"ऋग्वेदः सूक्तं १.१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९१:
 
हे "सोमपाः सोमपानयुक्त "इन्द्र हरी त्वदीयावश्वौ "युक्ष्वा "हि सर्वथा संयोजय । "अथ अनन्तरं "नः अस्मदीयानां "गिरां स्तुतीनाम् "उपश्रुतिं समीपे श्रवणमुद्दिश्य "चर तत्प्रदेशं गच्छ । कीदृशौ हरी । "केशिनी स्कन्धप्रदेशे लम्बमानकेशयुक्तौ "वृषणा सेचनसमर्थौ युवानौ ।"कक्ष्यप्रा । अश्वस्योदरबन्धनरज्जुः कक्ष्या तस्याः पूरकौ पुष्टाङ्गावित्यर्थः ॥ युक्ष्व । श्नमो लोपश्छान्दसः । सति शिष्टत्वेन प्रत्ययस्वरः शिष्यते ।' द्व्यचोऽतस्तिङः ' ( पा. सू. ६. ३. १३५) इति संहितायां दीर्घत्वम्। केशिना । प्रशस्ताः केशा अनयोः सन्तीति मत्वर्थीय इनिः । प्रत्ययस्वरः । ‘सुपां सुलुक्' (पा. सू. ७. १. ३९ ) इत्यादिना द्विवचनस्य आकारादेशः । वृषणा। ‘पृषु वृषु मृषु सेचने '।' कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः' ( उ. सू. १. १५४ ) इति कनिन् । ' नित्यादिर्नित्यम्' इत्याद्युदात्तः । ‘वा षपूर्वस्य निगमे ' ( पा. सू. ६. ४. ९) इति उपधायाः पक्षे दीर्घाभावः । पूर्ववदाकारः । कक्ष्यप्रा । कक्षयोर्भवं कक्ष्यं सूत्रम् । तत् प्रातः पूरयतः पुष्टत्वादिति कक्ष्यप्रौ। ‘प्रा पूरणे'। ‘आतोऽनुपसर्गे कः ( पा. सू. ३, २. ३ ) इति कप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम् । आकारः पूर्ववत् । अथ। ' निपातस्य ' ( पा. सू. ६. ३. १३६ ) इति संहितायां दीर्घः । नः । ‘अनुदात्तं सर्वमपादादौ ' ( पा. सू. ८. १. १८) इत्यनुवृत्तौ ‘बहुवचनस्य वरनसौ ' (पा. सू. ८. १. २१) इति नसादेशोऽनुदात्तः । इन्द्र सोमपाः । उभौ ' आमन्त्रितस्य च ' ( पा. सू. ८. १. १९) इति सर्वानुदात्तौ । गिराम् । 'सावेकाचस्तृतीयादिर्विभक्तिः ' ( पा. सू. ६. १. १६८ ) इति विभक्तिरुदात्ता। उपशब्दो निपातत्वादाद्युदात्तः । श्रुतिशब्देन प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ‘ तादौ च निति कृत्यतौ ' ( पा. सू. ६. २. ५०) इति तुवर्जिततादिपरत्वात् गतेः प्रकृतिस्वरः । चर । निघातः ॥
 
 
विशेषविनियोगस्तु यत्र श्रौतो न सूत्रितः । स्मार्तं तत्र विजानीयादृग्विधानादिसूत्रतः ॥ ‘एहि स्तोमान्' इति ऋगेषा सूत्रे विशेषकारेण न विनियुक्ता। साधारणविनियोगस्तु ब्रह्मयज्ञादौ सर्वत्रानुसंधेयः ।।
Line १३८ ⟶ १३९:
सः । शक्रः । उत । नः । शकत् । इन्द्रः । वसु । दयमानः ॥
 
