"महाभारतम्-18-स्वर्गारोहणपर्व-006" इत्यस्य संस्करणे भेदः

<table> <tr><td><p> भगवन्केन विधिना श्रोतव्यं भारतं बुध... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<table>
<tr><td><p> भगवन्केन विधिना श्रोतव्यं भारतं बुधैः।<BR>फलं किं के च देवाश्च पूज्या वै पारणेष्विह।। <td> 718-6-1a<BR>718-6-1b </p></tr>
<tr><td><p> देयं समाप्ते भगवन्किं च पर्वणिपर्वणि।<BR>वाचकः कीदृशश्चात्र एष्टव्यस्तद्ब्रवीहि मे।। <td> 718-6-2a<BR>718-6-2b </p></tr>
<tr><td><p> <B>वैशम्पायन उवाच।</B> <td> 718-6-3x </p></tr>
<tr><td><p> शृणु राजन्विधिमिमं फलं यच्चापि भारतात्।<BR>श्रुताद्भवति राजेन्द्र यत्त्वं मामनुपृच्छसि।। <td> 718-6-3a<BR>718-6-3b </p></tr>
<tr><td><p> दिवि देवा महीपाल क्रीडार्थमवनिं गताः।<BR>कृत्वा कार्यमिदं चैव ततश्च दिवमागताः।। <td> 718-6-4a<BR>718-6-4b </p></tr>
<tr><td><p> हन्त यत्ते प्रवक्ष्यामि तच्छृणुष्व समाहितः।<BR>ऋषीणां देवतानां च सम्भवं वसुधातले।। <td> 718-6-5a<BR>718-6-5b </p></tr>
<tr><td><p> अत्र रुद्रास्तथा साध्या विश्वेदेवाश्च शाश्वताः।<BR>आदित्याश्चाश्विनौ देवौ लोकपाला महर्षयः।। <td> 718-6-6a<BR>718-6-6b </p></tr>
<tr><td><p> गुह्यकाश्च सगन्धर्वा नागा विद्याधरास्तथा।<BR>सिद्धा धर्मः स्वयंभूश्च मुनिः कात्यायनो वरः।। <td> 718-6-7a<BR>718-6-7b </p></tr>
<tr><td><p> गिरयः सागरा नद्यस्तथैवाप्सरसां गणाः।<BR>ग्रहाः संवत्सराश्चैव अयनान्यृतवस्तथा।। <td> 718-6-8a<BR>718-6-8b </p></tr>
<tr><td><p> स्थावरं जङ्गमं चैव जगत्सर्वं सुरासुरम्।<BR>भातरे भरतश्रेष्ठ एकस्थमिह दृश्यते।। <td> 718-6-9a<BR>718-6-9b </p></tr>
<tr><td><p> तेषां श्रुत्वा प्रतिष्ठानं नामकर्मानुकीर्तनात्।<BR>कृत्वाऽपि पातकं घोरं सद्यो मुच्येत मानवः।। <td> 718-6-10a<BR>718-6-10b </p></tr>
<tr><td><p> इतिहासमिमं श्रुत्वा यथावदनुपूर्वशः।<BR>संयतात्मा शुचिर्भूत्वा पारं गत्वा च भारते।। <td> 718-6-11a<BR>718-6-11b </p></tr>
<tr><td><p> तेषां श्राद्धानि देयानि श्रुत्वा भारत भारतम्।<BR>ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ।। <td> 718-6-12a<BR>718-6-12b </p></tr>
<tr><td><p> महादानानि देयानि रत्नानि विविधानि च।<BR>गावः कांस्योपदोहाश्च कन्याश्चैव स्वलङ्कृताः।। <td> 718-6-13a<BR>718-6-13b </p></tr>
<tr><td><p> सर्वकामगुणोपेता यानानि विविधानि च।<BR>कभवनानि विचित्राणि भूमिर्वासांसि काञ्चनम्।। <td> 718-6-14a<BR>718-6-14b </p></tr>
<tr><td><p> वाहनानि च देयानि हया मत्ताश्च वारणाः।<BR>शयनं शिबिकाश्चैव स्यन्दनाश्च स्वलंकृताः।। <td> 718-6-15a<BR>718-6-15b </p></tr>
