"ऋग्वेदः सूक्तं १०.१७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४:
== ==
{{सायणभाष्यम्|
द्वितीयेऽनुवाके त्रयोदशसूक्तानि । तत्र त्वष्टा दुहित्रे इत्येतच्चतुर्दशर्चं प्रथमं सूक्तम् । यमपुत्रो देवश्रवा नामर्षिः । आदितो द्वादश त्रिष्टुभः त्रयोदशीचतुर्दश्यावनुष्टुभौ । यद्वा। त्रयोदशी पुरस्ताद्बृहती। आदितो द्वयोः सरण्यूर्देवता। पूषा त्वेतः' इत्याद्याश्चतस्रः पूषदेवत्याः । ‘सरस्वतीं देवयन्तः' इत्याद्यास्तिस्रः सरस्वतीदेवताकाः । आपो अस्मान् इत्याद्याः पञ्चर्चोऽब्देवताकाः । तत्र ‘द्रप्सश्चस्कन्द इत्याद्यास्तिस्रः सोमदेवत्या वा । तथा चानुक्रान्तं -- त्वष्टा देवश्रवा द्वे सरण्यूदेवते पौष्ण्यश्चतस्रः सारस्वत्यस्तिस्रः पञ्चाप्यो द्रप्सस्तिस्रः सौम्यो वान्त्ये अनुष्टुभावुपान्त्या पुरस्ताद्बृहती वा' इति । गतः सूक्तविनियोगः ॥ अत्रेतिहासमाचक्षते - त्वष्टृनामकस्य देवस्य 'सरण्यूस्त्रिशिराश्चेति स्त्रीपुंसात्मकमपत्यद्वयमभूत् । ततस्त्वष्टा सरण्यूनामिकां पुत्रीं विवस्वते प्रायच्छत् । ततस्तस्या विवस्वतश्च सकाशात् यमयम्यौ विजज्ञाते । ततः कदाचित् आल्मसदृश्या देवजनितायाः स्त्रियः समीपे तदपत्यद्वयं निधाय स्वयमाश्वं रूपं कृत्वोत्तरान् कुरून प्रतिजगामः। अथ विवस्वानेतां स्त्रियं सरण्यूमिति मत्वा तामरंसीत्। तस्यां मनुर्नाम राजर्षिरजायत । ततो विवस्वानेषा सरण्यूर्न भवतीति विज्ञाय स्वयमप्यश्वो भूत्वा तामश्वरूपिणीं प्रत्यासीत् । ततः संक्रीडमानयोस्तयोः स्वभूतं रेत पृथिव्यां पपात । अथ सा गर्भकामनया तत् पतितं रेत आजघ्रौ । ततस्तस्याः सकाशान्नासत्यो दस्रश्चेत्युभावश्विनावजायेतामिति ॥
 
 
त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं कृ॑णो॒तीती॒दं विश्वं॒ भुव॑नं॒ समे॑ति ।
 
Line ५६ ⟶ ५९:
यमस्य । माता । परिऽउह्यमाना । महः । जाया । विवस्वतः । ननाश ॥
 
“त्वष्टा एतन्नामको देवः “दुहित्रे । षष्ठयर्थे चतुर्थी। दुहितुः सरण्यूनामिकायाः "वहतुं वहनं विवाहम् । एधिवह्योश्चतुः' (उ.सू. १.७९) इति वहेश्चतुप्रत्ययः । तं “कृणोति करोति । “इति एतेन हेतुना “इदं विश्वं सर्वं “भुवनं भूतजातं “समेति तं विवाहं समागमत् । “पर्युह्यमाना विवस्वतोद्वोढव्या “यमस्य यम्याश्च “माता “महः महतः “विवस्वतः जाया भार्या सरण्यूः "ननाश । उत्तरान् कुरून् प्रति नष्टा । अगच्छदित्यर्थः ॥
 
 
Line ७० ⟶ ७४:
उत । अश्विनौ । अभरत् । यत् । तत् । आसीत् । अजहात् । ऊं इति । द्वा । मिथुना । सरण्यूः ॥
 
