"ऋग्वेदः सूक्तं १.३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५९:
== ==
{{सायणभाष्यम्|
' आ व इन्द्रम् ' इति द्वाविंशत्यृचं सप्तमं सूक्तं शुनःशेपस्यार्षं गायत्रम् । ' अस्माकम् ' इत्येषा पादनिचृद्गायत्री । ' त्रयः सप्तकाः पादनिचृत्। ' ( अनु. ४.४) इति उक्तत्वात्। । ' शश्वदिन्द्रः '
इत्येषा त्रिष्टुप् । आदितः षोडशर्च ऐन्द्र्यः । ' आश्विनावश्वावत्या ' इत्याद्यास्तिस्र आश्विन्यः । ' कस्त उषः ' इत्याद्यास्तिस्र उषोदेवताकाः । तथा च अनुक्रमणिका- आ वो द्व्यधिकास्माकं पाद-
इत्येषा पादनिचृद्गायत्री । ' त्रयः सप्तकाः पादनिचृत्। ' ( अनु. ४.४) इति उक्तत्वात्। । ' शश्वदिन्द्रः '
इत्येषा त्रिष्टुप् । आदितः षोडशर्च ऐन्द्र्यः । ' आश्विनावश्वावत्या ' इत्याद्यास्तिस्र आश्विन्यः ।
' कस्त उषः ' इत्याद्यास्तिस्र उषोदेवताकाः । तथा च अनुक्रमणिका- आ वो द्व्यधिकास्माकं पाद-
निचृच्छश्वत्त्रिष्टुप्पपरौ तृचावाश्विनोषस्यौ ' इति ।।
 
आ व॒ इन्द्रं॒ क्रिविं॑ यथा वाज॒यन्त॑ः श॒तक्र॑तुम् ।
 
मंहि॑ष्ठं सिञ्च॒ इन्दु॑भिः ॥१
 
आ । वः॒ । इन्द्र॑म् । क्रिवि॑म् । य॒था॒ । वा॒ज॒ऽयन्तः॑ । श॒तऽक्र॑तुम् ।
श॒तं वा॒ यः शुची॑नां स॒हस्रं॑ वा॒ समा॑शिराम् ।
 
मंहि॑ष्ठम् । सि॒ञ्चे॒ । इन्दु॑ऽभिः ॥
 
आ । वः । इन्द्रम् । क्रिविम् । यथा । वाजऽयन्तः । शतऽक्रतुम् ।
 
मंहिष्ठम् । सिञ्चे । इन्दुऽभिः ॥
 
 
श॒तं वा॒ यः शुची॑नां स॒हस्रं॑ वा॒ समा॑शिरां ।
 
एदु॑ नि॒म्नं न री॑यते ॥२
 
श॒तम् । वा॒ । यः । शुची॑नाम् । स॒हस्र॑म् । वा॒ । सम्ऽआ॑शिराम् ।
 
आ । इत् । ऊं॒ इति॑ । नि॒म्नम् । न । री॒य॒ते॒ ॥
 
शतम् । वा । यः । शुचीनाम् । सहस्रम् । वा । सम्ऽआशिराम् ।
 
आ । इत् । ऊं इति । निम्नम् । न । रीयते ॥
 
एदु॑ नि॒म्नं न री॑यते ॥
 
सं यन्मदा॑य शु॒ष्मिण॑ ए॒ना ह्य॑स्यो॒दरे॑ ।
 
स॒मु॒द्रो न व्यचो॑ द॒धे ॥३
 
सम् । यत् । मदा॑य । शु॒ष्मिणे॑ । ए॒ना । हि । अ॒स्य॒ । उ॒दरे॑ ।
 
स॒मु॒द्रः । न । व्यचः॑ । द॒धे ॥
 
सम् । यत् । मदाय । शुष्मिणे । एना । हि । अस्य । उदरे ।
 
समुद्रः । न । व्यचः । दधे ॥
 
अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिं ।
 
वच॒स्तच्चि॑न्न ओहसे ॥४
 
अ॒यम् । ऊं॒ इति॑ । ते॒ । सम् । अ॒त॒सि॒ । क॒पोतः॑ऽइव । ग॒र्भ॒ऽधिम् ।
 
वचः॑ । तत् । चि॒त् । नः॒ । ओ॒ह॒से॒ ॥
 
अयम् । ऊं इति । ते । सम् । अतसि । कपोतःऽइव । गर्भऽधिम् ।
 
वचः । तत् । चित् । नः । ओहसे ॥
अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिम् ।
 
