"ऋग्वेदः सूक्तं १०.२" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
पिप्रीहि देवानुशतोदेवाँ उशतो यविष्ठ विद्वानविद्वाँ ऋतूँरृतुपते रतून्रतुपतेयजेहयजेह
ये दैव्या रत्विजस्तेभिरग्नेऋत्विजस्तेभिरग्ने तवंत्वं होतॄणामस्यायजिष्ठः ॥१॥
वेषि होत्रमुत पोत्रं जनानां मन्धातासि दरविणोदार्तावाद्रविणोदा ऋतावा
सवाहास्वाहा वयं कर्णवामाकृणवामा हवींषि देवो देवान्यजत्वग्निरर्हनदेवान्यजत्वग्निरर्हन् ॥२॥
आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोळुमतदनु प्रवोळ्हुम्
अग्निर्विद्वान्स यजात्सेदु होता सो अध्वरान्स ऋतून्कल्पयाति ॥३॥
अग्निर्विद्वान स यजात सेदु होता सो अध्वरांस रतून कल्पयाति ॥
यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।
अग्निष्टद्विश्वमा पृणाति विद्वान्येभिर्देवाँ ऋतुभिः कल्पयाति ॥४॥
यत पाकत्रायत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वतेमर्त्यासःमन्वते मर्त्यासः
अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजाति ॥५॥
विश्वेषां हयध्वराणामनीकंह्यध्वराणामनीकं चित्रं केतुं जनितात्वाजनिता त्वा जजान ।
स आ यजस्व नृवतीरनु क्षा स्पार्हा इषः क्षुमतीर्विश्वजन्याः ॥६॥
यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान ।
पन्थामनु परविद्वान्पित्र्याणंप्रविद्वान्पितृयाणं दयुमदग्नेद्युमदग्ने समिधानो वि भाहि ॥७॥
 
यद वो वयं परमिनाम वरतानि विदुषं देवाविदुष्टरासः ।
अग्निष टद विश्वमा पर्णाति विद्वान्येभिर्देवान रतुभिः कल्पयाति ॥
यत पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वतेमर्त्यासः ।
अग्निष टद धोता करतुविद विजानन्यजिष्ठो देवान रतुशो यजाति ॥
विश्वेषां हयध्वराणामनीकं चित्रं केतुं जनितात्वा जजान ।
स आ यजस्व नर्वतीरनु कषा सपार्हािषः कषुमतीर्विश्वजन्याः ॥
 
यं तवा दयावाप्र्थिवी यं तवापस्त्वष्टा यं तवासुजनिमा जजान ।
पन्थामनु परविद्वान्पित्र्याणं दयुमदग्ने समिधानो वि भाहि ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२" इत्यस्माद् प्रतिप्राप्तम्