<tr><td><p> यद्यद्गृहे वरं किञ्चिद्यद्यदस्ति महद्वसु।<BR>तत्तद्देयं द्विजातिभ्य आत्मा दाराश्च सूनवः।। <td> 718-6-16a<BR>718-6-16b </p></tr>
<tr><td><p> श्रद्धया परया युक्तं क्रमशस्तस्य पारगः।<BR>शक्तितः सुमना हृष्टः सुश्रूषुरविकल्पकः।। <td> 718-6-17a<BR>718-6-17b </p></tr>
<tr><td><p> सत्यार्जवरतो दान्तः शुचिः शौचसमन्वितः।<BR>श्रद्धधानो जितक्रोधो यथा सिद्ध्यति तच्छृणु।। <td> 718-6-18a<BR>718-6-18b </p></tr>
<tr><td><p> शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः।<BR>संस्कृतः सर्वशास्त्रज्ञः श्रद्दधानोऽनसूयकः।। <td> 718-6-19a<BR>718-6-19b </p></tr>
<tr><td><p> रूपवान्सुभगो दान्तः सत्यवादी जितेन्द्रियः।<BR>दानमानगृहीतश्च कार्यो भवति वाचकः।। <td> 718-6-20a<BR>718-6-20b </p></tr>
<tr><td><p> अविलम्बमनायस्तमद्रुतं धीरमुर्जितम्।<BR>असंसक्ताक्षरपदं स्वरभावसमन्वितम्।। <td> 718-6-21a<BR>718-6-21b </p></tr>
<tr><td><p> त्रिषष्टिवर्णसंयुक्तमष्टस्थानसमीरितम्।<BR>वाचयेद्वाचकः स्वस्थः स्वासीनः सुसमाहितः।। <td> 718-6-22a<BR>718-6-22b </p></tr>
<tr><td><p> नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।<BR>देवीं सरस्वतीं(व्यासं) चैव ततो जयमुदीरयेत्।। <td> 718-6-23a<BR>718-6-23b </p></tr>
<tr><td><p> ईदृशाद्वाचकाद्राजञ्श्रुत्वा भारत भारतम्।<BR>नियमस्थः शुचिः श्रोता शृण्वन्स फलमश्नुते।। <td> 718-6-24a<BR>718-6-24b </p></tr>
<tr><td><p> पारणं प्रथमं प्राप्य द्विजान्कामैश्च तर्पयन्।<BR>आग्निष्टोमस्य यज्ञस्य फलं वै लभते नरः।। <td> 718-6-25a<BR>718-6-25b </p></tr>
<tr><td><p> अप्सरोगणसंकीर्णं विमानं लभते महत्।<BR>प्रहृष्टः स तु देवैश्च दिवं याति समाहितः।। <td> 718-6-26a<BR>718-6-26b </p></tr>
<tr><td><p> द्वितीयं पारणं प्राप्य सोतिरात्रफलं लभेत्।<BR>सर्वरत्नमयं दिव्यं विमानमधिरोहति।। <td> 718-6-27a<BR>718-6-27b </p></tr>
<tr><td><p> दिव्यमाल्यांबरधरो दिव्यगन्धविभूषितः।<BR>दिव्याङ्गदधरो नित्यं देवलोके महीयते।। <td> 718-6-28a<BR>718-6-28b </p></tr>
<tr><td><p> तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत्।<BR>वसत्यमरसंकाशो वर्षाण्ययुतशो दिवि।। <td> 718-6-29a<BR>718-6-29b </p></tr>
<tr><td><p> चतुर्थे वाजपेयस्य पञ्चमे द्विगुणं फलम्।<BR>उदितादित्यसंकाशं ज्वलन्तमनलोपमम्।। <td> 718-6-30a<BR>718-6-30b </p></tr>
<tr><td><p> विमानं विबुधैः सार्धमारुह्य दिवि गच्छति।<BR>वर्षायुतानि भने शक्रस्य दिवि मोदते।। <td> 718-6-31a<BR>718-6-31b </p></tr>