वच॒स्तच्चि॑न्न ओहसे ॥
 
स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते ।
 
विभू॑तिरस्तु सू॒नृता॑ ॥५
 
स्तो॒त्रम् । रा॒धा॒ना॒म् । प॒ते॒ । गिर्वा॑हः । वी॒र॒ । यस्य॑ । ते॒ ।
 
विऽभू॑तिः । अ॒स्तु॒ । सू॒नृता॑ ॥
 
स्तोत्रम् । राधानाम् । पते । गिर्वाहः । वीर । यस्य । ते ।
 
विऽभूतिः । अस्तु । सूनृता ॥
 
 
ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे॑ शतक्रतो ।
 
सम॒न्येषु॑ ब्रवावहै ॥६
 
ऊ॒र्ध्वः । ति॒ष्ठ॒ । नः॒ । ऊ॒तये॑ । अ॒स्मिन् । वाजे॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
 
सम् । अ॒न्येषु॑ । ब्र॒वा॒व॒है॒ ॥
 
ऊर्ध्वः । तिष्ठ । नः । ऊतये । अस्मिन् । वाजे । शतक्रतो इति शतऽक्रतो ।
 
सम् । अन्येषु । ब्रवावहै ॥
 
 
 
योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे ।
 
सखा॑य॒ इन्द्र॑मू॒तये॑इंद्र॑मू॒तये॑ ॥७
 
योगे॑ऽयोगे । त॒वःऽत॑रम् । वाजे॑ऽवाजे । ह॒वा॒म॒हे॒ ।
आ घा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभि॑ः ।
 
सखा॑यः । इन्द्र॑म् । ऊ॒तये॑ ॥
वाजे॑भि॒रुप॑ नो॒ हव॑म् ॥
 
योगेऽयोगे । तवःऽतरम् । वाजेऽवाजे । हवामहे ।
अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर॑म् ।
 
सखायः । इन्द्रम् । ऊतये ॥
 
 
आ घा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभिः॑ ।
 
वाजे॑भि॒रुप॑ नो॒ हवं॑ ॥८
 
आ । घ॒ । ग॒म॒त् । यदि॑ । श्रव॑त् । स॒ह॒स्रिणी॑भिः । ऊ॒तिऽभिः॑ ।
 
वाजे॑भिः । उप॑ । नः॒ । हव॑म् ॥
 
आ । घ । गमत् । यदि । श्रवत् । सहस्रिणीभिः । ऊतिऽभिः ।
 
वाजेभिः । उप । नः । हवम् ॥
 
 
अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नरं॑ ।
 
यं ते॒ पूर्वं॑ पि॒ता हु॒वे ॥९
 
अनु॑ । प्र॒त्नस्य॑ । ओक॑सः । हु॒वे । तु॒वि॒ऽप्र॒तिम् । नर॑म् ।
 
यम् । ते॒ । पूर्व॑म् । पि॒ता । हु॒वे ॥
 
अनु । प्रत्नस्य । ओकसः । हुवे । तुविऽप्रतिम् । नरम् ।
 
यम् । ते । पूर्वम् । पिता । हुवे ॥
 
यं ते॒ पूर्वं॑ पि॒ता हु॒वे ॥
 
तं त्वा॑ व॒यं वि॑श्ववा॒रा शा॑स्महे पुरुहूत ।
 
सखे॑ वसो जरि॒तृभ्य॑ःजरि॒तृभ्यः॑ ॥१०
 
तम् । त्वा॒ । व॒यम् । वि॒श्व॒ऽवा॒र॒ । आ । शा॒स्म॒हे॒ । पु॒रु॒ऽहू॒त॒ ।
अ॒स्माकं॑ शि॒प्रिणी॑नां॒ सोम॑पाः सोम॒पाव्ना॑म् ।
 
सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ ॥
सखे॑ वज्रि॒न्सखी॑नाम् ॥
 
तम् । त्वा । वयम् । विश्वऽवार । आ । शास्महे । पुरुऽहूत ।
तथा॒ तद॑स्तु सोमपा॒ः सखे॑ वज्रि॒न्तथा॑ कृणु ।
 
सखे । वसो इति । जरितृऽभ्यः ॥
यथा॑ त उ॒श्मसी॒ष्टये॑ ॥
 
रे॒वती॑र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः ।
 
अ॒स्माकं॑ शि॒प्रिणी॑नां॒ सोम॑पाः सोम॒पाव्नां॑ ।
क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥
 
