"ऋग्वेदः सूक्तं १.६०" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १.६० पृष्ठं ऋग्वेदः सूक्तं १.६० प्रति स्थानान...
No edit summary
पङ्क्तिः ९:
}}
 
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
<poem>
{|
|
वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् ।
द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा ॥१॥
Line २४ ⟶ २१:
तं त्वा वयं पतिमग्ने रयीणां प्र शंसामो मतिभिर्गोतमासः ।
आशुं न वाजम्भरं मर्जयन्तः प्रातर्मक्षू धियावसुर्जगम्यात् ॥५॥
</span></poem>
|
== ==
वह्निं॑ य॒शसं॑ वि॒दथ॑स्य के॒तुं सु॑प्रा॒व्यं॑ दू॒तं स॒द्योअ॑र्थम् ।
{{सायणभाष्यम्|
द्वि॒जन्मा॑नं र॒यिमि॑व प्रश॒स्तं रा॒तिं भ॑र॒द्भृग॑वे मात॒रिश्वा॑ ॥
वह्निं॑ य॒शसं॑ वि॒दथ॑स्य के॒तुं सु॑प्रा॒व्यं॑ दू॒तं स॒द्योअ॑र्थम्स॒द्योअ॑र्थं
अ॒स्य शासु॑रु॒भया॑सः सचन्ते ह॒विष्म॑न्त उ॒शिजो॒ ये च॒ मर्ता॑ः ।
 
दि॒वश्चि॒त्पूर्वो॒ न्य॑सादि॒ होता॒पृच्छ्यो॑ वि॒श्पति॑र्वि॒क्षु वे॒धाः ॥
द्वि॒जन्मा॑नं र॒यिमि॑व प्रश॒स्तं रा॒तिं भ॑र॒द्भृग॑वे मात॒रिश्वा॑ ॥१
 
वह्नि॑म् । य॒शस॑म् । वि॒दथ॑स्य । के॒तुम् । सु॒प्र॒ऽअ॒व्य॑म् । दू॒तम् । स॒द्यःऽअ॑र्थम् ।
 
द्वि॒ऽजन्मा॑नम् । र॒यिम्ऽइ॑व । प्र॒ऽश॒स्तम् । रा॒तिम् । भ॒र॒त् । भृग॑वे । मा॒त॒रिश्वा॑ ॥
 
वह्निम् । यशसम् । विदथस्य । केतुम् । सुप्रऽअव्यम् । दूतम् । सद्यःऽअर्थम् ।
 
द्विऽजन्मानम् । रयिम्ऽइव । प्रऽशस्तम् । रातिम् । भरत् । भृगवे । मातरिश्वा ॥
 
 
अ॒स्य शासु॑रु॒भया॑सः सचन्तेसचंते ह॒विष्म॑न्तह॒विष्मं॑त उ॒शिजो॒ ये च॒ मर्ता॑ःमर्ताः॑
 
दि॒वश्चि॒त्पूर्वो॒ न्य॑सादि॒ होता॒पृच्छ्यो॑ वि॒श्पति॑र्वि॒क्षु वे॒धाः ॥२
 
अ॒स्य । शासुः॑ । उ॒भया॑सः । स॒च॒न्ते॒ । ह॒विष्म॑न्तः । उ॒शिजः॑ । ये । च॒ । मर्ताः॑ ।
 
दि॒वः । चि॒त् । पूर्वः॑ । नि । अ॒सा॒दि॒ । होता॑ । आ॒ऽपृच्छ्यः॑ । वि॒श्पतिः॑ । वि॒क्षु । वे॒धाः ॥
 
अस्य । शासुः । उभयासः । सचन्ते । हविष्मन्तः । उशिजः । ये । च । मर्ताः ।
 
दिवः । चित् । पूर्वः । नि । असादि । होता । आऽपृच्छ्यः । विश्पतिः । विक्षु । वेधाः ॥
 
 
तं नव्य॑सी हृ॒द आ जाय॑मानम॒स्मत्सु॑की॒र्तिर्मधु॑जिह्वमश्याः ।
 
यमृ॒त्विजो॑ वृ॒जने॒ मानु॑षास॒ःमानु॑षासः॒ प्रय॑स्वन्तप्रय॑स्वंत आ॒यवो॒ जीज॑नन्तजीज॑नंत ॥३
 
तम् । नव्य॑सी । हृ॒दः । आ । जाय॑मानम् । अ॒स्मत् । सु॒ऽकी॒र्तिः । मधु॑ऽजिह्वम् । अ॒श्याः॒ ।
 
यम् । ऋ॒त्विजः॑ । वृ॒जने॑ । मानु॑षासः । प्रय॑स्वन्तः । आ॒यवः॑ । जीज॑नन्त ॥
 
तम् । नव्यसी । हृदः । आ । जायमानम् । अस्मत् । सुऽकीर्तिः । मधुऽजिह्वम् । अश्याः ।
 
