"ऋग्वेदः सूक्तं ३.४१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
 
 
<poem><span style="font-size: 14pt; line-height: 200%">
<div class="verse">
<pre>
आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये ।
हरिभ्यां याह्यद्रिवः ॥१॥
Line ३२ ⟶ ३१:
घृतस्नू बर्हिरासदे ॥९॥
 
</prespan></poem>
</div>
{{ऋग्वेदः मण्डल ३}}
 
{{सायणभाष्यम्|
 
आ तू न॑ इंद्र म॒द्र्य॑ग्घुवा॒नः सोम॑पीतये ।
 
हरि॑भ्यां याह्यद्रिवः ॥१
 
आ । तु । नः॒ । इ॒न्द्र॒ । म॒द्र्य॑क् । हु॒वा॒नः । सोम॑ऽपीतये ।
 
हरि॑ऽभ्याम् । या॒हि॒ । अ॒द्रि॒ऽवः॒ ॥
 
आ । तु । नः । इन्द्र । मद्र्यक् । हुवानः । सोमऽपीतये ।
 
हरिऽभ्याम् । याहि । अद्रिऽवः ॥
 
 
स॒त्तो होता॑ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा॑नु॒षक् ।
 
अयु॑ज्रन्प्रा॒तरद्र॑यः ॥२
 
स॒त्तः । होता॑ । नः॒ । ऋ॒त्वियः॑ । ति॒स्ति॒रे । ब॒र्हिः । आ॒नु॒षक् ।
 
अयु॑ज्रन् । प्रा॒तः । अद्र॑यः ॥
 
सत्तः । होता । नः । ऋत्वियः । तिस्तिरे । बर्हिः । आनुषक् ।
 
अयुज्रन् । प्रातः । अद्रयः ॥
 
 
इ॒मा ब्रह्म॑ ब्रह्मवाहः क्रि॒यंत॒ आ ब॒र्हिः सी॑द ।
 
वी॒हि शू॑र पुरो॒ळाशं॑ ॥३
 
इ॒मा । ब्रह्म॑ । ब्र॒ह्म॒ऽवा॒हः॒ । क्रि॒यन्ते॑ । आ । ब॒र्हिः । सी॒द॒ ।
 
वी॒हि । शू॒र॒ । पु॒रो॒ळाश॑म् ॥
 
इमा । ब्रह्म । ब्रह्मऽवाहः । क्रियन्ते । आ । बर्हिः । सीद ।
 
वीहि । शूर । पुरोळाशम् ॥
 
 
रा॒रं॒धि सव॑नेषु ण ए॒षु स्तोमे॑षु वृत्रहन् ।
 
उ॒क्थेष्विं॑द्र गिर्वणः ॥४
 
र॒र॒न्धि । सव॑नेषु । नः॒ । ए॒षु । स्तोमे॑षु । वृ॒त्र॒ऽह॒न् ।
 
उ॒क्थेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥
 
ररन्धि । सवनेषु । नः । एषु । स्तोमेषु । वृत्रऽहन् ।
 
उक्थेषु । इन्द्र । गिर्वणः ॥
 
 
म॒तयः॑ सोम॒पामु॒रुं रि॒हंति॒ शव॑स॒स्पतिं॑ ।
 
इंद्रं॑ व॒त्सं न मा॒तरः॑ ॥५
 
म॒तयः॑ । सो॒म॒ऽपाम् । उ॒रुम् । रि॒हन्ति॑ । शव॑सः । पति॑म् ।
 
इन्द्र॑म् । व॒त्सम् । न । मा॒तरः॑ ॥
 
मतयः । सोमऽपाम् । उरुम् । रिहन्ति । शवसः । पतिम् ।
 
इन्द्रम् । वत्सम् । न । मातरः ॥
 
 
स मं॑दस्वा॒ ह्यंध॑सो॒ राध॑से त॒न्वा॑ म॒हे ।
 
न स्तो॒तारं॑ नि॒दे क॑रः ॥६
 
सः । म॒न्द॒स्व॒ । हि । अन्ध॑सः । राध॑से । त॒न्वा॑ । म॒हे ।
 
न । स्तो॒तार॑म् । नि॒दे । क॒रः॒ ॥
 
सः । मन्दस्व । हि । अन्धसः । राधसे । तन्वा । महे ।
 
न । स्तोतारम् । निदे । करः ॥
 
 
व॒यमिं॑द्र त्वा॒यवो॑ ह॒विष्मं॑तो जरामहे ।
 
उ॒त त्वम॑स्म॒युर्व॑सो ॥७
 
व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । ह॒विष्म॑न्तः । ज॒रा॒म॒हे॒ ।
 
उ॒त । त्वम् । अ॒स्म॒ऽयुः । व॒सो॒ इति॑ ॥
 
वयम् । इन्द्र । त्वाऽयवः । हविष्मन्तः । जरामहे ।
 
उत । त्वम् । अस्मऽयुः । वसो इति ॥
 
 
मारे अ॒स्मद्वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ्या॑हि ।
 
इंद्र॑ स्वधावो॒ मत्स्वे॒ह ॥८
 
मा । आ॒रे । अ॒स्मत् । वि । मु॒मु॒चः॒ । हरि॑ऽप्रिय । अ॒र्वाङ् । या॒हि॒ ।
 
इन्द्र॑ । स्व॒धा॒ऽवः॒ । मत्स्व॑ । इ॒ह ॥
 
मा । आरे । अस्मत् । वि । मुमुचः । हरिऽप्रिय । अर्वाङ् । याहि ।
 
इन्द्र । स्वधाऽवः । मत्स्व । इह ॥
 
 
अ॒र्वांचं॑ त्वा सु॒खे रथे॒ वह॑तामिंद्र के॒शिना॑ ।
 
घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑ ॥९
 
अ॒र्वाञ्च॑म् । त्वा॒ । सु॒ऽखे । रथे॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ ।
 
घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ब॒र्हिः । आ॒ऽसदे॑ ॥
 
अर्वाञ्चम् । त्वा । सुऽखे । रथे । वहताम् । इन्द्र । केशिना ।
 
घृतस्नू इति घृतऽस्नू । बर्हिः । आऽसदे ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४१" इत्यस्माद् प्रतिप्राप्तम्