"ऋग्वेदः सूक्तं १०.२८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
दे. २, ६, ८, १०, १२ ऐन्द्रो वसुक्रो देवता, १, ३, ४, ५, ७, ९, ११ इन्द्रो देवता। त्रिष्टुप्
}}
<poem><span style="font-size: 14pt; line-height: 200%">
<div class="verse">
<pre>
विश्वो ह्यन्यो अरिराजगाम ममेदह श्वशुरो ना जगाम ।
जक्षीयाद्धाना उत सोमं पपीयात्स्वाशितः पुनरस्तं जगायात् ॥१॥
Line ३६ ⟶ ३५:
नृवद्वदन्नुप नो माहि वाजान्दिवि श्रवो दधिषे नाम वीरः ॥१२॥
 
</prespan></poem>
</div>
{{ऋग्वेदः मण्डल १०}}
 
 
== ==
*१०.२८.४
{{सायणभाष्यम्|
‘विश्वो हि' इति द्वादशर्चं द्वादशं सूक्तं त्रैष्टुभम् । इन्द्रवसुक्रयोः पितापुत्रयोः संवादोऽत्र क्रियते । पुरा वसुक्रे यज्ञं कुर्वाणे सति इन्द्रः प्रच्छन्नरूप आजगाम । तं वसुक्रपत्नीन्द्रागमनाकाङ्क्षिणी विप्रकृष्टमिवाद्ययास्तौत् । अतस्तस्याः सर्षिः इन्द्रो देवता । अथ तस्याः प्रीत्यै वसुक्रेण सहेन्द्रः संवादमकरोत् । द्वितीयादियुजश्चतुर्थीरहिताः पञ्चर्चं इन्द्रवाक्यानि । अतस्तासां स ऋषिः । यद्यप्यासु वसुक्रः संबोध्यत्वाद्देवता तथापि ता ऋच ऐन्द्रे कर्मणि विनियोक्तव्या इन्द्रलिङ्गसद्भावात् । चतुर्थीसहिताः शिष्टास्तृतीयाद्या वसुक्रवाक्यानि । अतः स ऋषिस्तासामिन्द्रो देवता। तथा चानुक्रान्तं----’विश्वो हि द्वादशेन्द्रवसुक्रयोः संवाद ऐन्द्रः सूक्तस्य प्रथमयेन्द्रस्य स्नुषा परोक्षवदिन्द्रमाहेन्द्रस्य युजः शेषा ऋषेश्चतुर्थी च' इति । गतो विनियोगः ॥
 
 
विश्वो॒ ह्य१॒॑न्यो अ॒रिरा॑ज॒गाम॒ ममेदह॒ श्वशु॑रो॒ ना ज॑गाम ।
 
पङ्क्तिः ५५:
जक्षीयात् । धानाः । उत । सोमम् । पपीयात् । सुऽआशितः । पुनः । अस्तम् । जगायात् ॥
 
अनया वसुक्रपत्नीन्द्रं स्तौति । “अन्यः इन्द्रव्यतिरिक्तः “अरिः अर्य ईश्वरः “विश्वो “हि सर्व एव देवगणः “आजगाम अस्मद्यज्ञं प्रत्याययौ। "इत् इत्यवधारणे। “अह इत्यद्भुते । सर्वदेवगण आगते सति “मम एव “श्वशुरः इन्द्रः “ना “जगाम । स इन्द्रो यद्यागच्छेत् तर्हि “धानाः भृष्टयवान् “जक्षीयात् भक्षयेत् । “उत अपि च "सोमम् अभिषुतं “पपीयात् पिबेत् । ततः "स्वाशितः सुष्ठु भुक्तस्तृप्तः सन् “पुनः भूयः “अस्तं स्वगृहं प्रति “जगायात् गच्छेत् ॥
 
 
Line ६९ ⟶ ७०:
विश्वेषु । एनम् । वृजनेषु । पामि । यः । मे । कुक्षी इति । सुतऽसोमः । पृणाति ॥
 
