"ऋग्वेदः सूक्तं १.५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्रः। गायत्री
}}
{{ऋग्वेदः मण्डल १}}
 
<poem><span style="font-size: 14pt; line-height:200%">
<div class="verse">
<pre>
आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
सखाय स्तोमवाहसः ॥१॥
Line ३२ ⟶ ३१:
ईशानो यवया वधम् ॥१०॥
 
</prespan></poem>
== ==
</div>
{{सायणभाष्यम्|
{{ऋग्वेदः मण्डल १}}
‘आ तु' इति द्वितीयं सूक्तं दशर्चम् ।' सुरूपकृत्नुं दश' इत्यनुवृत्तौ ‘आ तु युञ्जन्ति' इत्येवमनुक्रान्तत्वात् । ऋषिच्छन्दोदेवताविनियोगाः पूर्ववत् । विशेषविनियोगस्तु-अतिरात्रे तृतीयपर्याये मैत्रावरुणशस्त्रे स्तोत्रियोऽयं तृचः । ‘अतिरात्रे पर्यायाणाम्' इति खण्डे ‘ आ त्वेता नि षीदत ' ( आश्व. श्रौ, ६. ४) इत्युक्तत्वात् ॥
 
 
आ त्वेता॒ नि षी॑द॒तेंद्र॑म॒भि प्र गा॑यत ।
 
सखा॑यः॒ स्तोम॑वाहसः ॥१
 
आ । तु । आ । इ॒त॒ । नि । सी॒द॒त॒ । इन्द्र॑म् । अ॒भि । प्र । गा॒य॒त॒ ।
 
सखा॑यः । स्तोम॑ऽवाहसः ॥
 
आ । तु । आ । इत । नि । सीदत । इन्द्रम् । अभि । प्र । गायत ।
 
सखायः । स्तोमऽवाहसः ॥
 
तुशब्दः क्षिप्रार्थों निपातः । द्वाभ्यामाङ्भ्यामन्वेतुम् इतशब्दोऽभ्यसनीयः । हे "सखायः ऋत्विजः क्षिप्रमस्मिन् कर्मणि आगच्छतागच्छत । आदरार्थोऽभ्यासः । आगत्य च "नि "षीदत उपविशत । उपविश्य च "इन्द्रमभि “प्र “गायत । सर्वतः प्रकर्षेण स्तुत । कीदृशाः सखायः । "स्तोमवाहसः ।
 
 
पु॒रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णां ।
 
इंद्रं॒ सोमे॒ सचा॑ सु॒ते ॥२
 
पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् । ईशा॑नम् । वार्या॑णाम् ।
 
इन्द्र॑म् । सोमे॑ । सचा॑ । सु॒ते ॥
 
पुरुऽतमम् । पुरूणाम् । ईशानम् । वार्याणाम् ।
 
इन्द्रम् । सोमे । सचा । सुते ॥
 
 
स घा॑ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं॑ध्यां ।
 
गम॒द्वाजे॑भि॒रा स नः॑ ॥३
 
सः । घ॒ । नः॒ । योगे॑ । आ । भु॒व॒त् । सः । रा॒ये । सः । पुर॑म्ऽध्याम् ।
 
गम॑त् । वाजे॑भिः । आ । सः । नः॒ ॥
 
सः । घ । नः । योगे । आ । भुवत् । सः । राये । सः । पुरम्ऽध्याम् ।
 
गमत् । वाजेभिः । आ । सः । नः ॥
 
 
यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी॑ स॒मत्सु॒ शत्र॑वः ।
 
तस्मा॒ इंद्रा॑य गायत ॥४
 
यस्य॑ । स॒म्ऽस्थे । न । वृ॒ण्वते॑ । हरी॒ इति॑ । स॒मत्ऽसु॑ । शत्र॑वः ।
 
तस्मै॑ । इन्द्रा॑य । गा॒य॒त॒ ॥
 
यस्य । सम्ऽस्थे । न । वृण्वते । हरी इति । समत्ऽसु । शत्रवः ।
 
तस्मै । इन्द्राय । गायत ॥
 
 
सु॒त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यंति वी॒तये॑ ।
 
सोमा॑सो॒ दध्या॑शिरः ॥५
 
सु॒त॒ऽपाव्ने॑ । सु॒ताः । इ॒मे । शुच॑यः । य॒न्ति॒ । वी॒तये॑ ।
 
सोमा॑सः । दधि॑ऽआशिरः ॥
 
सुतऽपाव्ने । सुताः । इमे । शुचयः । यन्ति । वीतये ।
 
सोमासः । दधिऽआशिरः ॥
 
 
त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः ।
 
इंद्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥६
 
त्वम् । सु॒तस्य॑ । पी॒तये॑ । स॒द्यः । वृ॒द्धः । अ॒जा॒य॒थाः॒ ।
 
इन्द्र॑ । ज्यैष्ठ्या॑य । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥
 
त्वम् । सुतस्य । पीतये । सद्यः । वृद्धः । अजायथाः ।
 
इन्द्र । ज्यैष्ठ्याय । सुक्रतो इति सुऽक्रतो ॥
 
 
आ त्वा॑ विशंत्वा॒शवः॒ सोमा॑स इंद्र गिर्वणः ।
 
शं ते॑ संतु॒ प्रचे॑तसे ॥७
 
आ । त्वा॒ । वि॒श॒न्तु॒ । आ॒शवः॑ । सोमा॑सः । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
 
शम् । ते॒ । स॒न्तु॒ । प्रऽचे॑तसे ॥
 
आ । त्वा । विशन्तु । आशवः । सोमासः । इन्द्र । गिर्वणः ।
 
शम् । ते । सन्तु । प्रऽचेतसे ॥
 
 
त्वां स्तोमा॑ अवीवृधं॒त्वामु॒क्था श॑तक्रतो ।
 
त्वां व॑र्धंतु नो॒ गिरः॑ ॥८
 
त्वाम् । स्तोमाः॑ । अ॒वी॒वृ॒ध॒न् । त्वाम् । उ॒क्था । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
 
त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥
 
त्वाम् । स्तोमाः । अवीवृधन् । त्वाम् । उक्था । शतक्रतो इति शतऽक्रतो ।
 
त्वाम् । वर्धन्तु । नः । गिरः ॥
 
 
अक्षि॑तोतिः सनेदि॒मं वाज॒मिंद्रः॑ सह॒स्रिणं॑ ।
 
यस्मि॒न्विश्वा॑नि॒ पौंस्या॑ ॥९
 
अक्षि॑तऽऊतिः । स॒ने॒त् । इ॒मम् । वाज॑म् । इन्द्रः॑ । स॒ह॒स्रिण॑म् ।
 
यस्मि॑न् । विश्वा॑नि । पौंस्या॑ ॥
 
अक्षितऽऊतिः । सनेत् । इमम् । वाजम् । इन्द्रः । सहस्रिणम् ।
 
यस्मिन् । विश्वानि । पौंस्या ॥
 
 
मा नो॒ मर्ता॑ अ॒भि द्रु॑हंत॒नूना॑मिंद्र गिर्वणः ।
 
ईशा॑नो यवया व॒धं ॥९
 
मा । नः॒ । मर्ताः॑ । अ॒भि । द्रु॒ह॒न् । त॒नूना॑म् । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
 
ईशा॑नः । य॒व॒य॒ । व॒धम् ॥
 
मा । नः । मर्ताः । अभि । द्रुहन् । तनूनाम् । इन्द्र । गिर्वणः ।
 
ईशानः । यवय । वधम् ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५" इत्यस्माद् प्रतिप्राप्तम्