तविषीम् ।।
Line ५४ ⟶ ५८:
स्वादो॑ पितो॒ मधो॑ पितो व॒यं त्वा॑ ववृमहे ।
 
अ॒स्माक॑मवि॒ता भ॑व ॥२
 
स्वादो॒ इति॑ । पि॒तो॒ इति॑ । मधो॒ इति॑ । पि॒तो॒ इति॑ । व॒यम् । त्वा॒ । व॒वृ॒म॒हे॒ ।
 
अ॒स्माक॑म् । अ॒वि॒ता । भ॒व॒ ॥२
 
स्वादो इति । पितो इति। मधो इति । पितो इति । वयम् । त्वा । ववृमहे ।
Line ६३ ⟶ ७१:
 
 
उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभि॑ःशि॒वाभि॑रू॒तिभिः॑
 
म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥३
 
उप॑ । नः॒ । पि॒तो॒ इति॑ । आ । च॒र॒ । शि॒वः । शि॒वाभिः॑ । ऊ॒तिऽभिः॑ ।
 
म॒यः॒ऽभुः । अ॒द्वि॒षे॒ण्यः । सखा॑ । सु॒ऽशेवः॑ । अद्व॑याः ॥३
 
म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥
 
उप । नः । पितो इति । आ । चर। शिवः । शिवाभिः । ऊतिऽभिः ।
Line ७६ ⟶ ८९:
तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः ।
 
दि॒वि वाता॑ इव श्रि॒ताः ॥४
 
तव॑ । त्ये । पि॒तो॒ इति॑ । रसाः॑ । रजां॑सि । अनु॑ । विऽस्थि॑ताः ।
 
दि॒वि । वाताः॑ऽइव । श्रि॒ताः ॥४
 
तव । त्ये। पितो इति। रसाः । रजांसि। अनु। विऽस्थिताः ।
Line ८७ ⟶ १०४:
तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो ।
 
प्र स्वा॒द्मानो॒ रसा॑नां तुवि॒ग्रीवा॑ इवेरते ॥५
 
तव॑ । त्ये । पि॒तो॒ इति॑ । दद॑तः । तव॑ । स्वा॒दि॒ष्ठ॒ । ते । पि॒तो॒ इति॑ ।
 
प्र । स्वा॒द्मानः॑ । रसा॑नाम् । तु॒वि॒ग्रीवाः॑ऽइव । ई॒र॒ते॒ ॥५
 
तव । त्ये। पितो इति । ददतः । तव । स्वादिष्ठ । ते । पितो इति ।
Line ९७ ⟶ ११८:
 
 
त्वे पि॑तो म॒हानां॑ दे॒वानां॒ मनो॑ हि॒तम्हि॒तं
 
अका॑रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ॥६
 
त्वे इति॑ । पि॒तो॒ इति॑ । म॒हाना॑म् । दे॒वाना॑म् । मनः॑ । हि॒तम् ।
 
अका॑रि । चारु॑ । के॒तुना॑ । तव॑ । अहि॑म् । अव॑सा । अ॒व॒धी॒त् ॥६
 
त्वे इति । पितो इतिं । महानाम् । देवानाम् । मनः । हितम् ।
Line १०८ ⟶ १३३:
 
 
यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानाम्पर्व॑तानां
 
अत्रा॑ चिन्नो मधो पि॒तोऽरं॑ भ॒क्षाय॑ गम्याः ॥७
 
यत् । अ॒दः । पि॒तो॒ इति॑ । अज॑गन् । वि॒वस्व॑ । पर्व॑तानाम् ।
 
अत्र॑ । चि॒त् । नः॒ । म॒धो॒ इति॑ । पि॒तो॒ इति॑ । अर॑म् । भ॒क्षाय॑ । ग॒म्याः॒ ॥७
अत्रा॑ चिन्नो मधो पि॒तोऽरं॑ भ॒क्षाय॑ गम्याः ॥
 
यत् । अदः । पितो इति । अजगन् । विवस्व । पर्वतानाम् ।
Line १२२ ⟶ १५१:
यद॒पामोष॑धीनां परिं॒शमा॑रि॒शाम॑हे ।
 
वाता॑पे॒ पीव॒ इद्भ॑व ॥८
 
यत् । अ॒पाम् । ओष॑धीनाम् । प॒रिं॒शम् । आ॒ऽरि॒शाम॑हे ।
 
वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥८
 
यत् । अपाम् । ओषधीनाम् । परिंशम्। आऽरिशामहे ।
Line १३३ ⟶ १६६:
यत्ते॑ सोम॒ गवा॑शिरो॒ यवा॑शिरो॒ भजा॑महे ।
 
वाता॑पे॒ पीव॒ इद्भ॑व ॥९
 
यत् । ते॒ । सो॒म॒ । गोऽआ॑शिरः । यव॑ऽआशिरः । भजा॑महे ।
 
वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥९
 
यत् । ते । सोम। गोऽअशिरः। यवऽआशिरः। भजामहे ।
Line १४२ ⟶ १७९:
 
 
क॒र॒म्भक॒रं॒भ ओ॑षधे भव॒ पीवो॑ वृ॒क्क उ॑दार॒थिः ।
 
वाता॑पे॒ पीव॒ इद्भ॑व ॥१०
 
क॒र॒म्भः । ओ॒ष॒धे॒ । भ॒व॒ । पीवः॑ । वृ॒क्कः । उ॒दा॒र॒थिः ।
 
वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥१०
 
करम्भः । ओषधे । भव । पीवः । वृक्कः। उदारथिः ।
Line १५५ ⟶ १९६:
तं त्वा॑ व॒यं पि॑तो॒ वचो॑भि॒र्गावो॒ न ह॒व्या सु॑षूदिम ।
 
दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं॑ त्वा सध॒माद॑म्सध॒मादं॑ ॥११
 
तम् । त्वा॒ । व॒यम् । पि॒तो॒ इति॑ । वचः॑ऽभिः । गावः॑ । न । ह॒व्या । सु॒सू॒दि॒म॒ ।
 
दे॒वेभ्यः॑ । त्वा॒ । स॒ध॒ऽमाद॑म् । अ॒स्मभ्य॑म् । त्वा॒ । स॒ध॒ऽमाद॑म् ॥११
 
तम् । त्वा । वयम् । पितो इति । वचःऽभिः । गावः । न । हव्या । सुसूदिम् ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८७" इत्यस्माद् प्रतिप्राप्तम्