सखे॑ वज्रि॒न्त्सखी॑नां ॥११
आ घ॒ त्वावा॒न्त्मना॒प्तः स्तो॒तृभ्यो॑ धृष्णविया॒नः ।
 
अ॒स्माक॑म् । शि॒प्रिणी॑नाम् । सोम॑ऽपाः । सो॒म॒ऽपाव्ना॑म् ।
ऋ॒णोरक्षं॒ न च॒क्र्यो॑ः ॥
 
सखे॑ । व॒ज्रि॒न् । सखी॑नाम् ॥
आ यद्दुव॑ः शतक्रत॒वा कामं॑ जरितॄ॒णाम् ।
 
अस्माकम् । शिप्रिणीनाम् । सोमऽपाः । सोमऽपाव्नाम् ।
ऋ॒णोरक्षं॒ न शची॑भिः ॥
 
सखे । वज्रिन् । सखीनाम् ॥
शश्व॒दिन्द्र॒ः पोप्रु॑थद्भिर्जिगाय॒ नान॑दद्भि॒ः शाश्व॑सद्भि॒र्धना॑नि ।
 
 
तथा॒ तद॑स्तु सोमपाः॒ सखे॑ वज्रिं॒ तथा॑ कृणु ।
 
यथा॑ त उ॒श्मसी॒ष्टये॑ ॥१२
 
तथा॑ । तत् । अ॒स्तु॒ । सो॒म॒ऽपाः॒ । सखे॑ । व॒ज्रि॒न् । तथा॑ । कृ॒णु॒ ।
 
यथा॑ । ते॒ । उ॒श्मसि॑ । इ॒ष्टये॑ ॥
 
तथा । तत् । अस्तु । सोमऽपाः । सखे । वज्रिन् । तथा । कृणु ।
 
यथा । ते । उश्मसि । इष्टये ॥
 
 
रे॒वती॑र्नः सध॒माद॒ इंद्रे॑ संतु तु॒विवा॑जाः ।
 
क्षु॒मंतो॒ याभि॒र्मदे॑म ॥१३
 
रे॒वतीः॑ । नः॒ । स॒ध॒ऽमादे॑ । इन्द्रे॑ । स॒न्तु॒ । तु॒विऽवा॑जाः ।
 
क्षु॒ऽमन्तः॑ । याभिः॑ । मदे॑म ॥
 
रेवतीः । नः । सधऽमादे । इन्द्रे । सन्तु । तुविऽवाजाः ।
 
क्षुऽमन्तः । याभिः । मदेम ॥
 
 
आ घ॒ त्वावां॒त्मना॒प्तः स्तो॒तृभ्यो॑ धृष्णविया॒नः ।
 
ऋ॒णोरक्षं॒ न च॒क्र्योः॑ ॥१४
 
आ । घ॒ । त्वाऽवा॑न् । त्मना॑ । आ॒प्तः । स्तो॒तृऽभ्यः॑ । धृ॒ष्णो॒ इति॑ । इ॒या॒नः ।
 
ऋ॒णोः । अक्ष॑म् । न । च॒क्र्योः॑ ॥
 
आ । घ । त्वाऽवान् । त्मना । आप्तः । स्तोतृऽभ्यः । धृष्णो इति । इयानः ।
 
ऋणोः । अक्षम् । न । चक्र्योः ॥
 
 
आ यद्दुवः॑ शतक्रत॒वा कामं॑ जरितॄ॒णां ।
 
ऋ॒णोरक्षं॒ न शची॑भिः ॥१५
 
आ । यत् । दुवः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । आ । काम॑म् । ज॒रि॒तॄ॒णाम् ।
 
ऋ॒णोः । अक्ष॑म् । न । शची॑भिः ॥
 
आ । यत् । दुवः । शतक्रतो इति शतऽक्रतो । आ । कामम् । जरितॄणाम् ।
 
ऋणोः । अक्षम् । न । शचीभिः ॥
 
 
शश्व॒दिंद्रः॒ पोप्रु॑थद्भिर्जिगाय॒ नान॑दद्भिः॒ शाश्व॑सद्भि॒र्धना॑नि ।
 
स नो॑ हिरण्यर॒थं दं॒सना॑वा॒न्त्स नः॑ सनि॒ता स॒नये॒ स नो॑ऽदात् ॥१६
 
शश्व॑त् । इन्द्रः॑ । पोप्रु॑थत्ऽभिः । जि॒गा॒य॒ । नान॑दत्ऽभिः । शाश्व॑सत्ऽभिः । धना॑नि ।
 