"सखित्वे निमित्तभूते सति "तमित् तमेवेन्द्रम् "ईमहे प्राप्नुमः । तथा "राये धनार्थं "तम् ईमहे । तथा "सुवीर्ये शोभनसामर्थ्यनिमित्तं "तम् ईमहे । "उत अपि च "शक्रः शक्तिमान् "सः इन्द्रः "नः अस्मभ्यं "वसु धनं "दयमानः प्रयच्छन् "शकत् अस्मदीयरक्षणे शक्तोऽभूत् । सप्तदश याञ्चाकर्मसु ‘ईमहे यामि’ (नि.३.१९.१) इति पठितम् । तदनुसारेण इन्द्रं याचामहे इति व्याख्येयम् ॥ सख्युर्भावः सखित्वम् । तस्य भावस्त्वतलौ' (पा. सू. ५. १. ११९) इति त्वः । प्रत्ययस्वरेणोदात्तः । ईमहे । ‘ईङ् गतौ' । ङित्वात् आत्मनेपदम् (पा. सू. १. ३. १२)। दिवादिभ्यः श्यन् । ‘बहुलं छन्दसि' इति श्यनो लुक् । ‘तिङ्ङतिङः' इति निघातः । राये । ' ऊडिदम्' इति विभक्तेरुदात्तत्वम् । सुवीर्ये । शोभनं वीर्यं यस्यासौ सुवीर्यः । भवितृवाचिनानेन भावो लक्ष्यते। सुवीर्यत्वे इत्यर्थः । ‘बहुव्रीहौ' (पा. सू. ६. २. १०६) इत्यनुवृत्तौ ‘वीरवीर्यौ च'(पा. सू. ६. २. १२०) इत्युत्तरपदाद्युदात्तत्वम् । शक्नोतीति शक्रः । ‘स्फायितञ्चिवञ्चिशकि' (उ. सू. २. १७० ) इत्यादिना रक् । प्रत्ययस्वरः । शकत्। ‘शक्लृ शक्तौ। धातुसंबन्धाधिकारे ‘छन्दसि लुङ्लङ्लिटः' (पा. सू. ३.४.६) इति लुङ्। यतः शक्नोति अतस्तमीमहे इति धातुसंबन्धः । लुङस्तिप्। ‘पुषादिद्युताद्यलृदितः परस्मैपदेषु' ( पा. सू. ३. १. ५५ ) इति च्लेरङादेशः । ‘बहुलं छन्दसि°' (पा. सू. ६. ४. ७५) इत्यडागमाभावः । तिङ्ङतिङः' इति निघातः । वसु । ‘नित्' इत्यनुवृतौ (उ.सू. १.९) वसेः उप्रत्ययः (उ. सू. १. १०) । नित्त्वादाद्युदात्तत्वम् । दयमानः । ‘दय दानगतिरक्षणहिंसादानेषु'। अनुदात्तेत्त्वात् आत्मनेपदम् । लटः शानजादेशः (पा.सू.३.२.१२४)। शपः पित्त्वादनुदात्तस्वम् । शानचः ‘चितः' इत्यन्तोदात्तत्वं बाधित्वा अदुपदेशात् शप उत्तरत्वेन परत्वात् लसार्वधातुकत्वानुदात्तत्वम्। धातुस्वर एव शिष्यते ॥ ॥१९॥
"सखित्वे निमित्तभूते सति "तमित् तमेवेन्द्रम् "ईमहे प्राप्नुमः । तथा "राये धनार्थं "तम् ईमहे । तथा "सुवीर्ये शोभनसामर्थ्यनिमित्तं "तम् ईमहे । "उत अपि च "शक्रः शक्तिमान् "सः इन्द्रः "नः अस्मभ्यं "वसु धनं "दयमानः प्रयच्छन् "शकत् अस्मदीयरक्षणे शक्तोऽभूत् । सप्तदश
सु॒वि॒वृतं॑ सुनि॒रज॒मिंद्र॒ त्वादा॑त॒मिद्यशः॑ ।
 
 
सु॒वि॒वृतं॑ सुनि॒रज॒मिंद्र॒ त्वादा॑त॒मिद्यशः॑ ।
 
गवा॒मप॑ व्र॒जं वृ॑धि कृणु॒ष्व राधो॑ अद्रिवः ॥७
Line १५१ ⟶ १५३:
 
