"ऋग्वेदः सूक्तं १०.२२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४५:
{{ऋग्वेदः मण्डल १०}}
 
 
== ==
{{सायणभाष्यम्|
‘कुह ' इति पञ्चदशर्चं षष्ठं सूक्तमैन्द्रम् । पञ्चदशी त्रिष्टुप् पञ्चमीसप्तमीनवम्यस्तिस्रोऽनुष्टुभः शिष्टाः पुरस्ताद्बृहत्यः । आद्यद्वादशकर्त्र्यष्टकवती पुरस्ताद्बृहती। पूर्ववदृषिः । तथा चानुक्रान्तं-- ’कुह पञ्चोना पुरस्ताद्बार्हतं त्रिष्टुबन्तं त्वं त्या चिदा नस्त्वं नोऽनुष्टुभः' इति । चतुर्थेऽहनि निष्केवल्य एतत्सूक्तम् । सूत्रितं च--- कुह श्रुत इन्द्रो युध्मस्य त इति निष्केवल्यम्' (आश्व. श्रौ. ७, ११ ) इति ॥
 
 
कुह॑ श्रु॒त इंद्रः॒ कस्मि॑न्न॒द्य जने॑ मि॒त्रो न श्रू॑यते ।
Line ६० ⟶ ६२:
ऋषीणाम् । वा । यः । क्षये । गुहा । वा । चर्कृषे । गिरा ॥
 
“अद्य अस्मिन् दिने “इन्द्रः “कुह कुत्र स्थाने “श्रुतः विश्रुतः प्रख्यातः । “कस्मिन् “जने यजमान इज्यत्वेन स्तुत्यत्वेनावस्थितः “श्रूयते प्रख्यायते । तत्र दृष्टान्तः । “मित्रो “न सूर्य इव सखेव वा तद्वत् । “यः इन्द्रः “ऋषीणां भृग्वादीनां “क्षये निवास आश्रमे “गुहा “वा गुहायामरण्ये वा “गिरा स्तुतिलक्षणया वाचा चर्कृषे अत्यर्थमाकृष्यते । अत्यर्थं स्तूयत इत्यर्थः । स इन्द्रः कुह श्रुत इति पूर्वेण संबन्धः ॥
 
 
Line ७४ ⟶ ७७:
मित्रः । न । यः । जनेषु । आ । यशः । चक्रे । असामि । आ ॥
 
“इह अस्मिन् यज्ञे “इन्द्रः श्रुतः प्रख्यातः। अद्य अस्मिन्दिवसे “अस्मे अस्माभिः स्तवे स्तूयते । कीदृशः । वज्री वज्रवान् ऋचीषमः । यद्याव इन्द्र ते शतं शतं भूमीरुत स्युः न स्वा वज्रिन्' ( ऋ. सं. ८. ७०. ५) इत्यादिकया स्तुत्या समानगुण इत्यर्थः । यः इन्द्रः “मित्रो “न सूर्य इव स्निग्ध इव वा “जनेषु स्तोतृजनेषु “यशः अन्नं कीर्तिं वा “चक्रे करोति । कीदृशम् । “असामि असाधारणम् । स इन्द्रोऽस्माभिः स्तूयत इति पूर्वेण संबन्धः ॥
 
 
Line ८८ ⟶ ९२:
भर्ता । वज्रस्य । धृष्णोः । पिता । पुत्रम्ऽइव । प्रियम् ॥
 
"यः इन्द्रः “महः महतः “शवसः बलस्य “पतिः ईश्वरः “असाम्या । आङ् मर्यादायाम् । आ समाप्तेः । अनन्तगुण इत्यर्थः। “महः महतः “नृम्णस्य धनस्य च “तूतजिः स्तोतृभ्यः प्रेरकः । किंच “धृष्णोः शत्रूणां धर्षकस्य “वज्रस्य स्वकीयस्यायुधस्य “भर्ता य इन्द्रो धारयिता । स इन्द्रोऽस्मान् पात्विति शेषः। तत्र दृष्टान्तः । “पिता “पुत्रमिव “प्रियम् । यथा पितेप्सितं सुतं पाति तद्वत् ॥
 
 
Line १०२ ⟶ १०७:
स्यन्ता । पथा । विरुक्मता । सृजानः । स्तोषि । अध्वनः ॥
 
हे "वज्रिवः वज्रवन्निन्द्र । एको मत्वर्थीयोऽनुवादकः । “देवः द्योतमानस्त्वं “देवस्य द्योतमानस्य “वातस्य वायोः “धुनी प्रेरकौ । वायोरपि शीघ्रगामिनावित्यर्थः। “अश्वा अश्वौ त्वदीयौ हरिनामकौ “युजानः स्वरथे संयोजयन् । कीदृशौ । “विरुक्मता विरोचनवता “पथा मार्गेण “स्यन्ता स्यन्तौ गच्छन्तौ । “अध्वनः युद्धे गमनमार्गान् “सृजानः उत्पादयन् “स्तोषि सततं स्तूयसे ॥
 
