"ऋग्वेदः सूक्तं १०.१३६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३८:
 
{{टिप्पणी|
सूक्तस्य ऋषिरूपेण जूतिः, वातजूतिः एवं विप्रजूतेः उल्लेखमस्ति। सामान्यरूपेण जूतेः अर्थं गतिः भवति, यथा शतपथब्राह्मणे [[शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ७/ब्राह्मण १|१२.७.१.८]] आरण्यानां पशूनां जूतिः। शतपथ ब्राह्मणे [[शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ९/ब्राह्मण २|१२.९.२.५]] - एतावती मै मनुष्ये जूतिः यावान् विक्रमः। तत् यावत्येवास्मिन् जूतिः। तयैव पाप्मानं विजहाति॥ किन्तु अत्र जूतेः अर्थं परोक्षरूपेण द्युति, ज्योति आदि ग्रहणकर्तुं उचितं भवति। प्रमाणार्थं अथर्ववेद [[अथर्ववेदः/काण्डं १९/सूक्तम् ५८|१९.५८]] - घृतस्य जूतिः समना इत्यादि।
 
 
[https://vedastudy.yolasite.com/keshi.php केशी उपरि टिप्पणी]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३६" इत्यस्माद् प्रतिप्राप्तम्