<tr><td><p> षष्ठे द्विगुणमस्तीति सप्तमे त्रिगुणं फलम्।<BR>कैलासशिखराकारं वैदूर्यमणिवेदिकम्।। <td> 718-6-32a<BR>718-6-32b </p></tr>
<tr><td><p> परिक्षिप्तं च बहुधा मणिविद्रुमभूषितम्।<BR>विमानं समधिष्ठाय कामगं साप्सरोगणम्।। <td> 718-6-33a<BR>718-6-33b </p></tr>
<tr><td><p> सर्वांल्लोकान्विचरते द्वितीय इव भास्करः।<BR>अष्टमे राजसूयस्य पारणे लभते फलम्।। <td> 718-6-34a<BR>718-6-34b </p></tr>
<tr><td><p> चन्द्रोदयनिभं रम्यं विमानमधिरोहति।<BR>चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः।। <td> 718-6-35a<BR>718-6-35b </p></tr>
<tr><td><p> सेव्यमानो वरस्त्रीणां चन्द्रात्कान्ततरैर्मुखैः।<BR>मेखलानां निनादेन नूपुराणां च निःस्वनैः।। <td> 718-6-36a<BR>718-6-36b </p></tr>
<tr><td><p> अङ्के परमनारीणां सुखसुप्तो विबुध्यते।<BR>नवमे क्रतुराजस्य वाजिमेधस्य भारत।। <td> 718-6-37a<BR>718-6-37b </p></tr>
<tr><td><p> काञ्चनस्तंभनिर्यूहवैदूर्यकृतवेदिकम्।<BR>जांबूनदमयैर्दिव्यैर्गवाक्षैः सर्वतो वृतम्।। <td> 718-6-38a<BR>718-6-38b </p></tr>
<tr><td><p> सेवितं चाप्सरःसङ्घैर्गन्धर्वैर्दिविचारिभिः।<BR>विमानं समधिष्ठाय श्रिया परमया ज्वलन्।। <td> 718-6-39a<BR>718-6-39b </p></tr>
<tr><td><p> दिव्यमाल्यांबरधरो दिव्यचन्दनरूषितः।<BR>मोदते दैवतैः सार्धं दिवि देव इवापरः।। <td> 718-6-40a<BR>718-6-40b </p></tr>
<tr><td><p> दशमं पारणं प्राप्य द्विजातीनभिवन्द्य च।<BR>किङ्किणीजालनिर्घोषं पताकाध्वजशोभितम्।। <td> 718-6-41a<BR>718-6-41b </p></tr>
<tr><td><p> रत्नवेदिकसम्बाद्यं वैदूर्यमणितोरणम्।<BR>हेमजालपरिक्षिप्तं प्रवालवलभीमुखम्।। <td> 718-6-42a<BR>718-6-42b </p></tr>
<tr><td><p> गन्धर्वैर्गीतकुशलैरप्सरोभिश्च शोभितम्।<BR>विमानं सुकृतावासं सुखेनैवोपपद्यते।। <td> 718-6-43a<BR>718-6-43b </p></tr>
<tr><td><p> मुकुटेनाग्निवर्णेन जांबूनदविभूषिणा।<BR>दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः।। <td> 718-6-44a<BR>718-6-44b </p></tr>
<tr><td><p> दिव्याँल्लोकान्विचरति दिव्यैर्भोगैः समन्वितः।<BR>विबुधानां प्रसादेन श्रिया परमया युतः।। <td> 718-6-45a<BR>718-6-45b </p></tr>
<tr><td><p> अथ वर्षगणानेवं स्वर्गलोके महीयते।<BR>ततो गन्धर्वसहितः सहस्राण्येकविंशतिम्।। <td> 718-6-46a<BR>718-6-46b </p></tr>
<tr><td><p> पुरंदरपुरे रम्ये शक्रेण सह मोदते।<BR>दिव्ययानविमानेषु लोकेषु विविधेषु च।। <td> 718-6-47a<BR>718-6-47b </p></tr>