गवाम् । अप । व्रजम् । वृधि । कृणुष्व । राधः । अद्रिऽवः ॥
 
हे "इन्द्र "यशः अन्नं कर्मफलभूतं "सुविवृतं सुष्ठु सर्वत्र प्रसृतं "सुनिरजं सुखेन निःशेषं प्राप्तुं शक्यं "त्वादातमित् त्वया शोधितं च संपन्नमिति शेषः । इतः परं क्षीरादिरसलाभार्थं "गवां "व्रजं निवासस्थानम् "अप "वृधि अपवृतमुद्घाटितद्वारं कुरु । हे "अद्रिवः पर्वतोपलक्षितवज्रयुक्तेन्द्र "राधः । धनं "कृणुष्व संपादय ॥ सुविवृतम् । वृञ् वरणे'। कर्मणि क्तप्रत्ययः । विशब्देन प्रादिसमासः । विवृतमित्यत्र कृदुत्तरपदप्रकृतिस्वरं बाधित्वा कर्मवाचिनि क्तान्ते परतः ‘गतिरनन्तरः' (पा. सू. ६. २. ४९ ) इति पूर्वपदप्रकृतिस्वरे प्राप्ते ‘परादिश्छन्दसि बहुलम् ' ( पा. सू. ६. २. १९९ ) इति ऋकार उदात्तः । पुनः सुशब्देन समासे कृदुत्तरपदप्रकृतिस्वरेण स एव ऋकार उदात्तः। ननु वृतमित्येव कृदन्तं न तु विवृतमिति, ‘प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् ' ( परिभा. २३ ) इति वचनात् । सुविवृतमित्यत्र च समासे वृतमित्येतावन्मानं नोत्तरपदं किंतु विवृतमिति । तत् कथं कृदुत्तरपदप्रकृतिस्वरत्वमिति चेत् उच्यते-प्रत्ययग्रहणपरिभाषापवादेन ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् ' (परिभा. २८) इत्यनेन विवृतमित्यस्यापि कृदन्तव्यपदेशोपपत्तेः । ननु विवृतमित्यस्य यथा कृदन्तव्यपदेशः एवं क्तान्तव्यपदेशोऽप्यस्ति तयैव परिभाषया । तथा च कर्मणि क्तान्त उत्तरपदे परतः ' गतिरनन्तरः' इति सुशब्दस्य प्रकृतिस्वरः प्राप्नोति । न चात्रापि ‘परादिश्छन्दसि बहुलम्' इत्येवं नास्ति विस्तारः । तथा हि सति सुविवृतमित्यत्र विवृतमित्येवोत्तरपदमिति तदादिः इकार एव उदात्तः स्यात् । विवृतमिति समासे यद्यपि ऋकारः पदादिर्भवति तथापि सुविवृतमिति समासस्य सति शिष्टत्वेन बलीयस्त्वात् तत्रत्ये एव उत्तरपदादौ इकारे एव उदात्तस्वरेण भवितव्यमिति । उच्यते ' गतिरनन्तरः' इत्यत्र क्तानुवृत्तेः क्तग्रहणे कृद्ग्रहणपरिभाषा नाश्रीयते । तदाश्रयणे व्यवहितगतावपि प्रकृतिस्वरे सति अनन्तरग्रहणमनर्थकं स्यात् । अनेनैव चाभिप्रायेण अनन्तरग्रहणस्य प्रयोजनम् ' अभ्युद्धृतम्' इत्यत्र व्यवहितस्य अभिशब्दस्य मा भूदिति प्रत्युदाहृतम् । तस्मात् सुविवृतमिति ऋकार एव उदात्त इति स्थितम् । सुनिरजम् । अनायासेन निरवशेषं प्राप्यम् । ‘अज गतिक्षेपणयोः' । सुनिसोरुपसर्गयोः प्राक्प्रयोगः । ‘ईषद्दुःसुषु कृछ्राकृछ्रार्थेषु खल् (पा. सू. ३. ३. १२६ )। न चात्र सुशब्दस्य निसा व्यवधानं शङ्कनीयम् । सुशब्दस्य ह्युपपदमात्रं खलो निमित्तं नानन्तर्यम् । अत एव सुपरिहरं दुष्परिहरमित्यादयः प्रयोगा इति । पूर्ववत् गतिसमासे ‘लिति' इति प्रत्ययात् पूर्वमुदात्तमिति धात्वकार उदात्तः । निसा समासे कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । पुनः सुशब्देन समासे ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' (परिभा. २८) इति परिभाषया कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । त्वादातम् । त्वया शोधनेन विशदीकृतम् । “दैप् शोधने '।' आदेच उपदेशेऽशिति' (पा. सू. ६. १. ४५) इति आत्वम् । सत्यपि हि पकारे ‘नानुबन्धकृतमनेजन्तवम् ' ( परिभा. ७) इति एजन्त एवायम् । निष्ठा ' (पा. सू. ३.