“वृषभः कामानां वर्षिता “तिग्मशृङ्गः तीक्ष्णरश्मिः “सः इन्द्रोऽहं “पृथिव्याः अन्तरिक्षस्य “वर्ष्मन् वर्ष्मणि । वर्ष्मञ्शब्द उन्नतवचनः स्थिरवचनो वा । एवंभूते “वरिमन् विस्तीर्णे प्रदेशे “रोरुवत् भृशं शब्दायमानः सन् “आ “तस्थौ आतिष्ठामि । एवंभूतोऽहं “विश्वेषु सर्वेषु “वृजनेषु संग्रामेषु “एनम् ईदृशं वसुक्रं यजमानं “पामि रक्षामि। “यः यजमानः “सुतसोमः अभिषुतसोमः “मे मम "कुक्षी उभौ पार्श्वौ “पृणाति सोमरसपुरोडाशादिहविर्भिः पूरयति । ईदृशं रक्षामीति संबन्धः॥
 
 
Line ८३ ⟶ ८५:
पचन्ति । ते । वृषभान् । अत्सि । तेषाम् । पृक्षेण । यत् । मघऽवन् । हूयमानः ॥
 
हे “इन्द्र “ते त्वदर्थं "मन्दिनः मादयितॄन् “तूयान् अविलम्बितान् सोमान् “अद्रिणा अभिषवग्राव्णा “सुन्वन्ति यजमाना अभिषुण्वन्ति । “एषाम् अस्मदादियजमानानां संबन्धिनः “सोमान् “त्वं “पिबसि । किंच त्वदर्थं “वृषभान् पशून ये च यजमानाः “पचन्ति “तेषां संबन्धिनो हविर्भूतान् पशून् “अत्सि भक्षयसि । हे “मघवन् धनवन्निन्द्र त्वं यदा “पृक्षेण हविर्भूतेनान्नेन निमित्तेन “हूयमानः यजमानैर्हूयसे तदेति पूर्वेण संबन्धः ॥
 
 
Line ९७ ⟶ १००:
लोपाशः । सिंहम् । प्रत्यञ्चम् । अत्सारिति । क्रोष्टा । वराहम् । निः । अतक्त । कक्षात् ॥
 
हे जरितः“जरितः शत्रूणां जरयितरिन्द्र त्वं मे“मे मम "सु शोभनमपि इदम्“इदम् ईदृशं रूपं सामर्थ्यम् “आ चिकिद्धि“चिकिद्धि आ समन्ताज्जानीहि । कीदृशम् । नद्यः“नद्यः गङ्गाद्याः सरितः प्रतीपं“प्रतीपं प्रतिकूलं शापम्“शापम् उदकं वहन्ति“वहन्ति । अपि च लोपाशः“लोपाशः । लुप्यमानं तृणमश्नातीति लोपाशो मृगः । मया प्रेषितः सन् प्रत्यञ्चम्“प्रत्यञ्चम् आत्मानं प्रति गच्छन्तं सिंहम्“सिंहम् अस्याः“अत्साः अत्सारीत् । आभिमुख्येन गच्छति । तथा क्रोष्टा“क्रोष्टा शृगालः वराहं“वराहं बलवन्तमपि सूकरं कक्षात्“कक्षात् अतिगहनदेशात् निरतक्त“निरतक्त निर्गमयति । एतदपि सर्वं सामर्थ्यं त्वत्पुत्रे मयि त्वत्प्रसादाल्लब्धमपि जानीहीत्यर्थः ।।
 
 
Line ११२ ⟶ ११५:
त्वम् । नः । विद्वान् । ऋतुऽथा । वि । वोचः । यम् । अर्धम् । ते । मघऽवन् । क्षेम्या । धूः ॥
 
हे इन्द्र “पाकः पक्तव्यप्रज्ञः “अहं “गृत्सस्य मेधाविनः “तवसः वृद्धस्य "ते तव “मनीषां स्तुतिम् । कर्तुमिति शेषः । “एतत् ईदृशं त्वदीयं सामर्थ्यं “कथा कथं केन प्रकारेण “ “चिकेतम् आ समन्तात् जानामि । त्वदुपदेशं विना न जानामीत्यर्थः । तस्मात्कारणात् “विद्वान् सर्वज्ञः “त्वम् एव “नः अस्मभ्यम् “ऋतुथा कालेकाले “वि “वोचः विशेषेण ब्रूहि । हे “मघवन् धनवन्निन्द्र "ते तव "अर्धं “यं स्तुत्यवयवं कुर्मः सा स्तुतिः “धूः “क्षेम्या क्षेमे भवा केशरहित वोढुं शक्यास्ति । यस्मात्तव स्तुत्यवयवमेव वयमक्लेशेन कर्तुं न शक्नुमोऽस्माकं मन्दबुद्धित्वात् तस्मात्त्वमेवास्मभ्यं स्वसामर्थ्यं स्तुतिप्रकारं च पुनरपि कथयेत्यर्थः ।।
 
