"ऋग्वेदः सूक्तं १.२६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९:
वसि॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा॑ण्यूर्जां पते ।
 
सेमं नो॑ अध्व॒रं य॑ज ॥१
 
वसि॑ष्व । हि । मि॒ये॒ध्य॒ । वस्त्रा॑णि । ऊ॒र्जा॒म् । प॒ते॒ ।
वसिष्व । हि। मियेध्य । वस्त्राणि । ऊर्जाम्। पते ।
 
सः । इ॒मम् । नः॒ । अ॒ध्व॒रम् । य॒ज॒ ॥
 
वसिष्व । हि।हि । मियेध्य । वस्त्राणि । ऊर्जाम्।ऊर्जाम् । पते ।
 
सः । इमम् । नः । अध्वरम्।अध्वरम् । यज ॥१॥
 
सः । इमम् । नः । अध्वरम्। यज ॥१॥
 
वरुणेन अग्निस्तुतौ प्रेरितः शुनःशेपः एतदादिसूक्तद्वयेन अग्निमस्तौत् । तया च आम्नायते-’तं वरुण उवाचाग्निर्वै देवानां मुखं सुहृदयतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति सोऽग्निं तुष्टावात उत्तराभिर्द्वाविंशत्या' (ऐ. ब्रा. ७.१६ ) इति । हे "मियेध्य मेधस्य यज्ञस्य योग्य "ऊर्जां “पते अन्नानां पालकाग्ने “वस्त्राणि आच्छादकानि तेजांसि “वसिष्व आच्छादय । प्रज्वलितस्तेजसा भवेत्यर्थः । “हि यस्मात् प्रज्वलितः तस्मात् सः तादृशस्त्वं "नः अस्मदीयम् “इमम् "अध्वरं यज निष्पादय ॥ वसिष्व। ‘वस आच्छादने'। लोटि ‘थासः से'।“ सवाभ्यां वामौ'। ‘छन्दस्युभयथा' इति आर्धधातुकत्वात् ‘आर्धधातुकस्येड्वलादेः' ( पा. सू. ७. २. ३५) इति इडागमः । लसार्वधातुकानुदात्तत्वे धातुस्वरः । ‘अन्येषामपि दृश्यते' इति संहितायां दीर्घः । मियेध्य । मकारैकारयोर्मध्ये इयागमश्छान्दसः । ऊर्जां पते । ‘सुबामन्त्रिते' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितस्य समुदायस्य आष्टमिको निघातः । सेमम् । ‘सोऽचि लोपे चेत्पादपूरणम्' इति सोर्लोपः ॥
Line ५० ⟶ ५५:
नि नो॒ होता॒ वरे॑ण्य॒ः सदा॑ यविष्ठ॒ मन्म॑भिः ।
 
अग्ने॑ दि॒वित्म॑ता॒ वच॑ः ॥२
 
नि । नः॒ । होता॑ । वरे॑ण्यः । सदा॑ । य॒वि॒ष्ठ॒ । मन्म॑ऽभिः ।
 
अग्ने॑ । दि॒वित्म॑ता । वचः॑ ॥
 
नि । नः । होता । वरेण्यः । सदा । यविष्ठ । मन्मऽभिः ।
 
अग्ने । दिवित्मता । वचः ॥
 
 
आ हि ष्मा॑ सू॒नवे॑ पि॒तापिर्यज॑त्या॒पये॑ ।
 
सखा॒ सख्ये॒ वरे॑ण्यः ॥३
 
आ । हि । स्म॒ । सू॒नवे॑ । पि॒ता । आ॒पिः । यज॑ति । आ॒पये॑ ।
 
सखा॑ । सख्ये॑ । वरे॑ण्यः ॥
 
आ । हि । स्म । सूनवे । पिता । आपिः । यजति । आपये ।
 
सखा । सख्ये । वरेण्यः ॥
 
 
आ नो॑ ब॒र्ही रि॒शाद॑सो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
 
सीद॑न्तु॒ मनु॑षो यथा ॥४
 
आ । नः॒ । ब॒र्हिः । रि॒शाद॑सः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
 