“अमृतां मरणधर्मरहितामेतां सरण्यूं “मर्त्येभ्यः मनुष्येभ्यस्तदुत्पत्यर्थम् “अपागूहन् अपगूहितवन्तः संवृतवन्तः । देवा उपनीतवन्त इत्यर्थः । किंच “सवर्णा सरण्यूसदृशीमन्यां स्त्रियं “कृत्वी कृत्वा तस्मै “विवस्वते देवाः अददुः प्रायच्छन् । “उत अपि च साश्वरूपिणी सरण्यूस्तदा "अश्विनावभरत् । स्वोदरे गर्भभूतौ धारितवती । “यत् यदा “तत् जायापतिभ्यामश्वरूपात्मना संभोगकाले रेतः पतितम् “आसीत् तदाश्विनौ जनयामासेत्यर्थः। तथा “सरण्यूः सरणवत्येतन्नामिका “द्वा “मिथुना द्वौ मिथुनौ यमयम्यौ "अजहात् त्यक्तवती । जनितवतीत्यर्थः । यद्वा । सरण्यूरेतन्नामिका मध्यमस्थाना देवता मध्यममग्निं माध्यमिकां वाचं चोत्पादितवती ॥
 
 
दीक्षितमरणे ‘पूषा त्वेतः' इत्याद्याश्चतस्रः शंसनीयाः । सूत्रितं च - ’पूषा त्वेतश्च्यावयतु प्र विद्वानिति चतस्रः ' (आश्व. श्रौ. ६. १० ) इति ॥
 
पू॒षा त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः ।
Line ८४ ⟶ ९१:
सः । त्वा । एतेभ्यः । परि । ददत् । पितृऽभ्यः । अग्निः । देवेभ्यः । सुऽविदत्रियेभ्यः ॥
 
“पूषा पोषयितैतन्नामको देवः “त्वा त्वाम् “इतः अस्माद्देशाल्लोकात् “प्र “च्यावयतु प्रकर्षेणोत्तमलोकं गमयतु । कीदृशः । “विद्वान् अस्मद्भक्ततां विजानानः “अनष्टपशुः अविनश्वरपशुयुक्तः । यस्मिन् सर्वे पशवस्तिष्ठन्ति न तु नश्यन्तीत्यर्थः। “भुवनस्य भूतजातस्य “गोपाः गोपायिता । किंच प्रक्रमय्य “सः पूषा “एतेभ्यः “पितृभ्यः “त्वा त्वां “परि “ददत् परिप्रयच्छतु । तथा “अग्निः च “सुविदत्रियेभ्यः । सुविदत्रं ज्ञानं धनं वा । तदर्हाः सुविदत्रियाः। छान्दसो घप्रत्ययः । शोभन ज्ञानेभ्यः सुधनेभ्यो वा "देवेभ्यः त्वां प्रयच्छतु । तेषां लोके स्थापयत्वित्यर्थः ॥
 
 
Line ९८ ⟶ १०६:
यत्र । आसते । सुऽकृतः । यत्र । ते । ययुः । तत्र । त्वा । देवः । सविता । दधातु ॥
 
“विश्वायुः सर्वान्नः सर्वत्र गमनशीलो वा "आयुः । वकारलोपश्छान्दसः। वायुः । यद्वा । ‘छन्दसीणः' इत्युण्प्रत्यये वृद्धौ च कृतायां रूपम् । गन्ता वायुः । “त्वा त्वां “परि “पासति परिपातु । पूषानुज्ञया परितो रक्षतु । 'पा रक्षणे '। लेटि सिप्यडागमः। “प्रपथे प्रकृष्टे मार्गे स्वर्गे “पुरस्तात् सर्वेषां प्रथममेव वर्तमानः “पूषा स्वयमेव “त्वा त्वां प्रमितं यजमानं “पातु रक्षतु । “सुकृतः पुण्यकर्माणः “यत्र यस्मिन् देशे “आसते तिष्ठन्ति यत्र वा “ते “सुकृतः “ययुः प्राप्ताः “तत्र तस्मिन् स्थाने “देवः दीप्यमानः “सविता सर्वस्य स्वस्वकर्मणि प्रेरक एतन्नामको देवः “त्वा त्वां दधातु निदधातु ॥
 