<tr><td><p> दिव्यनारीगणाकीर्णो निवसत्यमरो यथा।<BR>ततः सूर्यस्य भवने चन्द्रस्य भवने तथा।। <td> 718-6-48a<BR>718-6-48b </p></tr>
<tr><td><p> शिवस्य भवने राजन्विष्णोर्याति सलोकताम्।<BR>एवमेतन्महाराज नात्र कार्या विचारणा। <td> 718-6-49a<BR>718-6-49b </p></tr>
<tr><td><p> श्रद्दधानेन वै भाव्यमेवमाह गुरुर्मम।<BR>वाचकस्य तु दातव्यं मनसा यद्यदिच्छति।। <td> 718-6-50a<BR>718-6-50b </p></tr>
<tr><td><p> हस्त्यश्वरथयानानि वाहनानि विशेषतः।<BR>कटके कुण्डले चैव ब्रह्मसूत्रं तथा परम्।। <td> 718-6-51a<BR>718-6-51b </p></tr>
<tr><td><p> वस्त्रं चैव विचित्रं च गन्धं चैव विशेषतः।<BR>देववत्पूजयेत्तं तु विष्णुलोकमवाप्नुयात्।। <td> 718-6-52a<BR>718-6-52b </p></tr>
<tr><td><p> अतः परं प्रवक्ष्यामि यानि देयानि भारते।<BR>वाच्यमाने तु विप्रेभ्यो राजन्पर्वणिपर्वणि।। <td> 718-6-53a<BR>718-6-53b </p></tr>
<tr><td><p> जातिं देशं च सत्यं च माहात्म्यं भरतर्षभ।<BR>धर्मं वृत्तिं च विज्ञाय क्षत्रियाणां नराधिप।। <td> 718-6-54a<BR>718-6-54b </p></tr>
<tr><td><p> स्वस्ति वाच्य द्विजानादौ ततः कार्ये प्रवर्तिते।<BR>समाप्ते पर्वणि ततः स्वशक्त्या पूजयेद्द्विजान्।। <td> 718-6-55a<BR>718-6-55b </p></tr>
<tr><td><p> आदौ तु वाचकं चैव वस्त्रगन्धसमन्वितम्।<BR>विधिवद्बोजयेद्राजन्मधुपायसमुत्तमम्।। <td> 718-6-56a<BR>718-6-56b </p></tr>
<tr><td><p> ततो मूलफलप्रायं पायसं मधुसर्पिषा।<BR>आस्तीके भोजयेद्राजन्दद्याच्चैव गुडौदनम्।। <td> 718-6-57a<BR>718-6-57b </p></tr>
<tr><td><p> अपूपैश्चैव पूपैश्च मोदकैश्च समन्वितम्।<BR>सभापर्वणि राजेन्द्र हविष्यं भोजयेद्द्विजान्।। <td> 718-6-58a<BR>718-6-58b </p></tr>
<tr><td><p> आरण्यके मूलफलैस्तर्पयेत्तु द्विजोत्तमान्।<BR>अरणीपर्व चासाद्य जलकुम्भान्प्रदापयेत्।। <td> 718-6-59a<BR>718-6-59b </p></tr>
<tr><td><p> तर्पणानि च मुख्यानि वन्यमूलफलानि च।<BR>सर्वकामगुणोपेतं विप्रेभ्योऽन्नं प्रदापयेत्।। <td> 718-6-60a<BR>718-6-60b </p></tr>
<tr><td><p> विराटपर्वणि तथा वासांसि विविधानि च।<BR>उद्योगे भरतश्रेष्ठ सर्वकामगुणान्वितम्।। <td> 718-6-61a<BR>718-6-61b </p></tr>
<tr><td><p> भोजनं भोजयेद्विप्रान्गन्धमाल्यैरलङ्कृतान्।<BR>भीष्मपर्वणि राजेन्द्र दत्त्वा यानमनुत्तमम्।। <td> 718-6-62a<BR>718-6-62b </p></tr>
<tr><td><p> ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम्।<BR>द्रोणपर्वणि विप्रेभ्यो भोजनं परमार्चितम्।। <td> 718-6-63a<BR>718-6-63b </p></tr>
<tr><td><p> शराश्च देया राजेन्द्र चापान्यसिवरास्तथा।<BR>कर्णपर्वण्यपि तथा भोजनं सार्वकामिकम्।। <td> 718-6-64a<BR>718-6-64b </p></tr>
