"शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ५/ब्राह्मण २" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य [[शुक्‍लयजुर्वेदः/शतपथ ब्राह्मणम्/काण्ड १३/अध्यायः ५/ब्राह्मण...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">१३.५.२
१३.५.२
 
एतेऽउक्त्वा यदध्रिगोः परिशिष्टं भवति तदाह वासोऽधिवासं हिरण्यमित्यश्वायोपस्तृणन्ति तस्मिन्नेनमधि सञ्ज्ञपयन्ति सञ्ज्ञप्तेषु पशुषु पत्न्यः पान्नेजनैरुदायन्ति चतस्रश्च जायाः कुमारी पञ्चमी चत्वारि च शतान्यनुचरीणाम् - १३.५.२.[१]
Line ४९ ⟶ ४८:
उदिते ब्रह्मोद्ये प्रपद्याध्वर्युर्हिरण्मयेन पात्रेण प्राजापत्यं महिमानं ग्रहं गृह्णाति तस्य पुरोरुग्घिरण्यगर्भः समवर्तताग्र इत्यथास्य पुरोऽनुवाक्या सुभूः स्वयम्भूः प्रथम इति होता यक्षत्प्रजापतिमिति प्रैषः प्रजापते न त्वदेतान्यन्य इति होता यजति वषट्कृते जुहोति यस्तेऽहन्त्सम्वत्सरे महिमा सम्बभूवेति नानुवषट्करोति सर्वहुतं हि जुहोति।अथातो वपानां होमः नानैव चरेयुरा वैश्वदेवस्य वपायै वैश्वदेवस्य वपायां हुतायां तदन्वितरा जुहुयुरिति ह स्माह सत्यकामो जाबालो विश्वे वै सर्वे देवास्तदेनान्यथादेवतं प्रीणातीति - १३.५.२.[२३]
 
</span></poem>