"रामायणम्/युद्धकाण्डम्/सर्गः ३८" इत्यस्य संस्करणे भेदः

{{Ramayana।युद्धकाण्ड}} '''श्रीमद्वाल्मीकियरामायणे यु... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०८:१८, २१ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

फलकम्:Ramayana।युद्धकाण्ड

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टात्रिंशः सर्गः ॥६-३८॥

स तु कृत्वा सुवेलस्य मतिम् आरोहणम् प्रति ।
लक्ष्मण अनुगतो रामह् सुग्रीवम् इदम् अब्रवीत् ।। ६-३८-१
विभीषणम् च धर्मज्नम् अनुरक्तम् निज़ा चरम् ।
मन्त्रज्नम् च विधिज्नम् च ज़्लक्ष्णया परया गिरा ।। ६-३८-२

सुवेलम् साधु ज़ैल इन्द्रम् इमम् धातु ज़तैज़् चितम् ।
अध्यारोहामहे सर्वे वत्स्यामो अत्र निज़ाम् इमाम् ।। ६-३८-३

लन्काम् च आलोकयिष्यामो निलयम् तस्य रक्षसह् ।
येन मे मरण अन्ताय हृता भार्या दुरात्मना ।। ६-३८-४
येन धर्मो न विज्नातो न वृत्तम् न कुलम् तथा ।
राक्षस्या नीचया बुद्ध्या येन तद् गर्हितम् कृतम् ।। ६-३८-५

यस्मिन् मे वर्धते रोषह् कीर्तिते राक्षस अधमे ।
यस्य अपराधान् नीचस्य वधम् द्रक्ष्यामि रक्षसाम् ।। ६-३८-६

एको हि कुरुते पापम् काल पाज़ वज़म् गतः ।
नीचेन आत्म अपचारेण कुलम् तेन विनज़्यति ।। ६-३८-७

एवम् सम्मन्त्रयन्न् एव सक्रोधो रावणम् प्रति ।
रामह् सुवेलम् वासाय चित्र सानुम् उपारुहत् ।। ६-३८-८

पृष्ठतो लक्ष्मण च एनम् अन्वगच्चत् समाहितः ।
सज़रम् चापम् उद्यम्य सुमहद् विक्रमे रतः ।। ६-३८-९
तम् अन्वरोहत् सुग्रीवह् सामात्यह् सविभीषणह् ।

हनूमान् अन्गदो नीलो मैन्दो द्विविद;एव च ।। ६-३८-१०
गजो गव अक्षो गवयह् ज़रभो गन्ध मादनह् ।
पनसह् कुमुदज़् चैव हरो रम्भज़् च यूथपह् ।। ६-३८-११
जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः ।
दुर्मुखश्च महातेजास्तथा शतबलिः कपिः ।। ६-३८-१२
एते च अन्ये च बहवो वानराह् ज़ीघ्र गामिनह् ।
ते वायु वेग प्रवणास् तम् गिरिम् गिरि चारिणह् ।। ६-३८-१३
अध्यारोहन्त ज़तज़ह् सुवेलम् यत्र राघवह् ।

ते त्व् अदीर्घेण कालेन गिरिम् आरुह्य सर्वतह् ।। ६-३८-१४
ददृज़ुह् ज़िखरे तस्य विषक्ताम् इव खे पुरीम् ।

ताम् ज़ुभाम् प्रवत द्वाराम् प्राकार वर ज़ोभिताम् ।। ६-३८-१५
लन्काम् राक्षस सम्पूर्णाम् ददृज़ुर् हरि यूथपाह् ।

प्राकार चय संस्थैज़् च तथा नीलैर् निज़ा चरैह् ।। ६-३८-१६
ददृज़ुस् ते हरि ज़्रेष्ठाह् प्राकारम् अपरम् कृतम् ।

ते दृष्ट्वा वानराह् सर्वे राक्षसान् युद्ध कान्क्षिणह् ।। ६-३८-१७
मुमुचुर् विपुलान् नादांस् तत्र रामस्य पज़्यतह् ।

ततो अस्तम् अगमत् सूर्यह् संध्यया प्रतिरन्जितह् ।। ६-३८-१८
पूर्ण चन्द्र प्रदीपा च क्षपा समभिवर्तते ।

ततः स रामो हरि वाहिनी पतिर् ।
विभीषणेन प्रतिनन्द्य सत्कृतः ।
सलक्ष्मणो यूथप यूथ सम्वृतः ।
सुवेल पृष्ठे न्यवसद् यथा सुखम् ।। ६-३८-१९

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे अष्टात्रिंशः सर्गः ॥६-३८॥

संबंधित कड़ियाँ

बाहरी कडियाँ