<tr><td><p> विप्रेभ्यः संस्कृतं सम्यग्दद्यात्संयतमानसः।<BR>शल्यपर्वणि राजेन्द्र मोदकैः सगुडौदनैः।। <td> 718-6-65a<BR>718-6-65b </p></tr>
<tr><td><p> अपूपैस्तर्पणैश्चैव सर्वमन्नं प्रदापयेत्।<BR>गदापर्वण्यपि तथा मुद्गमिश्रं प्रदापयेत्।। <td> 718-6-66a<BR>718-6-66b </p></tr>
<tr><td><p> स्त्रीपर्वणि तथा रत्नैस्तर्पयेत्तु द्विजोत्तमान्।<BR>घृतौदनं पुरस्ताच्च ऐषीके दापयेत्पुनः।। <td> 718-6-67a<BR>718-6-67b </p></tr>
<tr><td><p> ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम्।<BR>शान्तिपर्वण्यपि तथा हविष्यं भोजयेद्द्विजान्।। <td> 718-6-68a<BR>718-6-68b </p></tr>
<tr><td><p> आश्वमेधिकमासाद्य भोजनं सार्वकामिकम्।<BR>तथाऽऽश्रमनिवासे तु हविष्यं भोजयेद्द्विजान्।। <td> 718-6-69a<BR>718-6-69b </p></tr>
<tr><td><p> मौसले सार्वगुणिकं गन्धमाल्यानुलेपनम्।<BR>महाप्रास्थानिके तद्वत्सर्वकामगुणान्वितम्।। <td> 718-6-70a<BR>718-6-70b </p></tr>
<tr><td><p> स्वर्गपर्वण्यपि तथा हविष्यं भोजयेद्द्विजान्।<BR>हरिवंशसमाप्तौ तु सहस्रं भोजयेद्द्विजान्।। <td> 718-6-71a<BR>718-6-71b </p></tr>
<tr><td><p> गामेकां निष्कसंयुक्तां ब्राह्मणाय निवेदयेत्।<BR>तदर्धेनापि दातव्या दरिद्रेणापि पार्थिव।। <td> 718-6-72a<BR>718-6-72b </p></tr>
<tr><td><p> प्रतिपर्वसमाप्तौ तु पुस्तकं वै विचक्षणः।<BR>सुवर्णेन च संयुक्तं वाचकाय निवेदयेत्।। <td> 718-6-73a<BR>718-6-73b </p></tr>
<tr><td><p> हरिवंशे पर्वणि च पायसं तत्र भोजयेत्।<BR>पारणेपारणे राजन्यथावद्भरतर्षभ।। <td> 718-6-74a<BR>718-6-74b </p></tr>
<tr><td><p> समाप्य सर्वाः प्रयतः संहिताः शास्त्रकोविदः।<BR>शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृताः।। <td> 718-6-75a<BR>718-6-75b </p></tr>
<tr><td><p> शुक्लांबरधरः स्रग्वी सुचिर्भूत्वा स्वलङ्कृतः।<BR>अर्चयेत् यथान्यायं गन्धमाल्यैः पृथक्पृथक्। <td> 718-6-76a<BR>718-6-76b </p></tr>
<tr><td><p> संहितापुस्तकान्राजन्प्रयतः सुसमाहितः।<BR>भक्ष्यैर्माल्यैस्च पेयैश्च कामैश्च विविधैः शुभैः।। <td> 718-6-77a<BR>718-6-77b </p></tr>
<tr><td><p> हिरण्यं च सुवर्णं च दक्षिणामथ दापयेत्।<BR>सर्वत्र त्रिपलं स्वर्णं दातव्यं प्रयतात्मना।। <td> 718-6-78a<BR>718-6-78b </p></tr>
<tr><td><p> तदर्धं पादशेषं वा वित्तशाठ्यविवर्जितम्।<BR>यद्यदेवात्मनोऽभीष्टं तत्तद्देयं द्विजातये।। <td> 718-6-79a<BR>718-6-79b </p></tr>
