"ऋग्वेदः सूक्तं १०.२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
पिप्रीहि देवानुशतो यविष्ठ विद्वान रतून्रतुपतेयजेह |
ये दैव्या रत्विजस्तेभिरग्ने तवं होतॄणामस्यायजिष्ठः ||
वेषि होत्रमुत पोत्रं जनानां मन्धातासि दरविणोदार्तावा |
सवाहा वयं कर्णवामा हवींषि देवो देवान्यजत्वग्निरर्हन ||
आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोळुम |
अग्निर्विद्वान स यजात सेदु होता सो अध्वरांस रतून कल्पयाति ||
 
यद वो वयं परमिनाम वरतानि विदुषं देवाविदुष्टरासः |
अग्निष टद विश्वमा पर्णाति विद्वान्येभिर्देवान रतुभिः कल्पयाति ||
यत पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वतेमर्त्यासः |
अग्निष टद धोता करतुविद विजानन्यजिष्ठो देवान रतुशो यजाति ||
विश्वेषां हयध्वराणामनीकं चित्रं केतुं जनितात्वा जजान |
स आ यजस्व नर्वतीरनु कषा सपार्हािषः कषुमतीर्विश्वजन्याः ||
 
यं तवा दयावाप्र्थिवी यं तवापस्त्वष्टा यं तवासुजनिमा जजान |
पन्थामनु परविद्वान्पित्र्याणं दयुमदग्ने समिधानो वि भाहि ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२" इत्यस्माद् प्रतिप्राप्तम्