"ऋग्वेदः सूक्तं १.२६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४८:
 
सः । इमम् । नः । अध्वरम् । यज ॥
 
 
वरुणेन अग्निस्तुतौ प्रेरितः शुनःशेपः एतदादिसूक्तद्वयेन अग्निमस्तौत् । तया च आम्नायते-’तं वरुण उवाचाग्निर्वै देवानां मुखं सुहृदयतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति सोऽग्निं तुष्टावात उत्तराभिर्द्वाविंशत्या' (ऐ. ब्रा. ७.१६ ) इति । हे "मियेध्य मेधस्य यज्ञस्य योग्य "ऊर्जां “पते अन्नानां पालकाग्ने “वस्त्राणि आच्छादकानि तेजांसि “वसिष्व आच्छादय । प्रज्वलितस्तेजसा भवेत्यर्थः । “हि यस्मात् प्रज्वलितः तस्मात् सः तादृशस्त्वं "नः अस्मदीयम् “इमम् "अध्वरं यज निष्पादय ॥ वसिष्व। ‘वस आच्छादने'। लोटि ‘थासः से'।“ सवाभ्यां वामौ'। ‘छन्दस्युभयथा' इति आर्धधातुकत्वात् ‘आर्धधातुकस्येड्वलादेः' ( पा. सू. ७. २. ३५) इति इडागमः । लसार्वधातुकानुदात्तत्वे धातुस्वरः । ‘अन्येषामपि दृश्यते' इति संहितायां दीर्घः । मियेध्य । मकारैकारयोर्मध्ये इयागमश्छान्दसः । ऊर्जां पते । ‘सुबामन्त्रिते' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितस्य समुदायस्य आष्टमिको निघातः । सेमम् । ‘सोऽचि लोपे चेत्पादपूरणम्' इति सोर्लोपः ॥
Line ६४ ⟶ ६३:
 
अग्ने । दिवित्मता । वचः ॥
 
“सदा “यविष्ठ सर्वदा युवतम हे “अग्ने वरेण्यः वरणीयस्त्वं “नः अस्माकं “होता होमनिष्पादको भूत्वा “दिवित्मता दीप्तिमता “वचः वचसा स्तूयमानः सन् “नि षीद इति शेषः । कीदृशस्त्वम् । “मन्मभिः ज्ञापकैः तेजोभिर्युक्त इति शेषः ॥ यविष्ठ । युवशब्दात् इष्ठनि “ स्थूलदूर' ' (पा. सू. ६. ४. १५६ ) इत्यादिना यणादिपरस्य लोपः; पूर्वस्य उकारस्य गुणश्च । अवादेशः । आमन्त्रितनिघातः । मन्मभिः । ‘मन ज्ञाने'। अन्येभ्योऽपि दृश्यन्ते' इति मनिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम्। दिवित्मता ।' दिवु क्रीडादौ । ‘इक्श्तिपौ धातुनिर्देशे' (पा. सू. ३. ३. १०८. २) इति इक्प्रययः। तेन च धातुवाचिना दिविशब्देन धात्वर्थो दीप्तिर्लक्ष्यते । यद्वा । औणादिको भावे किप्रत्ययः। दिविशब्दात् मतुपि तकारोपजनश्छन्दसः। यद्वा । बाहुलकात् दिवेर्भावे इतक् । मतुपि ‘तसौ मत्वर्थे ' इति भत्वात् जश्त्वाभावः । वचः। ‘सुपां सुलुक्' इति तृतीयैकवचनस्य लुक् ॥
 
 
Line ७७ ⟶ ७८:
 
सखा । सख्ये । वरेण्यः ॥
 
हे अग्ने “वरेण्यः वरणीयः “पिता पितृस्थानीयः त्वं “सूनवे पुत्रस्थानीयाय मह्यम् अभीष्टं देहीति शेषः । हि ष्म इति निपातद्वयं सर्वथेत्यमुमर्थमाचष्टे । अभीष्टदाने दृष्टान्तद्वयमुच्यते । यथा “आपिः बन्धुः “आपये बन्धवे “आ “यजति “हि “स्म । सर्वथा ददातीति शेषः। “सखा प्रियः “सख्ये प्रियाय अभीष्टं सर्वथा ददाति तथा त्वमपि देहि ॥ स्मा सूनवे । ‘निपातस्य च ' इति दीर्घः ।। यजतीत्यस्य सखा सख्ये इत्यत्राप्यनुषङ्गात् तदपेक्षयेयं प्रथमा इति ‘चादिलोपे विभाषा' इति न निहन्यते । यद्वा । ‘हि च ' इति निघातप्रतिषेधः । सख्ये । समाने ख्यश्चोदात्तः' इति सखिशब्दः इण्प्रत्ययान्त आद्युदात्तः । सुपः पित्त्वादनुदात्तत्वे स एव शिष्यते ॥
 