 
Line ११६ ⟶ १२२:
ययोः । देवः । न । मर्त्यः । यन्ता । नकिः । विदाय्यः ॥
 
यच्छब्दसंबन्धादुत्तरोऽर्धर्चः पूर्वं व्याख्यायते । "ययोः त्वदीययोः "यन्ता नियन्ता निवारयिता “देवो “न देवानां मध्ये कश्चिदपि देवो नास्ति "मर्त्यः मनुष्याणां मध्ये कश्चिदपि नास्ति “नकिः न कश्चिदपि “विदाय्यः वेत्ता । जवस्य बलस्येति वा शेषः । हे इन्द्र “त्वं “वातस्य वायोर्बलेन जवेन च युक्तौ “ऋज्रा ऋजुगामिनौ “त्या “चित् तावपि “अश्वा त्वदीयावश्वौ “त्मना आत्मनैव । सारथिनिरपेक्षेणेत्यर्थः । वहध्यै वहनार्थम् । अभिप्रेतदेशप्रापणायेत्यर्थः । “आगाः अभिमुख्येन गच्छसि ॥ ॥ ६ ॥
 
 
Line १३० ⟶ १३७:
आ । जग्मथुः । पराकात् । दिवः । च । ग्मः । च । मर्त्यम् ॥
 
“अध अथ यज्ञसमाप्त्यनन्तरम् "उशना भार्गव ऋषिः हे इन्द्राग्नी “ग्मन्ता स्वस्थानं प्रति गच्छन्तौ “वां युवां “पृच्छते पृच्छति स्म । यद्वा । उशनेति विभक्तिव्यत्ययः। उशनसमिन्द्रस्य सखिभूतं भार्गवमिन्द्रं च युवां सर्वो यजमानः पृच्छति । किं पृष्टवानिति उच्यते । युवां “कदर्था कदर्थौ किंप्रयोजनवन्तौ सन्तौ नः अस्मदीयम् । आकारः प्रतीत्यस्यार्थे । “गृहं प्रति “पराकात् । दूरनामैतत् । दूरात् “आ “जग्मथुः आगतवन्तौ स्थः । तदेवोक्तम् । “दिवश्च द्युलोकाच्च “ग्मश्च भूलोकाच्च “मर्त्यं मनुष्यं मां प्रत्यागतवन्तौ । युवयोः कृतार्थत्वादत्रागमनमस्मदनुग्रहार्थमेव न स्वार्थमिति ब्रुवन्ननुव्रजतीत्यर्थः ॥
 
 
Line १४४ ⟶ १५२:
तत् । त्वा । याचामहे । अवः । शुष्णम् । यत् । हन् । अमानुषम् ॥
 
हे “इन्द्र त्वम् । न इति तृतीयार्थे षष्ठी । “नः अस्माभिः “उद्यतम् उत्क्षिप्तम् । दत्तमित्यर्थः । “अस्माकम् अस्मदीयं “ब्रह्म हविर्लक्षणमन्नम् । आङ् मर्यादायाम् । आ तृप्तेरित्यर्थः । “पृक्षसे आत्मना संपर्चय । ‘पृची संपर्के' इति धातो रूपम् । आभक्षयेत्यर्थः । किंच वयमपि “त्वा एवंभूतं त्वां “तत्। यदुत्कृष्टमस्तीति शेषः । तत्तादृशमन्नम् “अवः तद्रक्षणं च “याचामहे प्रार्थयामहे । तथा “यत् “शुष्णं बलम् “अमानुषं मनुष्यादन्यं राक्षसादिकं “हन् हन्ति तदुत्कृष्टं बलं च याचामहे । यद्वा । हे इन्द्र त्वं शुष्णमेतन्नामानममानुषं मनुष्यव्यतिरिक्तमसुरं हन् हतवानसि । हत्वा च यद्येन रक्षणेन त्रैलोक्यं पालितवानसि तदवः पालनमस्माकमपि भवेदिति त्वां याचामह इति वाक्यार्थः ॥
 