२.१०२) इति कर्मणि क्तः । ‘दाधा ध्वदाप्' (पा. सू. १. १. २०) इत्यत्र अदाप् इति प्रतिषेधेन घुसंज्ञाया अभावात् ' दो दद्धोः' (पा. सू. ७. ४. ४६ ) इति ददादेशो न भवति । ननु ‘दाप् लवने' इति प्रतिपदोक्तस्यैव दीपः तत्र ‘अदाप्' इति निषेधः, न पुनर्लाक्षणिकस्य दैपः । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणं न तु लाक्षणिकस्य (परिभा. १०५) इति नियमात् इति चेत् , न । ‘गामादाग्रहणेष्वविशेषः ' ( परिभा. १०६ ) इति प्रतिप्रसवात् । युमच्छब्दात् तृतीयैकवचनस्य ‘सुपां सुलुक्' ' ( पा. सू. ७. १. ३९ ) इति डादेशः । त्वमावेकवचने ' (पा. सू. ७. २. ९७) इति मपर्यन्तस्य त्वादेशः । अतो गुणे' (पा. सू. ६. १. ९७) इति पररूपत्वम् । भसंज्ञायां ‘ टेः' (पा. सू. ६. ४. १४३ ) इति अदशब्दस्य लोपः । उदात्तनिवृत्तिस्वरेण आकार उदात्तः । कर्तृकरणे कृता बहुलम् ' ( पा. सू. २. १. ३२) इति तृतीयासमासः । तत्पुरुषे कृति बहुलम् ' (पा. सू. ६. ३. १४ ) इति तृतीयाया अपि अलुक् । कृदुत्तरपदप्रकृतिस्वरे प्राप्ते ‘तृतीया कर्मणि ' (पा. सू. ६. २. ४८) इति पूर्वपदप्रकृतिस्वरत्वम् । यशः । अशू व्याप्तौ ।' अशेर्युट् च ' (उ. सू. ४. ६. ३० ) इति असुन् । तत्संनियोगेन धातोर्युडागमः । नित्त्वादाद्युदात्तत्वम् । गवाम् । प्रातिपदिकस्वरः। ‘सावेकाचः' इति विभक्तेरुदात्तत्वं प्राप्तं ‘न गोश्वन्साववर्ण' (पा. सू. ६. १. १८२) इति निषिध्यते । वृधि । वृञ् वरणे' । ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि' ( पा. सू. ६. ४. १०२ ) इति हेर्धिरादेशः । ‘बहुलं छन्दसि ' इति श्नोरपि लुक् । निघातः । कृणुष्व । ‘कृवि हिंसाकरणयोश्च । इदितो नुम् । व्यत्ययेनात्मनेपदम् । लोटस्थास् ( पा. सू. ३. ४. ७८ )। ‘थासः से' ( पा. सू. ३. ४. ८०)।' सवाभ्यां वामौ ' ( पा. सू. ३. ४. ९१ )। कर्तरि शपि ( पा. सू. ३. १. ६८ ) प्राप्ते ‘धिन्विकृण्व्योर च ' (पा. सू. ३. १. ८०) इति उप्रत्ययः । तत्संनियोगेन वकारस्य च अकारः । तस्य ‘अतो लोपः ' ( पा. सू. ६. ४. ४८ ) इति लोपः । ‘अचः परस्मिन्पूर्वविधौ' (पा. सू. १. १. ५७ ) इति अकारलोपस्य स्थानिवद्भावात् लघूपधगुणो न भवति । अत्र ‘ सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इति सति शिष्टमपि विकरणस्वरं बाधित्वा तिङ एव प्रत्ययाद्युदात्तत्वम् ।
राधः । असुनन्तो नित्त्वादाद्युदात्तः । अद्रिवः । अद्रिर्वज्रम् । तदस्यास्तीति मतुप् । ‘छन्दसीरः' (पा. सू. ८. २. १५) इति वत्वम्। संबुद्धौ ‘ उगिदचां° ' ( पा. सू. ७. १. ७०) इति नुम् । हल्ङयादिसंयोगान्तलोपौ (पा. सू. ६. १.६८; ८. २. २३)। ‘मतुवसो रु संबुद्धौ छन्दसि' ( पा. सू. ८. ३. १ ) इति रुत्वम् । विसर्जनीयः। आमन्त्रितस्य च निघातः ॥
 
