"ऋग्वेदः सूक्तं १०.२४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
</span></poem>
{{ऋग्वेदः मण्डल १०}}
== ==
{{सायणभाष्यम्|
‘इन्द्र सोमम्' इति षडृचमष्टमं सूक्तम् । चतुर्थ्याद्यास्तिस्रोऽनुष्टुभोऽश्विदेवत्याः । आदितस्तिस्र ऐन्द्र्य आस्तारपङ्क्तिच्छन्दस्काः । आदितो द्वौ गायत्रौ ततो द्वौ जागतौ सास्तारपङ्क्तिः । ऋषिः पूर्ववत् । तथा चानुक्रान्तम् - ‘इन्द्र सोमं षळास्तारपाङ्क्तं त्वाश्विन्योऽन्त्यास्तिस्रोऽनुष्टुभः' इति । गतो विनियोगः ॥
 
 
इंद्र॒ सोम॑मि॒मं पि॑ब॒ मधु॑मंतं च॒मू सु॒तं ।
Line ४० ⟶ ४१:
अस्मे इति । रयिम् । नि । धारय । वि । वः । मदे । सहस्रिणम् । पुरुवसो इति पुरुऽवसो । विवक्षसे ॥
 
हे “इन्द्र त्वम् “इमम् ईदृशं “सोमं पिब । कीदृशम् । “मधुमन्तं मधुररसोपेतं “चमू चम्वोः अधिषवणफलकयोः “सुतम् अभिषुतम् । तदनन्तरं “पुरुवसो बहुधन हे इन्द्र “वः तव “विमदे विशेषेण सोमजन्यमदे सति “अस्मे अस्मासु “रयिं धनं “नि “धारय नितरां स्थापय । कीदृशम् । “सहस्रिणं सहस्रसंख्यायुक्तम् । प्रभूतमित्यर्थः । त्वया दत्तेन धनेन यस्माद्वयं पुनरपि त्वदर्थं यागं कुर्मः तस्मादस्मासु धनं निधेहीत्यर्थः । अतः कारणात् “विवक्षसे । महन्नामैतत् । त्वं महान् भवसि ॥
 
 
Line ५४ ⟶ ५६:
शचीऽपते । शचीनाम् । वि । वः । मदे । श्रेष्ठम् । नः । धेहि । वार्यम् । विवक्षसे ॥
 
हे इन्द्र वयं “यज्ञेभिः यज्ञैः सोमयागादिभिः “उक्थैः शस्त्रलक्षणैः स्तोत्रैः "हव्येभिः हव्यैः पुरोडाशादिभिश्च । उपेत्युपसर्गश्रुतेर्योग्यपदाध्याहारः । “त्वाम् उपेत्य “ईमहे अभिलषितं धनं याचामहे । अतो हे “शचीपते कर्मणां पालयितः त्वं कैषांचित्कर्मणां पालको न भवसीति न किंतु “शचीनां सर्वेषां कर्मणां पालको भवसीत्यर्थः । एवं याचितस्त्वं “नः अस्मभ्यं वा वरणीयं “श्रेष्ठं प्रशस्ततमं पश्वादिधनं “धेहि देहि । शिष्टं स्पष्टम् ॥
 
 
Line ६८ ⟶ ७१:
इन्द्र । स्तोतॄणाम् । अविता । वि । वः । मदे । द्विषः । नः । पाहि । अंहसः । विवक्षसे ॥
 
हे इन्द्र “यः त्वं “वार्याणां वरणीयानां धनानां “पतिः “असि स्वामी भवसि । “रध्रस्य राधकस्य स्तोतुश्च “चोदिता धनदानेन कर्मसु नियोक्ता च भवसि । किंच हे “इन्द्र यस्त्वं “स्तोतॄणामविता रक्षकोऽसि स त्वं “वि “वो “मदे तव विविधे सोमजन्यमदे सति “द्विषः द्वेष्टुः सकाशात् “नः अस्मान् “पाहि रक्ष। “अंहसः पापाच्च रक्ष । कस्मादेवमुच्यसे । यस्मात्त्वं “विवक्षसे महान् भवसि ॥
 
 
Line ८२ ⟶ ८६:
विऽमदेन । यत् । ईळिता । नासत्या । निःऽअमन्थतम् ॥
 
हे “शक्रा शक्रौ शत्रुवधादिकर्मसु समर्थौ हे अश्विनौ “मायाविना मायाविनौ प्रज्ञावन्तौ शत्रुवञ्चनकुशलौ वा “युवं युवां “समीची परस्परं संगतौ “निरमन्थतम् अग्निं निरमथ्नीतम् । ‘अश्विनावध्वर्यू' (ऐ. ब्रा. १. १८) इति ब्राह्मणोक्तत्वादग्निमन्थनमप्यश्विनोरुपपन्नमिति । कदाश्विनौ निर्मथितवन्तौ उच्यते । “यत् यदा “नासत्या नासत्यौ युवां “विमदेन मया “ईळिता ईळितौ स्तुतौ “निरमन्थतं निरमथ्नीतं तदानीं युवां परस्पर संगतौ निर्मथितवन्तौ स्थ इत्यर्थः ॥
 
 
Line ९६ ⟶ १०१:
नासत्यौ । अब्रुवन् । देवाः । पुनः । आ । वहतात् । इति ॥
 
हे अश्विनौ युवाभ्यामग्निमन्थनकाले प्रेर्यमाणयोः “समीच्योः परस्परेण संयुक्तयोररण्योः “निष्पतन्त्योः विस्फुलिङ्गान् निर्गमयन्त्योः सत्योः “विश्वे सर्व इन्द्रादयो “देवाः “अकृपन्त युवामस्तुवन् । किंच “देवाः “नासत्यौ अश्विनौ युवाम् "अब्रुवन् अवोचन् । किमिति । “पुनरा “वहतादिति । पुनःपुनरीदृशानि जगत्स्थिति हेतुभूतानि कर्माणि युवामाभिमुख्येन स्थित्वावहतम् । यद्वा । युवाभ्यामुत्पाद्यमानः पुनश्चायमग्निरस्मदीयानि हवींष्यावहत्विति देवा नासत्यावब्रुवन् ॥
 
 
Line ११० ⟶ ११६:
ता । नः । देवा । देवतया । युवम् । मधुऽमतः । कृतम् ॥
 
हे अश्विनौ “मे मदीयं “परायणं गृहात्परागमनं “मधुमत् । अत्र रसविशेषवाचिना मधुशब्देन तद्गता प्रीतिर्लक्ष्यते । युवयोः प्रसादात् प्रीतियुक्तं भवत्विति शेषः। “पुनरायनं गृहं प्रत्यागमनं “मधुमत् प्रीतियुक्तं भवतु । अपि च हे “देवा देवौ द्योतमानौ “ता तौ “युवं युवां “नः अस्मान् “मधुमतः प्रीतियुक्तान् “कृतं कुरुतम् । केनेति उच्यते । “देवतया देवत्वेन । अणिमादिदेवतैश्वर्ययोगेनेत्यर्थः ॥ ॥ १० ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२४" इत्यस्माद् प्रतिप्राप्तम्