"ऋग्वेदः सूक्तं १.१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४३:
{{टिप्पणी|
१. गायन्ति त्वा इति ऋचातः साम संख्या [[सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.4 चतुर्थप्रपाठकः/1.1.4.6 षष्ठी दशतिः|३४२]] निर्मितं अस्ति। निर्मितानां सामानां संज्ञा - शैखण्डिने द्वे, औद्वंशीयम।
प्राणो वंशः - ऐ.आ. [[ऐतरेय आरण्यकम्/आरण्यक ३ |३.१.४]], ३.२.१
 
प्राणो वंश इति स्थविरः शाकल्यस्तद्यथा शालावंशे सर्वेऽन्ये वंशाः समाहिताः स्युरेवमस्मिन्प्राणे चक्षुः श्रोत्रं मनो वागिन्द्रियाणि शरीरं सर्व आत्मा समाहितः, इति - ऐआ [[ऐतरेय आरण्यकम्/आरण्यक ३|३.२.१]]
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०" इत्यस्माद् प्रतिप्राप्तम्