 
Line १६५ ⟶ १७०:
जेषः । स्वःऽवतीः । अपः । सम् । गाः । अस्मभ्यम् । धूनुहि ॥
 
हे इन्द्र "ऋघायमाणं शत्रुवधं कुर्वाणं त्वां "रोदसी "उभे द्यावापृथिव्यावपि त्वदीयं महिमानं "नहि "इन्वतः व्याप्तुं न समर्थे इत्यर्थः। तादृशस्त्वं "स्वर्वतीः स्वर्लोकयुक्ता "अपः वृष्टिरूपाः "जेषः जयेः प्रेरय इत्यर्थः । अपां स्वर्गसंबन्धश्चान्यत्र ‘दिवो वृष्टिं च्यावयति' (तै. सं. ३. ३. ४. १ ) इति श्रुतम्। किं च वृष्टिप्रदानात् अन्नसंपत्तेरूर्ध्वम् अस्मभ्यं क्षीरादिरसप्रदाः "गाः "सं "धूनुहि सम्यक् प्रेरय ।। नहि। नञो हिशब्देन 'सह सुपा ' ( पा. सू. २. १. ४ ) इति समासः । समासत्वादन्तोदात्तत्वम् । त्वा। ‘अनुदात्तं सर्वम्' इत्यनुवृत्तौ ' त्वामौ द्वितीयायाः' (पा. सू. ८. १. २३) इति त्वादेशः । रोदसी । रुदेः असुन्। नित्वादाद्युदात्तः । उगितश्च' (पा. सू. ४.१. ६) इति ङीप् । उभे । प्रातिपदिकस्वरेणान्तोदात्तः। श्या सहकादेश उदात्तः । ऋघायमाणम् । नॄन् हन्तीति ऋघा । अन्येभ्योऽपि दृश्यन्ते' (पा. सू. ३. २. ७५ ) इति विच् । दृशिग्रहणस्य विध्यन्तरोपसंग्रहणार्थत्वात् नकारलोपो हकारस्य च घकारः । अनृघा ऋघा भवतीत्यभूततद्भावे ‘लोहितादिडाज्भ्यः क्यष्' (पा. सू. ३. १. १३) इति क्यष्प्रत्ययो भवति । स ह्याकृतिगणः । ‘°लोपश्च हलः' ( पा. ३. १. १२) इत्यनुवृत्तेर्नकारलोपश्च। ‘वा क्यषः' (पा. सू. १. ३. ९० ) इत्यात्मनेपदम् । लटः शानच्। शपोऽदुपदेशात् परात् शानचो लसार्वधातुकानुदात्तत्वम् । शपः पित्त्वादनुदात्तत्वम्। क्यषः प्रत्ययस्वरः । एकादेशस्योदात्तत्वम् । इन्वतः । ‘इवि व्याप्तौ । ‘इदितो नुम् धातोः' इति नुम् । शपः पित्त्वादनुदात्तत्वम् । लडादेशस्य तसश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते। ' हि च । (पा. सू. ८. १. ३४ ) इति निषेधात् ‘तिङ्ङतिङः' इति निघातो न भवति । जेषः । जेः प्रार्थनायां लिङर्थे लेट्। तस्य मध्यमपुरुषैकवचनं सिप्। ‘इतश्चलोपः परस्मैपदेषु' (पा. सू. ३. ४. ९७ ) इति इकारलोपः । कर्तरि शपि प्राप्ते तदपवादः ‘सिब्बहुलं लेटि' (पा. सू. ३. १. ३४) इति सिप् । अडोंगमस्य अनुदात्तत्वात् धातुस्वर एव शिष्यते । स्वरासामस्तीति स्वर्वत्यः। ‘न्यङ्स्वरौ स्वरितौ ' ( फि. सू. ७४ ) इति स्वर्शब्दः स्वरितः । मतुब्ङीपौ पित्त्वादनुदात्तौ । संहितायां ‘स्वरितोत्संहितायामनुदात्तानाम् ' (पा. सू. १. २. ३९ ) इत्येकश्रुतिः । स्वरित एव शिष्यते । अपः । ‘उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । धूनुहि। ‘धूञ् कम्पने'। लोट् । ‘सेर्ह्यपिच्च'। ‘स्वादिभ्यः श्नुः । उतश्च प्रत्ययादसंयोगपूर्वात्' (पा. सू. ६. ४. १०६) इति प्राप्तस्य लुकः छान्दसत्वादभावः ॥
 