 
Line १५८ ⟶ १६७:
त्वम् । तस्य । अमित्रऽहन् । वधः । दासस्य । दम्भय ॥
 
“अकर्मा अविद्यमानयागादिकर्मा “दस्युः उपक्षपयिता “अभि आभिमुख्येन स्वरूपतः “नः अस्मान् “अमन्तुः अज्ञाता । यद्वा । अत्र अवेत्युपसर्गस्य वकारलोपो द्रष्टव्यः । अवमन्तुरवमन्ताभिभविता । “अन्यव्रतः श्रुतिस्मृतिव्यतिरिक्तकर्मा “अमानुषः मनुष्यसंव्यवहाराद्बाह्यः । असुरप्रकृतिरित्यर्थः । य एवंभूतोऽस्ति हे "अमित्रहन् शत्रूणां हन्तरिन्द्र “त्वं “दासस्य उपक्षपयितव्यस्य “वधः हन्ता सन् “दम्भय तं शत्रुं हिन्धि ॥
 
 
Line १७२ ⟶ १८२:
पुरुऽत्रा । ते । वि । पूर्तयः । नवन्त । क्षोणयः । यथा ॥
 
हे “शूर विक्रान्त “इन्द्र “त्वं “शूरैः भटैः मरुद्भिः सहितः सन् “नः अस्मान् पाहीति शेषः । “उत अपि च “त्वोतासः त्वया रक्षिता वयं “बर्हणा परिबर्हणायां शत्रूणां हिंसायां समर्था भवेम।। किंच “ते त्वदीयाः पूर्तयः कामानां पूरणानीप्सितार्थप्रदानानि “पुरुत्रा बहून् स्तोतॄन् "वि “नवन्त विविधं व्याप्नुवन्ति । “क्षोणयः । मनुष्यनामैतत् । मनुष्याः स्वकीयं स्वामिनं सेवार्थं यथा व्याप्नुवन्ति तद्वत् ॥
 
 
Line १८६ ⟶ १९७:
गुहा । यदि । कवीनाम् । विशाम् । नक्षत्रऽशवसाम् ॥
 
हे “वज्रिवः वज्रधर “शूर इन्द्र “त्वं कार्पाणे । असिः कृपाणः । तेन साध्यं युद्धं कार्पाणम् । तस्मिन् “वृत्रहत्ये शत्रुहननार्थं "नॄन् नरान् “तान् प्रसिद्धान् मरुद्गणान् “चोदयः चोदयसि प्रेरयसि । "यदि यदा त्वं “कवीनां मेधाविनां “नक्षत्रशवसां देवान् प्रतिगच्छत्स्तोतृबलानां “विशां स्तोतृजनानां संबन्धीनि “गुहा गूढानि गुणैः संवृतानि स्तोत्राणि शृणोषीति शेषः । तदा प्रेरयसीति पूर्वेणान्वयः॥ ॥७॥
 
 
Line २०० ⟶ २१२:
यत् । ह । शुष्णस्य । दम्भयः । जातम् । विश्वम् । सयावऽभिः ॥
 
हे “शूर विक्रान्त “वज्रिवः वज्रोपेत “इन्द्र “दानाप्नसः दानकर्मणः । स्तोतृभ्यः सततमभीष्टफलप्रदस्येत्यर्थः। “ते तव स्वभूतानि "मक्षु क्षिप्राणि अविलम्बितानि । क्षिप्रकरणयुक्तानीत्यर्थः । “आक्षाणे योद्धृभिर्व्याप्यमाने त्वय्यवस्थितानि “ता तानि कर्माणि स्तोतारः स्तुवन्तीति शेषः । “सयावभिः सहयातृभिर्मरुद्भिः सहितस्त्वं “शुष्णस्य असुरस्य “विश्वं “जातं सर्वमपत्यजातं “दम्भयः अदम्भयः । हिंसितवानसि । यद्वा । एवमादीनि यानि खलु कर्माणि सन्ति तानि स्तुवन्तीति पूर्वेण संबन्धः ॥
 
 
Line २१४ ⟶ २२७:
वयम्ऽवयम् । ते । आसाम् । सुम्ने । स्याम । वज्रिऽवः ॥
 
हे “शूर विक्रान्त “इन्द्र “अस्मे अस्माकं स्वभूताः “वस्वीः महत्यः अभिष्टयः आभिमुख्येष्टय इज्याः । यद्वा । आभिमुख्येच्छा अभीप्सितप्रार्थनाः । “कुध्र्यक् कुत्सिताः । विफला इत्यर्थः । “मा “भूवन्। किं तर्हि हे “वज्रिवः वज्रिन्निन्द्र “ते तव प्रसादात् “वयंवयम् ऋत्विग्यजमानाः। द्विर्वचनमतित्वराप्रदर्शनार्थम् । “आसाम् इज्यानामिच्छानां वा संबन्धिनि “सुम्ने सुखे अवस्थिताः “स्याम भवेम । वयमभिष्टिजन्येन दृष्टादृष्टसुखेन युक्ताः शीघ्रं भवेमेत्याशास्मह इत्यर्थः ॥
 
