"ऋग्वेदः सूक्तं ३.४१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
 
{{सायणभाष्यम्|
‘आ तू न इन्द्र' इति नवर्चं तृतीयं सूक्तं वैश्वामित्रं गायत्रमैन्द्रम् । ‘आ तू नः' इत्यनुक्रान्तम् । अतिरात्रे द्वितीये पर्याये ब्राह्मणाच्छंसिशस्त्रे एतदादिके द्वे सूक्ते । सूत्रितं च--- आ तू न इन्द्र मद्र्यगिति सूक्ते ' ( आश्व. श्रौ. ६. ४ ) इति ।।
 
 
आ तू न॑ इंद्र म॒द्र्य॑ग्घुवा॒नः सोम॑पीतये ।
Line ४७ ⟶ ४९:
 
हरिऽभ्याम् । याहि । अद्रिऽवः ॥
 
"अद्रिवः वज्रिन् हे "इन्द्र “हुवानः होतृभिराहूयमानस्त्वं मद्र्यक् मदभिमुखः सन् नः अस्मदीये यज्ञे "सोमपीतये सोमपानार्थं "हरिभ्याम् अश्वाभ्यां सह "तु क्षिप्रम् "आ "याहि ॥ तु । ‘ऋचि तुनुघ° ' इत्यादिना संहितायां दीर्घः । मद्र्यक् । मामञ्चतीति ‘ऋत्विग्दधृक्' इत्यादिना क्विन् । ' प्रत्ययोत्तरपदयोश्च' इत्यस्मच्छब्दस्यैकवचने मपर्यन्तस्य मादेशः । ‘विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये ' इति टेः अद्रि इत्यादेशः । 'अद्रिसध्र्योरन्तोदात्तत्वनिपातनं कृत्स्वरनिवृत्यर्थम्' इति वचनात् अद्र्यादेशः अन्तोदात्तः । यणादेशे कृते ' उदात्तस्वरितयोर्यणः' ' इति यणः स्वरितत्वम् । ' क्विन्प्रत्ययस्य कुः ' इति कुत्वम् । सोमपीतये । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । अद्रिवः । ' मतुवसोः ० ' इति रुत्वम् । आमन्त्रितत्वान्निघातः । ।
 
 
Line ६० ⟶ ६४:
 
अयुज्रन् । प्रातः । अद्रयः ॥
 
हे इन्द्र "नः अस्मदीये यज्ञे "होता ऋत्विक् तवाह्वानार्थम् "ऋत्वियः प्राप्तकालः सन् "सत्तः निषण्णो वर्तते । तथा "बर्हिरानुषक् अनुषक्तं परस्परसंबद्धं यथा भवति तथा "तिस्तिरे हविःष्वासन्नेषु स्तीर्णमभूत् । तथा "प्रातः प्रातःसवने सोमाभिषवार्थम् "अद्रयः ग्रावाणः "अयुज्रन् परस्परं संगता अभूवन् । तस्मात् सोमपानार्थं त्वमागच्छेति भावः ।। सत्तः । षद्लृ विशरणादिषु इत्यस्मात् ' गत्यर्थाकर्मकश्लिष० ' ( पा. सूॄ ३. ४. ७२) इत्यादिना कर्तरि क्तः । सर्वविधीनां छन्दसि विकल्पितत्वादत्र निष्ठातकारस्य नत्वाभावः । ऋत्वियः । ऋतुशब्दात् ' छन्दसि घस् ' इति घस् प्रत्ययः । घस्येयादेशः । ' सिति ' इति पदसंज्ञायाम् ' ओर्गुणः ' इति भसंज्ञाधीनो गुणो न भवति । यणादेशः । प्रत्ययस्वरः । तिस्तिरे । ' स्तॄञ् आच्छादने ' इत्यस्य कर्मणि लिटि ' ऋत इद्धातोः ' इतीत्वम् । द्विर्वचने ' शर्पूर्वाः खयः ' इति तकारस्य शेषः । ' लिटस्तझयोरेशिरेच् ' इति तप्रत्ययस्य एश् इत्यादेशः । पादादित्वादनिघातः । प्रत्ययस्वरः । आनुषक् । ' षञ्ज संगे ' । क्विप् । ' अनिदिताम् ' इति नलोपः । आङन्वोरुपसगर्योः प्राक् प्रयोगः । गतिसमासः । कृदुत्तरपदस्वरः । अयुज्रन् । ' युजिर् योगे ' इत्यस्य लुङि च्लेः ' इरितो वा ' इत्यङादेशः । ' बहुलं छन्दसि ' इति रुडागमः । पादादित्वादनिघातः । अडागमस्वरः
 
 
Line ७३ ⟶ ७९:
 