 
अभिप्लवषडहस्योक्थ्येषु तृतीयसवनेऽच्छावाकस्य षट्स्तोत्रियानुरूपयुगलेषु द्वितीयस्मिन् युगले ‘आश्रुत्कर्ण' इति तृचोऽनुरूपः । ‘एह्यू षु' इति खण्डे ‘श्रुधी हवं तिरश्च्या आश्रुत्कर्ण श्रुधी हवम्' (आश्व. श्रौ. ७. ८) इति सूत्रितम् ॥
 
आश्रु॑त्कर्ण श्रु॒धी हवं॒ नू चि॑द्दधिष्व मे॒ गिरः॑ ।
Line १७७ ⟶ १८६:
 
इन्द्र । स्तोमम् । इमम् । मम । कृष्व । युजः । चित् । अन्तरम् ॥
 
हे "आश्रुत्कर्ण सर्वतः श्रोतारौ कर्णौ यस्य तादृक् "इन्द्र "हवम् अस्मदीयमाह्वानं "नु क्षिप्रं "श्रुधि शृणु । "मे मम होतुः "गिरः "चित् स्तुतीरपि "दधिष्व चित्ते धारय । किंच "मम मदीयं "इमं "स्तोमं स्तोत्ररूपं वाक्समूहं "युजश्चित् स्वकीयसख्युरपि "अन्तरं "कृष्व आसन्नं कुरु । यथा वचनं तस्य प्रियं मन्यसे तद्वदस्मदीयस्तुतिष्वपि प्रीतिं कुरु इत्यर्थः ॥ आश्रुत्कर्ण । आ समन्तात् शृणुत इति आश्रुत्। क्विप् । ह्रस्वस्य तुक् (पा. सू. ६. १. ७१ )। तादृशौ कर्णौ यस्य ।' आमन्त्रितस्य च ' ( पा. सू. ६. १. १९८) इत्याद्युदात्तत्वम् । श्रुधी । ' श्रु श्रवणे' । लोटो हिः । श्रुवः शृ च ' ( पा. सू. ३. १. ७४ ) इति विहितश्नोः ‘बहुलं छन्दसि ' (पा. सू. २. ४. ७३) इति लुक् । तत्संनियोगशिष्टत्वात् शृभावोऽपि निवर्तते । श्रुशृणुपॄकृवृभ्यश्छन्दसि ' (पा. सू. ६. ४. १०२) इति हेर्धिरादेशः । सति शिष्टत्वात् प्रत्ययस्वरः । आमन्त्रितं पूर्वमविद्यमानवत् ' ( पा. सू. ८. १. ७२ ) इत्यविद्यमानत्त्वेन पदादपरत्वात् ‘तिङ्ङतिङः ' इति निघातो न भवति । संहितायाम् ‘अन्येषामपि दृश्यते' (पा. सू. ६. ३. १३७ ) इति दीर्घः । हवम् । 'ह्वेञ् स्पर्धायां शब्दे च ' । 'बहुलं छन्छसि । ( पा. सू. ६. १. ३४ ) इति अमनैमित्तिके संप्रसारणे कृते पश्चात् उकारान्तरत्वेन ‘ऋदोरप्' (पा. सू. ३. ३. ५७) इति अप्प्रत्ययः । अपः पित्त्वात् धातुस्वरः । नु । संहितायाम् ‘ऋचि तुनुषमक्षुतङ्कुत्रोरुष्याणाम्' (पा. सू. ६. ३. १३३) इति दीर्घः। चित्। चादिः अनुदात्तः । दधिष्व। दधातेर्लोट्।‘थासः से'। ‘सवाभ्यां वामौ' (पा. सू. ३. ४.