सीद॑न्तु । मनु॑षः । य॒था॒ ॥
 
आ । नः । बर्हिः । रिशादसः । वरुणः । मित्रः । अर्यमा ।
 
सीदन्तु । मनुषः । यथा ॥
 
 
पूर्व्य॑ होतर॒स्य नो॒ मन्द॑स्व स॒ख्यस्य॑ च ।
 
इ॒मा उ॒ षु श्रु॑धी॒ गिर॑ः ॥५
 
पूर्व्य॑ । हो॒तः॒ । अ॒स्य । नः॒ । मन्द॑स्व । स॒ख्यस्य॑ । च॒ ।
 
इ॒माः । ऊं॒ इति॑ । सु । श्रु॒धि॒ । गिरः॑ ॥
 
पूर्व्य । होतः । अस्य । नः । मन्दस्व । सख्यस्य । च ।
 
इमाः । ऊं इति । सु । श्रुधि । गिरः ॥
 
 
यच्चि॒द्धि शश्व॑ता॒ तना॑ दे॒वंदे॑वं॒ यजा॑महे ।
 
त्वे इद्धू॑यते ह॒विः ॥६
 
यत् । चि॒त् । हि । शश्व॑ता । तना॑ । दे॒वम्ऽदे॑वम् । यजा॑महे ।
 
त्वे इति॑ । इत् । हू॒य॒ते॒ । ह॒विः ॥
 
यत् । चित् । हि । शश्वता । तना । देवम्ऽदेवम् । यजामहे ।
 
त्वे इति । इत् । हूयते । हविः ॥
 
 
प्रि॒यो नो॑ अस्तु वि॒श्पति॒र्होता॑ म॒न्द्रो वरे॑ण्यः ।
 
प्रि॒याः स्व॒ग्नयो॑ व॒यम् ॥७
 
प्रि॒यः । नः॒ । अ॒स्तु॒ । वि॒श्पतिः॑ । होता॑ । म॒न्द्रः । वरे॑ण्यः ।
 
प्रि॒याः । सु॒ऽअ॒ग्नयः॑ । व॒यम् ॥
 
प्रियः । नः । अस्तु । विश्पतिः । होता । मन्द्रः । वरेण्यः ।
 
प्रियाः । सुऽअग्नयः । वयम् ॥
 
 
स्व॒ग्नयो॒ हि वार्यं॑ दे॒वासो॑ दधि॒रे च॑ नः ।
 
स्व॒ग्नयो॑ मनामहे ॥८
 
सु॒ऽअ॒ग्नयः॑ । हि । वार्य॑म् । दे॒वासः॑ । द॒धि॒रे । च॒ । नः॒ ।
 
सु॒ऽअ॒ग्नयः॑ । म॒ना॒म॒हे॒ ॥
 
सुऽअग्नयः । हि । वार्यम् । देवासः । दधिरे । च । नः ।
 
सुऽअग्नयः । मनामहे ॥
 
 
अथा॑ न उ॒भये॑षा॒ममृ॑त॒ मर्त्या॑नाम् ।
 
मि॒थः स॑न्तु॒ प्रश॑स्तयः ॥९
 
अथ॑ । नः॒ । उ॒भये॑षाम् । अमृ॑त । मर्त्या॑नाम् ।
 
मि॒थः । स॒न्तु॒ । प्रऽश॑स्तयः ॥
 
अथ । नः । उभयेषाम् । अमृत । मर्त्यानाम् ।
 
मिथः । सन्तु । प्रऽशस्तयः ॥
 
 
विश्वे॑भिरग्ने अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वच॑ः ।
 
चनो॑ धाः सहसो यहो ॥१०
 
विश्वे॑भिः । अ॒ग्ने॒ । अ॒ग्निऽभिः॑ । इ॒मम् । य॒ज्ञम् । इ॒दम् । वचः॑ ।
 
चनः॑ । धाः॒ । स॒ह॒सः॒ । य॒हो॒ इति॑ ॥
 
विश्वेभिः । अग्ने । अग्निऽभिः । इमम् । यज्ञम् । इदम् । वचः ।
 
चनः । धाः । सहसः । यहो इति ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२६" इत्यस्माद् प्रतिप्राप्तम्