सः । नः॒ । हि॒र॒ण्य॒ऽर॒थम् । दं॒सना॑ऽवान् । सः । नः॒ । स॒नि॒ता । स॒नये॑ । सः । नः॒ । अ॒दा॒त् ॥
 
शश्वत् । इन्द्रः । पोप्रुथत्ऽभिः । जिगाय । नानदत्ऽभिः । शाश्वसत्ऽभिः । धनानि ।
 
सः । नः । हिरण्यऽरथम् । दंसनाऽवान् । सः । नः । सनिता । सनये । सः । नः । अदात् ॥
 
स नो॑ हिरण्यर॒थं दं॒सना॑वा॒न्स न॑ः सनि॒ता स॒नये॒ स नो॑ऽदात् ॥
 
आश्वि॑ना॒वश्वा॑वत्ये॒षा या॑तं॒ शवी॑रया ।
 
गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥१७
 
आ । अ॒श्वि॒नौ॒ । अश्व॑ऽवत्या । इ॒षा । या॒त॒म् । शवी॑रया ।
 
गोऽम॑त् । द॒स्रा॒ । हिर॑ण्यऽवत् ॥
 
आ । अश्विनौ । अश्वऽवत्या । इषा । यातम् । शवीरया ।
 
गोऽमत् । दस्रा । हिरण्यऽवत् ॥
 
 
स॒मा॒नयो॑जनो॒ हि वां॒ रथो॑ दस्रा॒वम॑र्त्यः ।
 
स॒मु॒द्रे अ॑श्वि॒नेय॑ते ॥१८
 
स॒मा॒नऽयो॑जनः । हि । वा॒म् । रथः॑ । द॒स्रौ॒ । अम॑र्त्यः ।
 
स॒मु॒द्रे । अ॒श्वि॒ना॒ । ईय॑ते ॥
 
समानऽयोजनः । हि । वाम् । रथः । दस्रौ । अमर्त्यः ।
 
समुद्रे । अश्विना । ईयते ॥
 
 
न्य१॒॑घ्न्यस्य॑ मू॒र्धनि॑ च॒क्रं रथ॑स्य येमथुः ।
 
परि॒ द्याम॒न्यदी॑यते ॥१९
 
नि । अ॒घ्न्यस्य॑ । मू॒र्धनि॑ । च॒क्रम् । रथ॑स्य । ये॒म॒थुः॒ ।
 
परि॑ । द्याम् । अ॒न्यत् । ई॒य॒ते॒ ॥
 
नि । अघ्न्यस्य । मूर्धनि । चक्रम् । रथस्य । येमथुः ।
 
परि । द्याम् । अन्यत् । ईयते ॥
 
 
कस्त॑ उषः कधप्रिये भु॒जे मर्तो॑ अमर्त्ये ।
 
कं न॑क्षसे विभावरि ॥२०
 
कः । ते॒ । उ॒षः॒ । क॒ध॒ऽप्रि॒ये॒ । भु॒जे । मर्तः॑ । अ॒म॒र्त्ये॒ ।
 
कम् । न॒क्ष॒से॒ । वि॒भा॒ऽव॒रि॒ ॥
 
कः । ते । उषः । कधऽप्रिये । भुजे । मर्तः । अमर्त्ये ।
 
कम् । नक्षसे । विभाऽवरि ॥
 
 
व॒यं हि ते॒ अम॑न्म॒ह्यान्ता॒दा प॑रा॒कात् ।
 
अश्वे॒ न चि॑त्रे अरुषि ॥२१
 
व॒यम् । हि । ते॒ । अम॑न्महि । आ । अन्ता॑त् । आ । प॒रा॒कात् ।
 
अश्वे॑ । न । चि॒त्रे॒ । अ॒रु॒षि॒ ॥
 
वयम् । हि । ते । अमन्महि । आ । अन्तात् । आ । पराकात् ।
 
अश्वे । न । चित्रे । अरुषि ॥
 
 
त्वं त्येभि॒रा ग॑हि॒ वाजे॑भिर्दुहितर्दिवः ।
 
अ॒स्मे र॒यिं नि धा॑रय ॥२२
 
त्वम् । त्येभिः॑ । आ । ग॒हि॒ । वाजे॑भिः । दु॒हि॒तः॒ । दि॒वः॒ ।
 
अ॒स्मे इति॑ । र॒यिम् । नि । धा॒र॒य॒ ॥
 
त्वम् । त्येभिः । आ । गहि । वाजेभिः । दुहितः । दिवः ।
 
अस्मे इति । रयिम् । नि । धारय ॥
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३०" इत्यस्माद् प्रतिप्राप्तम्