<tr><td><p> सर्वथा तोषयेद्भक्त्या वाचकं गुरुमात्मनः।<BR>देवताः कीर्तयेत्सर्वा नरनारायणौ तथा।। <td> 718-6-80a<BR>718-6-80b </p></tr>
<tr><td><p> ततो गन्धैश्च माल्यैश्च स्वलङ्कृत्य द्विजोत्तमान्।<BR>तर्पयेद्विविधैः कानैर्दानैश्चोच्चावचैस्तथा।। <td> 718-6-81a<BR>718-6-81b </p></tr>
<tr><td><p> अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः।<BR>प्राप्नुयाच्च क्रतुफलं तथा पर्वणिपर्वणि।। <td> 718-6-82a<BR>718-6-82b </p></tr>
<tr><td><p> वाचको भरतश्रेष्ठ व्यक्ताक्षरपदस्वरः।<BR>भविष्यं श्रावयेद्विद्वाञ्भारतं भरतर्षभ।। <td> 718-6-83a<BR>718-6-83b </p></tr>
<tr><td><p> भुक्तवत्सु द्विजेन्द्रेषु यथावत्सम्प्रदापयेत्।<BR>वाचकं भरतश्रेष्ठ भोजयित्वा स्वलंकृतम्।। <td> 718-6-84a<BR>718-6-84b </p></tr>
<tr><td><p> वाचके परितुष्टे तु शुभा प्रीतिरनुत्तमा।<BR>ब्राह्मणेषु तु तुष्टेषु प्रसन्नाः सर्वदेवताः।। <td> 718-6-85a<BR>718-6-85b </p></tr>
<tr><td><p> ततो हि वरणं कार्यं द्विजानां भरतर्षभ।<BR>सर्वकामैर्यथान्यायं साधुभिश्च पृथग्विधैः।। <td> 718-6-86a<BR>718-6-86b </p></tr>
<tr><td><p> इत्येषि विधिरुद्दिष्टो मया ते द्विपदांवर।<BR>श्रद्दधानेन वै भाव्यं यन्मां त्वं परिपृच्छसि।। <td> 718-6-87a<BR>718-6-87b </p></tr>
<tr><td><p> भारश्रवणे राजन्पारणे च नृपोत्तम।<BR>सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता।। <td> 718-6-88a<BR>718-6-88b </p></tr>
<tr><td><p> भारतं शृणुयान्नित्यं भारतं परिकीर्तयेत्।<BR>भारतं भवने यस्य तस्य हस्तगतो जयः।। <td> 718-6-89a<BR>718-6-89b </p></tr>
<tr><td><p> भारतं परमं पुण्यं भारते विविधाः कथाः।<BR>भारतं सेव्यते देवैर्भारतं परमं पदम्।। <td> 718-6-90a<BR>718-6-90b </p></tr>
<tr><td><p> भारतं सर्वशास्त्राणामुत्तमं भरतर्षभ।<BR>भारतात्प्राप्यते मोक्षस्तत्त्वमेतद्ब्रवीमि तत्।। <td> 718-6-91a<BR>718-6-91b </p></tr>
<tr><td><p> महाभारतमाख्यानं क्षितिं गां च सरस्वतीम्।<BR>ब्राह्मणान्केशवं चैव कीर्तयन्नावसीदति।। <td> 718-6-92a<BR>718-6-92b </p></tr>
<tr><td><p> वेदे रामायणे पुण्ये भारते भरतर्षभ।<BR>आदौ चान्ते च मध्ये च हरिः सर्वत्र गीयते।। <td> 718-6-93a<BR>718-6-93b </p></tr>
<tr><td><p> यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः।<BR>तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता।। <td> 718-6-94a<BR>718-6-94b </p></tr>
<tr><td><p> एतत्पवित्रं परममेतद्धर्मनिदर्शनम्।<BR>एतत्सर्वगुणोपेतं श्रोतव्यं भूतिमिच्छता।। <td> 718-6-95a<BR>718-6-95b </p></tr>
