"रामायणम्/युद्धकाण्डम्/सर्गः ३२" इत्यस्य संस्करणे भेदः

{{Ramayana|युद्धकाण्ड}} '''श्रीमद्वाल्मीकियरामायणे युद... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१६:१५, २० सेप्टेम्बर् २०११ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वात्रिंशः सर्गः ॥६-३२॥

सा सीता तच्चिरो दृष्ट्वा तच् च कार्मुकम् उत्तमम् | |
सुग्रीव प्रतिसंसर्गम् आख्यातम् च हनूमता || ६-३२-१
नयने मुख वर्णम् च भर्तुस् तत् सदृशम् मुखम् |
केशान् केश अन्त देशम् च तम् च चूडा मणिम् शुभम् || ६-३२-२
एतैह् सर्वैर् अभिज्नानैर् अभिज्नाय सुदुह्खिता |
विजगर्हे अथ कैकेयीम् क्रोशन्ती कुररी यथा || ६-३२-३

सकामा भव कैकेयि हतो अयम् कुल नन्दनः |
कुलम् उत्सादितम् सर्वम् त्वया कलह शीलया || ६-३२-४

आर्येण किम् नु कैकेय्याः कृतम् रामेण विप्रियम् |
यन्मया चीर वसनस् तया प्रस्थापितो वनम् || ६-३२-५

एवम् उक्त्वा तु वैदेही वेपमाना तपस्विनी |
जगाम जगतीम् बाला चिन्ना तु कदली यथा || ६-३२-६

सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम् |
तत् शिरह् समुपाघ्राय विललाप आयत ईक्षणा || ६-३२-७

हा हता अस्मि महा बाहो वीर व्रतम् अनुव्रता |
इमाम् ते पश्चिम अवस्थाम् गता अस्मि विधवा कृता || ६-३२-८

प्रथमम् मरणम् नार्या भर्तुर् वैगुण्यम् उच्यते |
सुवृत्तः साधु वृत्तायाः सम्वृत्तस् त्वम् मम अग्रतः || ६-३२-९

दुह्खाद् दुह्कःअम् प्रपन्नाया मग्नायाः शोक सागरे |
यो हि माम् उद्यतस् त्रातुम् सो अपि त्वम् विनिपातितः || ६-३२-१०

सा श्वश्रूर् मम कौसल्या त्वया पुत्रेण राघव |
वत्सेन इव यथा धेनुर् विवत्सा वत्सला कृता || ६-३२-११

उदिष्टम् दीर्घम् आयुस् ते यैर् अचिन्त्य पराक्रम |
अनृतम् वचनम् तेषाम् अल्प आयुर् असि राघव || ६-३२-१२

अथ वा नश्यति प्रज्ना प्राज्नस्य अपि सतस् तव |
पचत्य् एनम् तथा कालो भूतानाम् प्रभवो ह्ययम् || ६-३२-१३

अदृष्टम् मृत्युम् आपन्नः कस्मात् त्वम् नय शास्त्रवित् |
व्यसनानाम् उपायज्नः कुशलो ह्यसि वर्जने || ६-३२-१४

तथा त्वम् सम्परिष्वज्य रौद्रया अतिनृशंसया |
काल रात्र्या मया आच्चिद्य हृतः कमल लोचन || ६-३२-१५

उपशेषे महा बाहो माम् विहाय तपस्विनीम् |
प्रियाम् इव शुभाम् नारीम् पृथिवीम् पुरुष ऋषभ || ६-३२-१६

अर्चितम् सततम् यत्नाद् गन्ध माल्यैर् मया तव |
इदम् ते मत् प्रियम् वीर धनुः कान्चन भूषितम् || ६-३२-१७

पित्रा दशरथेन त्वम् श्वशुरेण मम अनघ |
पूर्वैसः च पितृभिः सार्धम् नूनम् स्वर्गे समागतः || ६-३२-१८

दिवि नक्षत्र भूतस् त्वम् महत् कर्म कृतम् प्रियम् |
पुण्यम् राज ऋषि वंशम् त्वम् आत्मनः समुपेक्षसे || ६-३२-१९

किम् मान् न प्रेक्षसे राजन् किम् माम् न प्रतिभाषसे |
बालाम् बालेन सम्प्राप्ताम् भार्याम् माम् सह चारिणीम् || ६-३२-२०

संश्रुतम् गृह्णता पाणिम् चरिष्यामि इति यत् त्वया |
स्मर तन् मम काकुत्स्थ नय माम् अपि दुह्खिताम् || ६-३२-२१

कस्मान् माम् अपहाय त्वम् गतो गतिमताम् वर |
अस्माल् लोकाद् अमुम् लोकम् त्यक्त्वा माम् इह दुह्खिताम् || ६-३२-२२

