"ऋग्वेदः सूक्तं १०.१३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३:
ग्रहोक्थं वा एतद्यत्प्रउगं – ऐ.ब्रा. [[ऐतरेय ब्राह्मणम्/पञ्चिका ३ (तृतीय पञ्चिका)|३.१]]
 
प्राणानां वा एतदुक्थं यत्प्रउगं सप्त देवताः शंसति सप्त वै शीर्षौ प्राणाःशीर्षन्प्राणाः – ऐ.ब्रा. [[ऐतरेय ब्राह्मणम्/पञ्चिका ३ (तृतीय पञ्चिका)|३.३]]
 
नाकसदिष्टका - विराड् असि दक्षिणा दिग् रुद्रास् ते देवा अधिपतय इन्द्रो हेतीनाम् प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्याम्̇ श्रयतु प्रउगम् उक्थम् अव्यथयत् स्तभ्नातु बृहत् साम प्रतिष्ठित्यै – तैत्तिरीय संहिता [[कृष्‍णयजुर्वेदः/काण्डम् ४/प्रपाठकः ४|४.४.२.१]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३०" इत्यस्माद् प्रतिप्राप्तम्