वीहि । शूर । पुरोळाशम् ॥
 
"ब्रह्मवाहः। ब्रह्माणि स्तोत्राणि स्तुत्यतया वहतीति ब्रह्मवाहा ब्रह्मणा स्तोत्रेण प्राप्यते इति वा । हे स्तुत्य इन्द्र तुभ्यम् "इमा इमानि ब्रह्म ब्रह्माणि स्तोत्राणि अस्माभिः "क्रियन्ते । अतः "बर्हिः "आ "सीद स्तुत्यतया बर्हिषि यज्ञे उपविश । हे "शूर समर्थेन्द्र अस्माभिर्दीयमानमिमं "पुरोडाशं पुरोडाशाख्यं हविः "वीहि भक्षय ।। ब्रह्मवाहः । ' वह प्रापणे ' इत्यस्मात् ' वहिहाधाञ्भ्यश्छन्दसि ' इत्यसुन् । ' णित् ' इत्यनुवृत्तेरुपधावृद्धिः । आमन्त्रितत्वान्निघातः । क्रियन्ते । करोतेः कर्मणि यक् । रिङ् शयग्लिङ्क्षु ' इति रिङादेशः । प्रत्ययस्वरः । पादादित्वादनिघातः । बर्हिः । कालाध्वनोरत्यन्त- संयोगे द्वितीया । वीहि । वी कान्त्यादिषु । लोटि रूपम् । हेर्ङित्त्वादुदात्तः । पुरोळाशम् । दाशृ दाने ' इत्यस्मात् पुरस्पूर्वात् ' मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ' ( पा. सू ३.२. ७१) । पुरो दाशन्त एनमिति । निपातनाद्दकारस्य लकारः । कृदुत्तरपदस्वरः । ।
 
 
Line ८६ ⟶ ९४:
 
उक्थेषु । इन्द्र । गिर्वणः ॥
 
हे "गिर्वणः गीर्भिः स्तुतिभिर्वननीय "वृत्रहन् वृत्रस्य हन्तर्हे "इन्द्र "नः अस्माकं संबन्धिषु त्रिषु "सवनेषु "एषु क्रियमाणेषु "स्तोमेषु स्तोत्रेषु "उक्थेषु शस्त्रेषु च "रारन्धि रमस्व ॥ रारन्धि । रमतेर्लोटि ‘बहुलं छन्दसि ' इति शपः श्लुः । 'छन्दस्युभयथा' इति हेरार्धधातुकत्वेनाडित्त्वात् ‘अङितश्च' इति हेर्धिः । सवनेषु । सूयते सोमो येष्विति अधिकरणे सुनोतेर्ल्युट् । लित्स्वरः । णः । नसो नकारस्य ‘नश्च धातुस्थोरुषुभ्यः' इति संहितायां णत्वम् ॥
 
 
Line ९९ ⟶ १०९:
 
इन्द्रम् । वत्सम् । न । मातरः ॥
 
हे इन्द्र “मतयः अस्माभिः क्रियमाणाः स्तुतयः “उरुं महान्तं "सोमपां सोमस्य पातारं "शवसः बलस्य “पतिम् "इन्द्रं त्वां "रिहन्ति लिहन्ति । तत्र दृष्टान्तः । "वत्सं "न । यथा वत्सं "मातरः धेनवो लिहन्ति तद्वत्॥ मतयः । ‘मन ज्ञाने' इत्यस्मात् कर्मणि “ मन्त्रे वृष°' इत्यादिना क्तिन्नुदात्तः । उरुम् । ‘ऊर्णुञ् आच्छादने' इत्यस्मात् महत्यर्थे गम्यमाने ‘महति ह्रस्वश्च ' ( उ. सू. १. ३२) इति कुप्रत्ययो धातोर्ह्रस्वश्च । प्रत्ययस्वरः । रिहन्ति । ‘लिह आस्वादने' इत्यस्य लटि रूपम् । रलयोरभेदः । प्रत्ययस्वरः । शवसस्पतिमिति संहितायां • षष्ठ्याः पतिपुत्रपृष्ठ°' इत्यादिना ‘विसर्जनीयस्य सत्वम् । वत्सम् ।' वद व्यक्तायां -वाचि'। अस्मात् ' वृतॄवदिहनि ' इत्यादिना सप्रत्ययः । वदत्यभीक्ष्णं मातरमिति वत्सो गोबालः । प्रत्ययस्वरः ॥ ॥ ३ ॥
 
 
Line ११२ ⟶ १२४:
 
