"ऋग्वेदः सूक्तं १.१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४६:
 
प्राणो वंश इति स्थविरः शाकल्यस्तद्यथा शालावंशे सर्वेऽन्ये वंशाः समाहिताः स्युरेवमस्मिन्प्राणे चक्षुः श्रोत्रं मनो वागिन्द्रियाणि शरीरं सर्व आत्मा समाहितः, इति - ऐआ [[ऐतरेय आरण्यकम्/आरण्यक ३|३.२.१]]
 
जैमिनीयब्राह्मणे [[जैमिनीयं ब्राह्मणम्/काण्डम् ३/२७१-२८०|३.२७८]] उद्वंशीयसाम्नः विनियोगं पृष्ठ्यषडहस्य तृतीयछन्दोमसंज्ञके नवमे अहनि भवति। इतः परं दशमं अह्नः संज्ञा स्वारं अस्ति। स्वारं - चेतनायाः उपरि स्थूलतायाः भारं अवशिष्टं न भवति। अन्यशब्देषु, पृथिव्योपरि सूर्यस्य प्रकाशं पूर्णरूपेण आगच्छति। पापाः अस्मिन् बाधकाः न सन्ति। श्रीमती विमला मुसलगाँवकरानुसारेण, वेणु वाद्यस्य वैशिष्ट्यं अस्ति यत् अस्याः नादजननं फूत्कारेण, देहे प्राणस्य फूत्कारेण भवति।
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०" इत्यस्माद् प्रतिप्राप्तम्