 
एकादशिनस्य पौष्णस्य पशोर्हविषः पूषेमाः' इत्यनुवाक्या। पूषेमा आशा अनु वेद सर्वाः शुक्रं ते अन्यद्यजतं ते अन्यत्' (आश्व. श्रौ. ३. ७ ) इति हि सूत्रितम् ॥
 
पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वाः॒ सो अ॒स्माँ अभ॑यतमेन नेषत् ।
Line ११२ ⟶ १२३:
स्वस्तिऽदाः । आघृणिः । सर्वऽवीरः । अप्रऽयुच्छन् । पुरः । एतु । प्रऽजानन् ॥
 
"पूषा देवः “इमाः “सर्वाः “आशाः प्राच्याद्या दिशः “अनु “वेद आनुपूर्व्येण जानाति । इमाः सुखेन गन्तव्या असुखेनेति वैवमनुक्रमेण जानातीत्यर्थः । एवं सति अस्मान् प्रमिते यजमानो ब्रवीति पुत्रमुखेन याजकमुखेन वा। “अस्मान्न “अभयतमेन अत्यन्तं भयरहितेन मार्गेण "नेषत् नयतु । कथम् । स्वस्तिदाः कल्याणस्य दाता “अघृणिः आगतदीप्तियुक्तः “सर्ववीरः सर्वैर्वीरैः कर्मणि समर्थैर्ऋत्विग्भिरुपेतः “अप्रयुच्छन् अप्रमाद्यन् “प्रजानन् अस्माकं फलाफले विजानानः सन् “पुरः “एतु अस्माकं पुरस्ताद्गच्छतु । यथास्माकं भयं न भवति तथा गच्छत्वित्यर्थः ॥ ॥ २३ ॥
 
 
एकादशिनस्य पौष्णस्य पशोः पुरोडाशस्य ‘प्रपथे पथाम्' इति याज्या। सुत्रितं च-' प्रपथे पथामजनिष्ट पूषा पथपथः परिपतिं वचस्या ' ( आश्व. श्री. ३. ७) इति ॥
 
प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः ।
Line १२५ ⟶ १३९:
 
उभे इति । अभि । प्रियत॑मे इति प्रियऽतमे । सधस्थे इति सधऽस्थे । आ । च । परा । च । चरति । प्रऽजानन् ॥
 
“पथाम् अन्तरिक्षगमनहेतुभूतानां मार्गाणां मध्ये “प्रपथे यः प्रकृष्टः पन्थास्ति तत्र “पूषा “अजनिष्ट प्रादुरभूत् । पुण्यकर्मणां सुगतिप्रापणार्थमवस्थित इति भावः । तथा “दिवः द्युलोकस्य च मार्गाणां मध्ये “प्रपथे प्रकृष्टे मार्गे जातः । तथा “पृथिव्याः “प्रपथे प्रकृष्टे मार्गे मनुष्याणां तत्तत्कर्मणि प्रवर्तनार्थं प्रादुर्भूत इत्यर्थः । सोऽयं पूषा “प्रियतमे सर्वस्येष्टतमे “सधस्थे सर्वेषां सहावस्थानभूते “उभे द्यावापृथिव्यावभिलक्ष्य “आ “चरति आभिमुख्येन चरति । सुकृतिनां सुकृतफलप्रदर्शनायानुकूलं चरतीत्यर्थः। तथा “परा चरति । दुष्कर्मणां प्रतिकूलं गच्छति । किं कुर्वन् । प्रजानन् अनेनेदं कर्म कृतमस्य कर्मण इदं फलमित्यविशेषेण जानानः ॥
 
 
व्यूळ्हस्य दशरात्रस्य तृतीये छन्दोमे प्रउगशस्त्रे सारस्वततृचस्य ‘सरस्वतीं देवयन्तः' इत्येषाद्या। सूत्र्यते हि -- प्र ब्रह्माणो अङ्गिरसो नक्षन्त सरस्वतीं देवयन्तो हवन्ते' (आश्व. श्रौ. ८. ११) इति ॥
 
सर॑स्वतीं देव॒यंतो॑ हवंते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७" इत्यस्माद् प्रतिप्राप्तम्