"शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ५/ब्राह्मण ४" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य [[शुक्‍लयजुर्वेदः/शतपथ ब्राह्मणम्/काण्ड १३/अध्यायः ५/ब्राह्मण...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">१३.५.४
१३.५.४
 
एतेन हेन्द्रोतो दैवापः शौनकः जनमेजयं पारिक्षितं याजयांचकार तेनेष्ट्वा सर्वां पापकृत्यां सर्वां ब्रह्महत्यामपजघान सर्वां ह वै पापकृत्यां सर्वां ब्रह्महत्यामपहन्ति योऽश्वमेधेन यजते - १३.५.४.[१]
Line ६१ ⟶ ६०:
अथोत्तरं सम्वत्सरमृतुपशुभिर्यजते षड्भिराग्नेयैर्वसन्ते षड्भिरैन्द्रैर्ग्रीष्मे षड्भिः पार्जन्यैर्वा मारुतैर्वा वर्षासु षड्भिर्मैत्रावरुणैः शरदि षड्भिरैन्द्रावैष्णवैर्हेमन्ते षड्भिरैन्द्राबार्हस्पत्यैः शिशिरे षडृतवः सम्वत्सरः ऋतुष्वेव सम्वत्सरे प्रतितिष्ठति षट्त्रिंशदेते पशवो भवन्ति षट्त्रिंशदक्षरा बृहती बृहत्यामधिस्वर्गो लोकः प्रतिष्ठितस्तद्वन्ततो बृहत्यैव च्छन्दसा स्वर्गे लोके प्रतितिष्ठति - १३.५.४.[२८]
 
</span></poem>