 
Line १२६ ⟶ १३०:
पुरु । सहस्रा । नि । शिशामि । साकम् । अशत्रुम् । हि । मा । जनिता । जजान ॥
 
“हि यस्मात्कारणात् “एव एवमुक्तप्रकारेण “तवसं प्रवृद्धं “मां स्तोतारः स्तुतिभिः स्तुवन्तो वीर्येण “वर्धयन्ति तस्मात्कारणात् “बृहतः महतः “मे मम इन्द्रस्य “दिवश्चित् द्युलोकादपि “धूः स्तुतिः “उत्तरा उद्गततराधिकतरा । किंच “पुरु पुरूणि बहूनि “सहस्रा शत्रूणां सहस्राणि “साकं युगपत् “नि शिशामि तनूकरोमि। हिनस्मीत्यर्थः । “हि यस्मात्कारणात् “जनिता सर्वस्य जनयिता प्रजापतिः "मा मामिन्द्रम् "अशत्रुम् अविद्यमानशत्रुं “जजान जनितवान् ॥ ॥ २० ॥
 
 
Line १४० ⟶ १४५:
वधीम् । वृत्रम् । वज्रेण । मन्दसानः । अप । व्रजम् । महिना । दाशुषे । वम् ॥
 
“हि यस्मात्कारणात् “एव एवमनेनोक्तप्रकारेण हे "इन्द्र “देवाः मरुदादयः ऋत्विग्यजमाना वा “तवसं महान्तं त्वत्पुत्रं त्वद्रूपेणावस्थितं सन्तं वसुक्रं “मां कर्मन्कर्मन् वृत्रवधाग्निहोत्रादौ सर्वस्मिन् कर्मणि “उग्रं शूरमसह्यं वा “वृषणं वर्षितारं हविषां दातारं “जज्ञुः जानन्ति अतः “मन्दसानः मोदमानोऽहं "वज्रेण आयुधेन “वृत्रं मेघमसुरं वा “वधीं अवधिषम्। किंच “दाशुषे हविर्दत्तवते यजमानाय वृष्टिप्रदानार्थं "महिना महत्त्वेन व्रजं मेघसमूहम् “अप “वम् अपावम् अपवृणोमि ।।
 
 
Line १५४ ⟶ १६०:
नि । सुऽद्र्वम् । दधतः । वक्षणासु । यत्र । कृपीटम् । अनु । तत् । दहन्ति ॥
 
"देवासः देवाः इन्द्रेण चोदिताः सन्तः “आयन् गच्छन्ति । मेघवधार्थं "परशून् वज्रान् “अबिभ्रन धारयन्ति च । तदनन्तरं “विड्भिः मरुदादिप्रजाभिः सहिताः “वृश्चन्तः मेघांश्छिन्दन्तः “वना वनानि वृष्टिलक्षणान्युदकानि "अभि “आयन् आभिमुख्येन गच्छन्ति । ततः “सुद्र्वं शोभनद्रवणं वृष्ट्युदकं “वक्षणासु नदीषु “नि “दधतः नियमेन स्थापयन्तः “यत्र यस्मिन्मेघजाते “कृपीटम् । उदकनामैतत् । निगूढमुदकं तिष्ठति त इमे देवाः “तत् मेघजातम् “अनु लक्षीकृत्य “दहन्ति उदकनिर्गमनार्थं शोषयन्ति ॥
 
 
Line १६८ ⟶ १७५:
बृहन्तम् । चित् । ऋहते । रन्धयानि । वयत् । वत्सः । वृषभम् । शूशुवानः ॥
 
वसुक्र इन्द्रं प्रतिबूते । “शशः एतत्संज्ञितो मया प्रेरितो मृगविशेषः “प्रत्यञ्चं वधायात्मानं प्रति गच्छन्तं “क्षुरं क्षुरवन्तं दृढदीर्घतीक्ष्णनखं सिंहव्याघ्रादिकम् । बलवत्क्रूरशूरमृगमित्यर्थः । “जगार गिरति गृह्णाति वा । किंच “लोगेन लोष्टेन “अद्रिं हिमवदादिकं पर्वतम् “आरात् दूरे स्थितमपि “वि “अभेदम् अहं भिनद्मि । "बृहन्तं चित् महान्तमपि हस्त्यादिकम् "ऋहते ह्रस्वकायाल्पाय शशकादिकाय “रन्धयानि वशं गमयानि । "शूशुवानः वीर्येण वर्धमानः “वत्सो “वृषभं महोक्षं “वयत् युद्धाय गच्छति । हे इन्द्र एतदपि सर्वं त्वत्प्रसादादहं करोमीत्यर्थः ॥
 
