"जैमिनीयं ब्राह्मणम्/काण्डम् १/२८१-२९०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">तद् उ ह स्माहेयपिस् सौमापस्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">तद् उ ह स्माहेयपिस् सौमापस् स वाद्य यजेत स वान्यं याजयेद् यो यथा महति तीर्थे सिकते गा असंबाधमानास् संतर्पयेद् एवं सर्वा देवता अनुसवनं छन्दस्स्व् अक्षरमक्षरम् अनुसंबाधमानास् संतृप्यन्तीर् विद्याद् इति। अष्टाक्षरा गायत्र्य् अष्टौ वसवः। वसूनां गायत्रं प्रातस्सवनम्. तत् ते प्रातस्स्वने छन्दस्स्व् अक्षरमक्षरम् अनुसंबाधमानास् संतृप्यन्ति। एकादशाक्षरा त्रिष्टुब् एकादश रुद्राः। रुद्राणां त्रैष्टुभं माध्यंदिनं सवनम्। तत् ते माध्यंदिने सवने छन्दस्स्व् अक्षरमक्षरम् अनुसंबाधमानास् संतृप्यन्ति। द्वादशाक्षरा जगती द्वादशादित्याः। आदित्यानां जागतं तृतीयसवनम्। तत् ते तृतीयसवने छन्दस्स्व् अक्षरमक्षरम् अनुसंबाधमानास् संतृप्यन्ति। अनुष्टुभैव विश्वेदेवाः। सवनैर् इन्द्राग्नी। स य एवम् एतां देवानां तृप्तीर् वेद तृप्यत्य् आत्मना तृप्यत्य् अस्य प्रजा॥1.281॥
 
 
पङ्क्तिः ५५:
 
 
</span></poem>