९१)। शपः श्लुः । अभ्यासस्य ह्रस्वत्वादि । ‘छन्दस्युभयथा' (पा. सू. ३. ४. ११७ ) इति आर्धधातुकस्यापि स्वीकारात् इडागमः। आकारलोपः। निघातः । तवममौ ङसि' (पा. सू. ७. २. ९६ ) इत्यनेन मपर्यन्तस्य ममादेशः । प्रातिपदिकस्वरेणान्तोदात्तत्वे प्राप्ते ‘युष्मदस्मदोर्ङसि’ (पा. सू. ६. १. २११) इत्याद्युदात्तत्वम् । कृष्व । ‘डुकृञ् करणे'। लोट् ।' थासः से'।' सवाभ्यां वामौ '। शपो ‘बहुलं छन्दसि ' इति लुक् । सति शिष्टत्वात् प्रत्ययस्वरः । पादादित्वात् न निघातः । युजः। ‘सावेकाचः०' (पा. सू. ६. १. १६८) इति विभक्तेरुदात्त्वम्। अन्तरम् । वृषादित्वादाद्युदात्तः ॥
 
 
Line १९० ⟶ २०१:
 
वृषन्ऽतमस्य । हूमहे । ऊतिम् । सहस्रऽसातमाम् ॥
 
हे इन्द्र त्वां "विद्म जानीमः। कीदृशं त्वाम् । "वृषन्तमं कामानामतिशयेन वर्षितारं "वाजेषु संग्रामेषु 'हवनश्रुतम् अस्मदीयस्याह्वानस्य श्रोतारम् । "वृषन्तमस्य अतिशयेन कामादीनां वर्षितुस्तव "ऊतिं रक्षामस्मद्विषयामुद्दिश्य "हूमहे त्वामाह्वयामः। कीदृशीमूतिम्। "सहस्रसातमाम् अतिशयेन धनसहस्राणां दात्रीम्॥ विद्म। ‘विदो लटो वा' (पा. सू. ३. ४.८३) इति मसो मादेशः । प्रत्ययस्वरेणान्तोदात्तः। ‘द्व्यचोऽतस्तिङः' (पा. सू. ६.३.१३५) इति संहितायां दीर्घः। वृषन्तमम्। ‘पृषु वृषु सृषु सेचने'। 'कनिन्युवृषितक्षिराजधन्विद्युप्रतिदिवः' (उ. सू. १. १५४) इति कनिन्। नित्त्वादाद्युदात्तः । तमपः पित्त्वात् स एव शिष्यते। ‘अयस्मयादीनि छन्दसि' (पा. सू. १. ४. २०) इति भत्वेन पदत्वाभावात् नलोपाभावः (पा. सू. ८. २.७)। वाजेषु । वाजशब्दो वृषादिः आद्युदात्तः । हवनश्रुतम्। ‘ह्वः' इत्यनुवृत्तौ ‘बहुलं छन्दसि' (पा. सू. ६. १. ३४) इति ल्युटि संप्रसारणम् । हवनं शृणोतीति क्विप्। तुगागमः । वृषन्तमस्य । उक्तम् । हूमहे। ‘ बहुलं छन्दसि ' इति संप्रसारणम्। ‘शपः' इत्यनुवृत्तौ ‘बहुलं छन्दसि' (पा. सू. २. ४. ७३) इति शपो लुक्। ऊतिम् । ऊतियूति' (पा. सू. ३. ३. ९७ ) इत्यादिना अन्तोदात्तो निपातितः । सहस्रसातमाम् । सहस्रं सनोतीति सहस्रसाः । ‘षणु दाने'। ‘जनसनखनक्रमगमो विट्’ (पा. सू. ३.२. ६७ )। ‘विड्वनोरनुनासिकस्यात् (पा. सू. ६. ४. ४१ ) इति आकारादेशः। कृदुत्तरपदप्रकृतिस्वरत्वं तमपः पित्वादेव शिष्यते ॥
 