 
Line ९० ⟶ ९३:
 
सीदन्तु । मनुषः । यथा ॥
 
हे अग्ने वरुणादयो देवाः त्वद्बन्धवः त्वया प्रेरिताः “रिशादसः हिंसकानदन्तः “नः अस्मदीयं “बर्हिः यज्ञम् आ "सीदन्तु । तत्र दृष्टान्तः । “यथा “मनुषः प्रजापतेर्यज्ञमासीदन्ति तद्वत् ॥ बर्ही रिशादसः । विसर्जनीयस्य रुत्वे कृते ‘रो रि' (पा. सू. ८. ३. १४ ) इति रेफलोपः। ‘ढ्रलोपे पूर्वस्य दीर्घोऽणः ' (पा. सू. ६. ३. १११ ) इति इकारस्य दीर्घत्वम् । रिशादसः । ‘रिश हिंसायाम्'। रिशन्ति हिंसन्तीति रिशाः शत्रवः । ‘इगुपधज्ञाप्रीकिरः कः । तानदन्तीति रिशादसः । ‘सर्वधातुभ्योऽसुन् ' कृदुत्तरपदप्रकृतिस्वरत्वम् । सीदन्तु । ‘षद्लृ विशरणगत्यवसादनेषु । ‘पाघ्रा० ) इत्यादिना सीदादेशः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसावधातुकस्वरेण धातुस्वरः शिष्यते । मनुषः । ‘मन ज्ञाने । मन्यते जानातीति मनुः प्रजापतिः । ‘जनेरुसिः, निच्च' इत्यनुवृत्तौ ' बहुलमन्यत्रापि ' ( उ. सू. २. २७८ ) इति औणादिकः उसिप्रत्ययः । नित्त्वादाद्युदात्तत्वम् । यथा । यथेति पादान्ते' (फि. सू. ८५) इति सर्वानुदात्तत्वम् ॥
 
 
Line १०३ ⟶ १०८:
 
इमाः । ऊं इति । सु । श्रुधि । गिरः ॥
 
हे "पूर्व्य अस्मदादेः पूर्वमुत्पन्न "होतः होमनिष्पादकाग्ने "नः अस्मदीयस्य "अस्य प्रवर्तमानस्य यज्ञस्य "सख्यस्य "च अस्मदनुग्रहस्य च सिद्ध्यर्थं "मन्दस्व त्वं हृष्टो भव । “इमाः अस्माभिः प्रयुज्यमानाः “गिरः “उ “षु स्तुतिरूपा वाचोऽपि “श्रुधि शृणु ॥ पूर्व्य । आमन्त्रिताद्युदात्तत्वम् । होतः इत्यस्य • नामन्त्रिते समानाधिकरणे' इति पूर्वस्य विद्यमानत्वात् आष्टमिको निघातः । अस्य । ऊडिदम्' इति षष्ठ्या उदात्तत्वम् । मन्दस्व । ‘मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु ' । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः । ‘अपादादौ ' इति पर्युदासात् आष्टमिकनिघाताभावः । सख्यस्य । सख्युः कर्म सख्यम् । “सख्युर्यः' (पा. सू. ५. १. १२६) इति यप्रत्ययः । ‘यस्य' इति लोपे प्रत्ययस्वरः । उ षु । ' सुञः ' (पा. सू. ८. ३. १०७) इति षत्वम् । श्रुधि । ‘श्रु श्रवणे' । ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि ' इति हेर्धिरादेशः । ‘बहुलं छन्दसि ' इति शपो लुक् ॥ ॥ २० ॥
 
 
Line ११६ ⟶ १२३:
 
त्वे इति । इत् । हूयते । हविः ॥
 
हे अग्ने "यच्चिद्धि यद्यपि “शश्वता शाश्वतेन नित्येन "तना विस्तृतेन हविषा "देवंदेवम् अन्यमन्यं वरुणेन्द्रादिरूपं नानाविधं देवताविशेषं "यजामहे तथापि तत् "हविः सर्वं "त्वे इत् त्वय्येव "हूयते । अतो देवतान्तरविषयो यागोऽपि त्वदीयैव सेवेत्यर्थः ॥ तना। तनु विस्तारे'। क्विप् च ' इति क्विप् । यद्वा । पचाद्यच् ।' सुपां सुलुक् ' इति तृतीयाया आकारः । देवंदेवम् ।' नित्यवीप्सयोः' इति द्विर्भावः । तस्य परमाम्रेडितम् । इत्युत्तरस्य आम्रेडितसंज्ञायाम् ' अनुदात्तं च' इति सर्वानुदात्तत्वम् । यजामहे । ‘निपातैयद्यदिहन्त° ' इति निघातप्रतिषेधः । त्वे । युष्मच्छब्दात् सप्तम्येकवचनस्य ‘सुपां सुलुक् ' इति शेआदेशः । ‘त्वमावेकवचने' इति मपर्यन्तस्य त्वादेशः । शेषलोपे ' अतो गुणे ' इति परपूर्वत्वम् । ‘शे' (पा. सू. १. १. १३) इति प्रगृह्यसंज्ञायां ‘प्लुतप्रगृह्या अचि ' ( पा. सू. ६. १. १२५ ) इति प्रकृतिभावः । हूयते । अकृत्सार्वधातुकयोः (पा. सू. ७. ४. २५) इति दीर्घः ॥
 