<tr><td><p> कायिकं वाचिकं चैव मनसा समुपार्जितम्।<BR>तत्सर्वं नाशमायाति तमः सूर्योदये यथा।। <td> 718-6-96a<BR>718-6-96b </p></tr>
<tr><td><p> अष्टादशपुराणानां श्रवणाद्यत्फलं भवेत्।<BR>तत्फलं समवाप्नोति वैष्णवो नात्र संशयः।। <td> 718-6-97a<BR>718-6-97b </p></tr>
<tr><td><p> स्त्रियश्च पुरुषाश्चैव वैष्णवं पदमाप्नुयुः।<BR>स्त्रीभिश्च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः।। <td> 718-6-98a<BR>718-6-98b </p></tr>
<tr><td><p> दक्षिणा चात्र देया वै निष्कपञ्चसुवर्णकम्।<BR>वाचकाय यथाशक्त्या यथोक्तं फलमिच्छता।। <td> 718-6-99a<BR>718-6-99b </p></tr>
<tr><td><p> स्वर्णशृङ्गीं च कपिलां सवत्सां वस्त्रसंवृताम्।<BR>वाचकाय च दद्याद्धि आत्मनः श्रेय इच्छता।। <td> 718-6-100a<BR>718-6-100b </p></tr>
<tr><td><p> अलङ्कारं प्रदद्याच्च पाण्योर्वै भरतर्षभ।<BR>कर्णस्याभरणं दद्याद्धनं चैव विशेषतः।। <td> 718-6-101a<BR>718-6-101b </p></tr>
<tr><td><p> भूमिदानं समादद्याद्वाचकाय नराधिप।<BR>भूमिदानसमं दानं न भूतं भविष्यति।। <td> 718-6-102a<BR>718-6-102b </p></tr>
<tr><td><p> शृणोति श्रावयेद्वाऽपि सततं चैव यो नरः।<BR>सर्वपापविनिर्मुक्तो वैष्णवं पदमाप्नुयात्।। <td> 718-6-103a<BR>718-6-103b </p></tr>
<tr><td><p> पितॄनुद्धरते सर्वानेकादशसमुद्धवान्।<BR>आत्मानं ससुतं चैव स्त्रियं च भरतर्षभ।। <td> 718-6-104a<BR>718-6-104b </p></tr>
<tr><td><p> दशांशश्चैव होमोपि कर्तव्योत्र नराधिप।<BR>इदं मया तवाग्ने च प्रोक्तं सर्वं नरर्षभ।। <td> 718-6-105a<BR>718-6-105b </p></tr>
<tr><td><p> ।। इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां <br>वैयासिक्यां हरिवंशोक्तभारतश्रवणविधावध्यायः।। <td> </p></tr>
<tr><td><p> '''स्वर्गारोहणपर्व सम्पूर्णम्।। 18 ।। '''<td> </p></tr>
<tr><td><p> '''श्रीमन्महाभारतं सम्पूर्णम्।।''' <td> </p></tr></table><br> '''इदं स्वर्गारोहणपर्व कुम्भघोणस्थेन टी.आर्.कृष्णाचार्येण टी.आर्.व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम्। शकाब्दाः 1832 सन 1910.'''
= =
718-6-1x यद्यप्ययध्यायो दाक्षिणात्यकोशेषु क्वापि न दृश्यते तथापि "भगवन्नित्यादिः पलाध्यायो व्यासेन हरिवंशान्ते उक्तः अत्र श्रोतृप्ररोचनार्थमुक्त" इति नीलकण्ठीयव्याख्यानोक्तप्रयोजनायैवास्माभिरपीह स्थापितः।।<br> इदं स्वर्गारोहणपर्व कुम्भघोणस्थेन टी.आर्.कृष्णाचार्येण टी.आर्.व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम्। शकाब्दाः 1832 सन 1910.
"https://sa.wikisource.org/wiki/महाभारतम्-18-स्वर्गारोहणपर्व-006" इत्यस्माद् प्रतिप्राप्तम्