 
Line २२८ ⟶ २४२:
विद्याम । यासाम् । भुजः । धेनूनाम् । न । वज्रिऽवः ॥
 
हे “इन्द्र “अस्मे अस्माकं स्वभूताः । ता सत्या इत्युभयत्र प्रथमाबहुवचनस्य छान्दस आकारः सन्त्विति निर्देशविशेषणत्वात् । “ता तास्तादृश्यः “उपस्पृशः। त्वामुपगम्य स्पृशन्तीत्युपस्पृशः स्तुतयः। “ते तव प्रसादात् "सत्या सत्याः सन्तु यथार्था भवन्तु । तव सद्गुणग्राहिण्य इत्यर्थः। अपि च “अहिंसन्तीः त्वामहिंसत्यश्च भवन्तु । सत्स्तुतित्वादनुद्वेजयन्त्यश्च भवन्त्वित्यर्थः। हे “वज्रिवः इन्द्र “यासां स्तुतीनां संबन्धिनः भुजः दृष्टादृष्टान् भोगान् “विद्याम वयं लभेमहि । तत्र दृष्टान्तः । “धेनूनां “न । गवां क्षीरादिभोगान् यथा गोस्वामी लभते तद्वत् । ताः सत्या भवन्त्विति पूर्वेणान्वयः॥
 
 
Line २४२ ⟶ २५७:
शुष्णम् । परि । प्रऽदक्षिणित् । विश्वऽआयवे । नि । शिश्नथः ॥
 
हे इन्द्र “यत् यदा “क्षाः भूमिः "अहस्ता पाणिरहिता “अपदी चरणवर्जिता च । अमनुष्यकर्मकेत्यर्थः। “वेद्यानां स्तोत्रयोग्यानां त्वत्प्रभृतीनां देवानां संबन्धिभिः “शचीभिः कर्मभिः “वर्धत अवर्धत । धनधान्यादिभिः समृद्धेत्यर्थः। तदा त्वं “परि “प्रदक्षिणित् एवंभूतां पृथिवीं परिवेष्ट्य प्रदक्षिणं यथा भवति तथा स्थितं “शुष्णम् असुरं “विश्वायवे । तादर्थ्ये चतुर्थी । सर्वत्राप्रतिहतगामिन एतदाख्यस्यौर्वशेयराज्ञोऽर्थाय “नि “शिश्नथः नितरां ताडितवानसि । यद्वा । यदा शुष्णस्याच्छादनार्थं हस्तपादवर्जिता काचित्पृथिवी वेदितव्यानामसुराणां मायारूपैः कर्मभिः शुष्णमसुरं परिवेष्ट्य प्रदक्षिणं यथा भवति तथावस्थितावर्धत तदानीं तां मायोत्पादितां पृथिवीं विश्वायवे सर्वव्यापकस्य मरुद्गणस्य प्रवेशनार्थं नि शिश्नथः ॥
 
 
Line २५६ ⟶ २७२:
उत । त्रायस्व । गृणतः । मघोनः । महः । च । रायः । रेवतः । कृधि । नः ॥
 
“पिबपिब इति वीप्सातित्वराप्रदर्शनार्थम् । हे “शूर वीर “इन्द्र त्वमभिषुतं “सोमं शीघ्रं पिब । यागकालातिपातो यावन्न भवति तावच्छीघ्रं सोमं पिबेत्यर्थः। “इत् इति पूरणः । हे “वसवान वसूनां धनानामानेतः त्वं “वसुः प्रशस्तः “सन् “मा “रिषण्यः यागकालातिक्रमजातेन दोषेणास्मान्मा हिंसीः । प्रशस्तस्य तव कर्मवैगुण्यकरणेन हिंसितुमयुक्तमित्यर्थः । “उत अपि च हे इन्द्र त्वं “गृणतः त्वां स्तुवतः स्तोतॄन् “मघोनः हविर्लक्षणधनवतो यजमानांश्च “त्रायस्व प्रमादजनितकर्मवैगुण्यदोषात् पालयस्व । किंच महश्च राय इत्युभयत्र तृतीयार्थे षष्ठी । “महः महता “रायः धनेन च’ “नः अस्मान् “रेवतः “कृधि धनवतः कुरु ॥ ॥ ८ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२२" इत्यस्माद् प्रतिप्राप्तम्