यम् । ऋत्विजः । वृजने । मानुषासः । प्रयस्वन्तः । आयवः । जीजनन्त ॥
 
 
उ॒शिक्पा॑व॒को वसु॒र्मानु॑षेषु॒ वरे॑ण्यो॒ होता॑धायि वि॒क्षु ।
 
दमू॑ना गृ॒हप॑ति॒र्दम॒ आँ अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णाम्रयी॒णां ॥४
 
उ॒शिक् । पा॒व॒कः । वसुः॑ । मानु॑षेषु । वरे॑ण्यः । होता॑ । अ॒धा॒यि॒ । वि॒क्षु ।
 
दमू॑नाः । गृ॒हऽप॑तिः । दमे॑ । आ । अ॒ग्निः । भु॒व॒त् । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् ॥
 
उशिक् । पावकः । वसुः । मानुषेषु । वरेण्यः । होता । अधायि । विक्षु ।
 
दमूनाः । गृहऽपतिः । दमे । आ । अग्निः । भुवत् । रयिऽपतिः । रयीणाम् ॥
 
 
तं त्वा॑ व॒यं पति॑मग्ने रयी॒णां प्र शं॑सामो म॒तिभि॒र्गोत॑मासः ।
 
आ॒शुं न वा॑जम्भ॒रंवा॑जंभ॒रं म॒र्जय॑न्तःम॒र्जयं॑तः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥५
|}
 
तम् । त्वा॒ । व॒यम् । पति॑म् । अ॒ग्ने॒ । र॒यी॒णाम् । प्र । शं॒सा॒मः॒ । म॒तिऽभिः॑ । गोत॑मासः ।
 
आ॒शुम् । न । वा॒ज॒म्ऽभ॒रम् । म॒र्जय॑न्तः । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥
 
तम् । त्वा । वयम् । पतिम् । अग्ने । रयीणाम् । प्र । शंसामः । मतिऽभिः । गोतमासः ।
 
आशुम् । न । वाजम्ऽभरम् । मर्जयन्तः । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥
 
“गोतमासः गोतमगोत्रोत्पन्नाः “वयम् । नोधसः स्तोतुरेकत्वेऽप्यात्मनि पूजार्थं बहुवचनम् । हे “अग्ने “रयीणां धनानां “पतिं रक्षितारं तादृशं “त्वा त्वां “मतिभिः मननीयैः स्तोत्रैः “प्र “शंसामः प्रकर्षेण स्तुमः । किं कुर्वन्तः । “वाजंभरं वाजस्य हविर्लक्षणान्नस्य भर्तारं त्वां “मर्जयन्तः मार्जयन्तः। तत्र दृष्टान्तः । “आशुं “न अश्वमिव । यथाश्वमारोहन्तः पुरुषास्तस्य वहनप्रदेशं हस्तैर्निमृजन्ति तद्वत् वयमपि अग्नेर्हविर्वहनप्रदेशं निमृजन्तः इत्यर्थः। तथा च अग्निसंमार्जनप्रकरणे वाजसनेयिभिराम्नातम्-- ‘अथ मध्ये तूष्णीमेव त्रिः संमार्ष्टि यथा युक्त्वा प्रेहि वहेति व्रजेदेवमेतदग्निं युक्त्त्वोपक्षिपति प्रेहि देवेभ्यो हव्यं वह' इति । “धियावसुः कर्मणा बुद्ध्या वा प्राप्तधनः सोऽग्निः “प्रातः श्वोभूतस्य अह्नः प्रातःकाले “मक्षु शीघ्रं जगम्यात् आगच्छतु ॥ मतिभिः । ‘मन ज्ञाने' इत्यस्मात् कर्मणि क्तिन् । ‘मन्त्रे वृषेष ' इत्यादिना तस्योदात्तत्वम् । वाजंभरम् । अग्नेरेषा वैदिकी संज्ञा । ‘संज्ञायां भृतॄवृजि° ' ( पा. सू. ३. २. ४६ ) इति वाजशब्दे कर्मण्युपपदे खच्प्रत्ययः । ‘अरुर्द्विषदजन्तस्य मुम्' (पा. सू. ६. ३. ६७ ) इति मुमागमः । ‘चितः' इत्यन्तोदात्तत्वम् । मर्जयन्तः। संज्ञापूर्वकस्य विधेरनित्यत्वात् “ मृजेर्वृद्धिः ' ( पा. सू. ७. २. ११४ ) इति वृद्ध्यभावः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते । जगम्यात् । लिङि ‘बहुलं छन्दसि' इति शपः श्लुः ॥ ॥२६॥
|}}
 
</poem>{{ऋग्वेदः मण्डल १}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.६०" इत्यस्माद् प्रतिप्राप्तम्