 
Line १२९ ⟶ १३८:
 
प्रियाः । सुऽअग्नयः । वयम् ॥
 
“विश्पतिः विशां प्रजानां पालकः "होता होमनिष्पादकः मन्द्रः हृष्टः "वरेण्यः वरणीयोऽग्निः “नः अस्माकं "प्रियः "अस्तु । "वयम् अपि "स्वग्नयः शोभनाग्नियुक्ताः सन्तः तव "प्रियाः भूयास्मेति शेषः ॥ विश्पतिः ।' पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरे प्राप्ते ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । वरेण्यः । ‘वृञ एण्यः' ( उ. सू. ३. ३७८ )। वृषादित्वादाद्युदात्तत्वम् । स्वग्नयः । बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ॥
 
 
Line १४२ ⟶ १५३:
 
सुऽअग्नयः । मनामहे ॥
 
स्वग्नयः शोभनाग्नियुक्ताः "देवासः दीप्यमाना ऋत्विजः "नः अस्मदीयं "वार्यं वरणीयं हविः “हि यस्मात् "दधिरे धृतवन्तः तस्माद्वयं "स्वग्नयः शोभनाग्नियुक्ताः सन्तः "मनामहे त्वां याचामहे ॥ वार्यम् । वृञ् वरणे'।' वृङ् संभक्तौ ।' ऋहलोर्ण्यत्' । ईडवन्द' इत्यादिनाद्युदात्तत्वम् । दधिरे । इरेचः चित्त्वादन्तोदात्तत्वम् । ‘हि च ' इति निघातप्रतिषेधः । मनामहे ।' मन ज्ञाने'। व्यत्ययेन शप् ॥
 
 
Line १५५ ⟶ १६८:
 
मिथः । सन्तु । प्रऽशस्तयः ॥
 
हे अग्ने "अमृत मरणरहिताग्ने "अथ कर्मानुष्ठानमन्तरं "मर्त्यानां मनुष्याणां "नः अस्माकम् अस्मत्स्वामिनस्तव च "उभयेषां "मिथः परस्परं "प्रशस्तयः प्रशंसारूपा वाचः "सन्तु । सम्यगनुष्ठितमिति यजमानविषया प्रशंसा सम्यगनुगृहीतमित्यग्निविषया ॥ अथ ।' निपातस्य च ' इति संहितायां दीर्घः । अमृत । 'अपादादौ' इति पर्युदासात् षाष्ठिकमाद्युदात्तत्वम् । मर्त्यानाम् । ‘मृङ् प्राणत्यागे । ‘असिहसि' (उ. सू. ३ ३६६ ) इत्यादिना तन्प्रत्ययान्तो मर्तशब्दः । तस्मात् ‘भवे छन्दसि' (पा. सू. ४. ४. ११०) इति यत् । यतोऽनावः' इत्याद्युदात्तत्वम् । सन्तु । ' श्नसोरल्लोपः ' । प्रशस्तयः । ‘तादौ च ' इति गतेः प्रकृतिस्वरत्वम् ॥
 
 
Line १६८ ⟶ १८३:
 
चनः । धाः । सहसः । यहो इति ॥
 
"सहसः बलस्य "यहो पुत्र हे देवतारूप "अग्ने विश्वेभिः "अग्निभिः सर्वैराहवनीयादिभिर्युक्तस्त्वम् “इमम् अस्मदीयं "यज्ञम् "इदम् अस्मदीयं "वचः स्तोत्रं च सेवमानः "चनः अन्नं "धाः अस्मभ्यं धेहि ॥ विश्वेभिः । ‘बहुलं छन्दसि' इति भिस ऐसादेशाभावः । चनः। चायृ पूजानिशामनयोः । ‘चायेरन्ने ह्रस्वश्च' ( उ. सू. ४. ६३९ ) इति असुन्; तसंनियोगेन नुडागमश्च । नित्त्वादाद्युदात्तत्वम् । धाः । लुङि • गातिस्था' इति सिचो लुक् ।' बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः । सहसो यहो इति ‘सुबामन्त्रिते' इति पराङ्गवद्भावात् ' आमन्त्रितस्य च इति षष्ठ्यामन्त्रितसमुदायो निहन्यते ॥ ॥ २१ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२६" इत्यस्माद् प्रतिप्राप्तम्