"शतपथब्राह्मणम्/काण्डम् १३/अध्यायः २/ब्राह्मण १०" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य [[शुक्‍लयजुर्वेदः/शतपथ ब्राह्मणम्/काण्ड १३/अध्यायः २/ब्राह्मण...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 15pt; line-height: 200%">
१३.२.१०
 
पङ्क्तिः ८:
त्रय्यः सूच्यो भवन्ति लोहमय्यो रजता हरिण्यो दिशो वै लोहमय्योऽवान्तरदिशो रजता ऊर्ध्वा हरिण्यस्ताभिरेवैनं कल्पयन्ति तिरश्चीभिश्चोर्ध्वाभिश्च बहुरूपा भवन्ति तस्माद्बहुरूपा दिशो नानारूपा भवन्ति तस्मान्नानारूपा दिशः - १३.२.१०.[३]
 
</span></poem>