"ऋग्वेदः सूक्तं १०.१८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४१:
 
</span></poem>
 
== ==
{{सायणभाष्यम्|
‘परं मृत्यो ' इति चतुर्दशर्चं द्वितीयं सूक्तं यमपुत्रस्य संकुसुकस्यार्षम् । एकादशी प्रस्तारपक्तिः । आद्यौ जागतौ ततो द्वौ गायत्रौ । ‘प्रस्तारपक्तिः पुरतः ' ( पि. सू. ३. ४१ ) इति । त्रयोदशी जगती चतुर्दश्यनुष्टुप् । शिष्टास्त्रिष्टुभः । तत्रादौ चतस्रो मृत्युदेवत्याः । पञ्चमी धातृदेवताका । षष्ठी त्वष्टृदेवत्या । सप्तम्याद्याः शिष्टाः पितृमेधाभिधायिन्यः । अतस्तद्देवताकाः । अन्त्या त्वनिरुक्तत्वात प्राजापत्या वा । तथा चानुक्रान्तं -- परं मृत्यो संकुसुकश्चतस्रो मृत्युदेवताः परा धात्री परा त्वाष्ट्री पराः पितृमेधा एकादशी प्रस्तारपङ्क्तिर्जगत्युपान्त्यान्त्यानुष्टुप् प्राजापत्या वा सानिरुक्ता ' इति ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८" इत्यस्माद् प्रतिप्राप्तम्