 
Line २०३ ⟶ २१६:
 
नव्यम् । आयुः । प्र । सु । तिर । कृधि । सहस्रऽसाम् । ऋषिम् ॥
 
हे "इन्द्र "तु क्षिप्रं "नः अस्मान् प्रति "आ गच्छतिशेषः । हे "कौशिक कुशिकस्य पुत्र इन्द्र "मन्दसानः हृष्टो भूत्वा "सुतम् अभिषुतं सोमं "पिब । यद्यपि विश्वामित्रः कुशिकस्य पुत्रस्तथापि तद्रूपेणेन्द्रस्यैवोत्पन्नत्वात् कुशिकपुत्रत्वमविरुद्धम् । अयं वृत्तान्तोऽनुक्रमणिकायामुक्तः-‘कुशिकस्त्वैषीरथिरिन्द्रतुल्यं पुत्रमिच्छन् ब्रह्मचर्यं चचार। तस्येन्द्र एव गाथी पुत्रो जज्ञे ' ( अनु. ऋ. सं. ३. १) इति । हे इन्द्र "नव्यं सर्वैर्देवैः स्तुत्यं कर्मानुष्ठानपरम् "आयुः जीवितं "प्र "सू "तिर प्रकर्षेण सुष्ठु वर्धय । ततो मां "सहस्रसां सहस्रसंख्याकलाभोपेतम् "ऋषिम् अतीन्द्रियद्रष्टारं "कृधि कुरु ॥ तु । संहितायाम् ‘ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्' (पा. सू. ६. ३. १३३ ) इति दीर्घः। नः। संहितायाम् ‘उदात्तादनुदात्तस्य स्वरितः'। इन्द्र । आमन्त्रितनिघातः । कौशिक । निघातः । मन्दसानः हृष्यन् । “मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । ' असानच्' (उ. सू. २. २४३) इत्यनुवृत्तौ ‘ऋञ्जिवृधिमन्दिसहिभ्यः कित्' ( उ. सू. २. २४४ ) इति असानच् प्रत्ययः । चित्त्वादन्तोदात्तः । सुतम् । प्रत्ययस्वरः । नव्यम्। ‘णु स्तुतौ ।' अचो यत्' (पा. सू. ३. १. ९७ )। गुणः । ‘वान्तो यि प्रत्यये' (पा.सू. ६. १. ७९) इति अवादेशः । यतोऽनावः' इत्याद्युदातत्वम् । आयुः। ‘उसि, नित्' इत्यनुवृत्तौ ‘एतेर्णिच्च' (उ. सू. २. २७५) इति उसिप्रत्ययः । णित्त्वात् वृद्ध्यायादेशौ। नित्त्वादाद्युदात्तत्वम् । सु।' निपातस्य च ' इति संहितायां दीर्घत्वम् । तिर। तरतेर्व्यत्ययेन शः । ‘ऋत इद्धातोः' (पा. सू.
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०" इत्यस्माद् प्रतिप्राप्तम्