न । स्तोतारम् । निदे । करः ॥
 
हे इन्द्र "सः तथाविधस्त्वं "महे महते "राधसे धनाय "अन्धसः अस्माभिर्दीयमानस्य सोमस्य पानेन "तन्वा शरीरेण सह "मन्दस्व हृष्टो भव । हिः अत्र समुच्चयार्थः । किंच त्वं "स्तोतारं मां “निदे निन्दायै विषयभूतं "न "करः मा कार्षीः ॥ मन्दस्व । मदि स्तुत्यादिषु इत्यस्य लोटि रूपम् । ' हि च ' इति निघातप्रतिषेधेन भवितव्यमिति चेन्न । तत्र ‘अप्रातिलोम्ये' इति वर्तते । अत्र हेः समुच्चयार्थवान्निघातः । तन्वा । ‘उदात्तस्वरितयोः' इति स्वरितत्वम् । महे । तकारलोपश्छन्दसः । ‘बृहन्महतोरुपसंख्यानम्' इति विभक्तेरुदात्तत्वम् । निदे। ‘णिदि कुत्सायाम्' इत्यस्मात् संपदादिलक्षणो भावे क्विप् । आगमानुशासनस्यानित्यत्वान्नुमभावः । ‘सावेकाचः । इति विभक्तेरुदात्तत्वम् । करः । करोतेर्लुङि च्लेः ' कृमृदृरुहिभ्यश्छन्दसि ' इत्यङादेशः । निघातः ।।
 
 
Line १२५ ⟶ १३९:
 
उत । त्वम् । अस्मऽयुः । वसो इति ॥
 
हे "इन्द्र "त्वायवः यज्ञार्थं त्वामात्मन इच्छन्तस्त्वत्कामाः सन्तः "हविष्मन्तः संभृतहविष्काः “वयं "जरामहे त्वां स्तुमः । हे "वसो सर्वस्य वासक इन्द्र "उत "त्वम् अपि "अस्मयुः हविःस्वीकरणर्थम् अस्मानात्मन इच्छन् भव ॥ त्वायवः । त्वामिच्छन्तीत्यर्थे सुप आत्मनः क्यच् '। ' प्रत्ययोत्तरपदयोश्च' इति मपर्यन्तस्य त्वादेशः । ‘क्याच्छन्दसि इत्युप्रत्ययः । त्वद्यव इति प्राप्तौ ' युष्मदस्मदोरनादेशे' इत्यविभक्तावपि हलादौ व्यत्ययेनात्वम् । प्रत्ययस्वरः । हविष्मन्तः । ‘तसौ मत्वर्थे ' इति भसंज्ञायां सकारस्य रुत्वाभावः । ‘स्वरविधौ व्यञ्जनमविद्यमानवत्' इति परिभाषानाश्रयणात् मतुप उदात्तताभावः । इसिप्रत्ययस्वरः । जरामहे । ‘जरतिः स्तुतिकर्मा ' इति यारकः । अस्मयुः । अरमानिच्छतीत्यर्थे सुपः क्यच् । तस्मादु प्रत्ययः । पूर्वपदान्तलोपश्छन्दसः । प्रत्ययस्वरः ॥
 
 
Line १३८ ⟶ १५४:
 
इन्द्र । स्वधाऽवः । मत्स्व । इह ॥
 
हे "हरिप्रिय हरी अश्वौ प्रियौ यस्य तादृश हे इन्द्र "अस्मत् अस्मत्तः "आरे दूरे रथे योजितावश्वौ "मा "वि "मुमुचः मा विमोचय । ताभ्यामुपेत एव "अर्वाङ् अस्मदाभि मुख्येन “याहि आगच्छ। हे "स्वधावः सोमलक्षणान्नवन’“इन्द्र “इह अस्मिन् देवयजने “मत्स्व सोमं पीत्वा हृष्टो भव ॥ अस्मत् । अस्मच्छब्दस्य पञ्चमीबहुवचनस्य ‘पञ्चम्या अत् ' (पा. सू. ७. १. ३१ ) इत्यदादेशः । मुमुचः ।' मुच्लृ मोक्षणे ' इत्यस्य ण्यन्तस्य छान्दसे लुङि चङि रूपम् । अभ्यासस्य दीर्घाभावश्छान्दसः । ‘न माङयोगे' इत्यडभावः । निघातः । हरिप्रिय । आमन्त्रितस्य पादादित्वात् षाष्ठिकमाद्युदात्तत्वम् । मत्स्व । मदि स्तुत्यादिषु इत्यस्य लोटि ' बहुलं छन्दसि ' इति विकरणस्य लुक् । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः ।।
 
 
Line १५१ ⟶ १६९:
 
घृतस्नू इति घृतऽस्नू । बर्हिः । आऽसदे ॥
 
हे "इन्द्र "घृतस्नू श्रमजनितजलप्रस्रवणयुक्तौ "केशिना केशिनौ स्कन्धप्रदेशे लम्बमान केशयुक्तौ हरी “आसदे आसदनीय "बर्हिः अभिलक्ष्य "सुखे सुखकरे "रथे अर्वाञ्चम् अस्मदभिमुखं "त्वा त्वां "वहताम् ॥ अर्वाञ्चम् । अञ्चतेः क्विनि उगिदचाम् ' इति नुम् । "वहताम् ॥ वहेर्लोटि रूपम् । तसो लसार्वधातुकस्वरे कृते धातुस्वरः। आसदे। सदेः कृत्यार्थे केन्प्रत्ययः। नित्स्वरः कृदुत्तरपदप्रकृतिस्वरः ॥ ॥ ४ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४१" इत्यस्माद् प्रतिप्राप्तम्