 
Line १८२ ⟶ १९०:
निऽरुद्धः । चित् । महिषः । तर्ष्याऽवान् । गोधा । तस्मै । अयथम् । कर्षत् । एतत् ॥
 
"सुपर्णः पक्षिरूपा गायत्री “इत्था अमुत्र द्युलोके “नखम् आत्मीयम् आ “सिषाय सोमाहरणकाल इन्द्रार्थमाबबन्ध । इन्द्रस्य प्रसादाद्दिवि पदं न्यस्तवतीत्यर्थः। तत्र दृष्टान्तः। “अवरुद्धः पञ्जरेणावृतः परिवेष्टितः “सिंहः “परिपदं न यथा करस्योपरि सर्वतः पादमवबध्नाति । किंच। “चित् इत्युपमार्थे । यथा केनापि बद्धपादो “निरुद्धः “महिषः “तर्ष्यावान् उदकाभावे तृषावान्भवति एवमिन्द्रः समाहरणात्पूर्वं सोमाभावे तृषितवानभूदिति शेषः । “तस्मै । तादर्थ्ये चतुर्थी । तादृशस्य तृषितस्येन्द्रस्यार्थं “गोधा । गमयति वर्णानिति गौर्वाक् तन्न निधीयमानत्वात् गायत्री गोधा ।।
 
 
Line १९६ ⟶ २०५:
सिमः । उक्ष्णः । अवऽसृष्टान् । अदन्ति । स्वयम् । बलानि । तन्वः । शृणानाः ॥
 
"ये मरुदादिदेवगणाः “ब्रह्मणः परिवृढस्येन्द्रस्य स्वभूतैः “अन्नैः सोमाख्यैः । तृप्ताः सन्त इति शेषः । “प्रतिपीयन्ति । पीयतिर्हिँसाकर्मा । इन्द्रादेशाद्धिंसकान् प्रतिहिंसन्ति “तेभ्यः तेषां देवगणानामर्थाय “गोधाः पूर्वोक्ता गायत्री “अयथम् अनायासेन “एतत् सोमजातं "कर्षत् आकृष्टवती। किंच “सिमः सिमाञ्श्रेष्ठान् । यद्वा । सिमशब्दः सर्वशब्दपर्यायः । सर्वान् । “उक्ष्णः सिञ्चतः “अवसृष्टान् इन्द्रेण निसृष्टाननुज्ञातान् हविर्भूतान् सोमान् यज्ञेषु “अदन्ति भक्षयन्ति । किं कुर्वन्तः। “स्वयम् आत्मनैव “बलानि शत्रूणां सैन्यानि “तन्वः शरीराणि च “शृणानाः हिंसन्तः । गायत्री इन्द्रादेशाद्देवेभ्यः सोममाहृतवतीत्यर्थः ॥
 
 
Line २१० ⟶ २२०:
नृऽवत् । वदन् । उप । नः । माहि । वाजान् । दिवि । श्रवः । दधिषे । नाम । वीरः ॥
 
“ये देवर्ष्यादयः “तन्वः शरीराणि “सोमे सोमयागे “उक्थैः शस्त्रैः “हिन्विरे वर्धयन्ति “एते देवादय इन्द्रादेशात् सोमे आहृते सति “शमीभिः सोमयागकर्मभिः “सुशमी सुकर्माणः “अभूवन् । "नृवत् मनुष्यवत् "वदन् इदं युष्मभ्यं मया दत्तमिति व्यक्तां वाचमुच्चारयन् “नः अस्मभ्यम् “उप “माहि उपगम्य “वाजान् अन्नानि बलानि वा हे इन्द्र त्वं देहीति शेषः । अतः कारणात् “वीरः दानशूरस्त्वं “दिवि द्युलोके “श्रवः दानपतिरिति कीर्तितं “नाम नामधेयं “दधिषे धारयसि ॥॥२१॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२८" इत्यस्माद् प्रतिप्राप्तम्