कल्याणैर् उचितम् यत् तत् परिष्वक्तम् मया एव तु |
क्रव्य अदैस् तत् शरीरम् ते नूनम् विपरिकृष्यते || ६-३२-२३

अग्निष्तोम आदिभिर् यज्नैर् इष्टवान् आप्त दक्षिणैः |
अग्नि होत्रेण संस्कारम् केन त्वम् तु न लप्स्यसे || ६-३२-२४

प्रव्रज्याम् उपपन्नानाम् त्रयाणाम् एकम् आगतम् |
परिप्रक्ष्यति कौसल्या लक्ष्मणम् शोक लालसा || ६-३२-२५

स तस्याः परिपृच्चन्त्या वधम् मित्र बलस्य ते |
तव च आख्यास्यते नूनम् निशायाम् राक्षसैर् वधम् || ६-३२-२६

सा त्वाम् सुप्तम् हतम् श्रुत्वा माम् च रक्षो गृहम् गताम् |
हृदयेन विदीर्णेन न भविष्यति राघव || ६-३२-२७

मम हेतोरनार्याया अवघः पार्थिवात्मजः |
रामः सागमुत्तीर्य वीर्यवान् गोष्पदे हतः || ६-३२-२८

अहम् दाशरथेनोढा मोहात्स्वकुपांसनी |
आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत || ६-३२-२९

मानमाव्याम् मया जातिम् वारितम् दानमुत्तमम् |
याहमद्येह शोचामि भार्या सर्वातिथेरपि || ६-३२-३०

साधु पातय माम् क्षिप्रम् रामस्य उपरि रावणः |
समानय पतिम् पत्न्या कुरु कल्याणम् उत्तमम् || ६-३२-३१

शिरसा मे शिरसः च अस्य कायम् कायेन योजय |
रावण अनुगमिष्यामि गतिम् भर्तुर् महात्मनः || ६-३२-३२

इति सा दुह्ख सम्तप्ता विललाप आयत ईक्षणा |
भर्तुः शिरो धनुस् तत्र समीक्ष्य जनक आत्मजा || ६-३२-३३

एवम् लालप्यमानायाम् सीतायाम् तत्र राक्षसः |
अभिचक्राम भर्तारम् अनीकस्थः क्ऱ्त अन्जलिः || ६-३२-३४

विजयस्व आर्य पुत्र इति सो अभिवाद्य प्रसाद्य च |
न्यवेदयद् अनुप्राप्तम् प्रहस्तम् वाहिनी पतिम् || ६-३२-३५

अमात्यैः स हितः सर्वैः प्रहस्तस्त्वामुपस्थितः |
तेन दर्शनकामेन अहम् प्रस्थापितः प्रभो || ६-३२-३६

मानमस्ति महारा ज राजभावात् क्षमान्वित |
किंचिद् आत्ययिकम् कार्यम् तेषाम् त्वम् दर्शनम् कुरु || ६-३२-३७

एतत् श्रुत्वा दशग्रीवो राक्षस प्रतिवेदितम् |
अशोक वनिकाम् त्यक्त्वा मन्त्रिणाम् दर्शनम् ययौ || ६-३२-३८

स तु सर्वम् समर्थ्य एव मन्त्रिभिः क्ऱ्त्यम् आत्मनः |
सभाम् प्रविश्य विदधे विदित्वा राम विक्रमम् || ६-३२-३९

अन्तर्धानम् तु तत् शीर्षम् तच् च कार्मुकम् उत्तमम् |
जगाम रावणस्य एव निर्याण समनन्तरम् || ६-३२-४०

राक्षस इन्द्रस् तु तैः सार्धम् मन्त्रिभिर् भीम विक्रमैः |
समर्थयाम् आस तदा राम कार्य विनिश्चयम् || ६-३२-४१

अविदूर स्थितान् सर्वान् बल अध्यक्षान् हित एषिणः |
अब्रवीत् काल सद्ऱ्शो रावणो राक्षस अधिपः || ६-३२-४२

शीघ्रम् भेरी निनादेन स्फुट कोण आहतेन मे |
समानयध्वम् सैन्यानि वक्तव्यम् च न कारणम् || ६-३२-४३

ततस् तथा इति प्रतिगृह्य तद् वचो |
स्तदैव दूताः सहसा महाद्बलम् |
समानयंसः चैव समागतम् च ते |
न्यवेदयन् भर्तरि युद्ध कान्क्षिणि || ६-३२-४४

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे द्वात्रिंशः सर्गः ॥६-३२॥

संबंधित कड़ियाँ

बाहरी कडियाँ