"ऋग्वेदः सूक्तं १०.२६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height:200%">
<div class="verse">
<pre>
प्र ह्यच्छा मनीषा स्पार्हा यन्ति नियुतः ।
प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः ॥१॥
Line ३० ⟶ २९:
भुवद्वाजानां वृध इमं नः शृणवद्धवम् ॥९॥
 
</prespan></poem>
== ==
</div>
{{सायणभाष्यम्|
 
प्र ह्यच्छा॑ मनी॒षा स्पा॒र्हा यंति॑ नि॒युतः॑ ।
 
प्र द॒स्रा नि॒युद्र॑थः पू॒षा अ॑विष्टु॒ माहि॑नः ॥१
 
प्र । हि । अच्छ॑ । म॒नी॒षाः । स्पा॒र्हाः । यन्ति॑ । नि॒ऽयुतः॑ ।
 
प्र । द॒स्रा । नि॒युत्ऽर॑थः । पू॒षा । अ॒वि॒ष्टु॒ । माहि॑नः ॥
 
प्र । हि । अच्छ । मनीषाः । स्पार्हाः । यन्ति । निऽयुतः ।
 
प्र । दस्रा । नियुत्ऽरथः । पूषा । अविष्टु । माहिनः ॥
 
 
 
यस्य॒ त्यन्म॑हि॒त्वं वा॒ताप्य॑म॒यं जनः॑ ।
 
विप्र॒ आ वं॑सद्धी॒तिभि॒श्चिके॑त सुष्टुती॒नां ॥२
 
यस्य॑ । त्यत् । म॒हि॒ऽत्वम् । वा॒ताप्य॑म् । अ॒यम् । जनः॑ ।
 
विप्रः॑ । आ । वं॒स॒त् । धी॒तिऽभिः॑ । चिके॑त । सु॒ऽस्तु॒ती॒नाम् ॥
 
यस्य । त्यत् । महिऽत्वम् । वाताप्यम् । अयम् । जनः ।
 
विप्रः । आ । वंसत् । धीतिऽभिः । चिकेत । सुऽस्तुतीनाम् ॥
 
 
 
स वे॑द सुष्टुती॒नामिंदु॒र्न पू॒षा वृषा॑ ।
 
अ॒भि प्सुरः॑ प्रुषायति व्र॒जं न॒ आ प्रु॑षायति ॥३
 
सः । वे॒द॒ । सु॒ऽस्तु॒ती॒नाम् । इन्दुः॑ । न । पू॒षा । वृषा॑ ।
 
अ॒भि । प्सुरः॑ । प्रु॒षा॒य॒ति॒ । व्र॒जम् । नः॒ । आ । प्रु॒षा॒य॒ति॒ ॥
 
सः । वेद । सुऽस्तुतीनाम् । इन्दुः । न । पूषा । वृषा ।
 
अभि । प्सुरः । प्रुषायति । व्रजम् । नः । आ । प्रुषायति ॥
 
 
 
मं॒सी॒महि॑ त्वा व॒यम॒स्माकं॑ देव पूषन् ।
 
म॒ती॒नां च॒ साध॑नं॒ विप्रा॑णां चाध॒वं ॥४
 
मं॒सी॒महि॑ । त्वा॒ । व॒यम् । अ॒स्माक॑म् । दे॒व॒ । पू॒ष॒न् ।
 
म॒ती॒नाम् । च॒ । साध॑नम् । विप्रा॑णाम् । च॒ । आ॒ऽध॒वम् ॥
 
मंसीमहि । त्वा । वयम् । अस्माकम् । देव । पूषन् ।
 
मतीनाम् । च । साधनम् । विप्राणाम् । च । आऽधवम् ॥
 
 
 
प्रत्य॑र्धिर्य॒ज्ञाना॑मश्वह॒यो रथा॑नां ।
 
ऋषिः॒ स यो मनु॑र्हितो॒ विप्र॑स्य यावयत्स॒खः ॥५
 
प्रति॑ऽअर्धिः । य॒ज्ञाना॑म् । अ॒श्व॒ऽह॒यः । रथा॑नाम् ।
 
ऋषिः॑ । सः । यः । मनुः॑ऽहितः । विप्र॑स्य । य॒व॒य॒त्ऽस॒खः ॥
 
प्रतिऽअर्धिः । यज्ञानाम् । अश्वऽहयः । रथानाम् ।
 
ऋषिः । सः । यः । मनुःऽहितः । विप्रस्य । यवयत्ऽसखः ॥
 
 
 
आ॒धीष॑माणायाः॒ पतिः॑ शु॒चाया॑श्च शु॒चस्य॑ च ।
 
वा॒सो॒वा॒योऽवी॑ना॒मा वासां॑सि॒ मर्मृ॑जत् ॥६
 
आ॒ऽधीष॑माणायाः । पतिः॑ । शु॒चायाः॑ । च॒ । शु॒चस्य॑ । च॒ ।
 
वा॒सः॒ऽवा॒यः । अवी॑नाम् । आ । वासां॑सि । मर्मृ॑जत् ॥
 
आऽधीषमाणायाः । पतिः । शुचायाः । च । शुचस्य । च ।
 
वासःऽवायः । अवीनाम् । आ । वासांसि । मर्मृजत् ॥
 
 
 
इ॒नो वाजा॑नां॒ पति॑रि॒नः पु॑ष्टी॒नां सखा॑ ।
 
प्र श्मश्रु॑ हर्य॒तो दू॑धो॒द्वि वृथा॒ यो अदा॑भ्यः ॥७
 
इ॒नः । वाजा॑नाम् । पतिः॑ । इ॒नः । पु॒ष्टी॒नाम् । सखा॑ ।
 
प्र । श्मश्रु॑ । ह॒र्य॒तः । दू॒धो॒त् । वि । वृथा॑ । यः । अदा॑भ्यः ॥
 
इनः । वाजानाम् । पतिः । इनः । पुष्टीनाम् । सखा ।
 
प्र । श्मश्रु । हर्यतः । दूधोत् । वि । वृथा । यः । अदाभ्यः ॥
 
 
 
आ ते॒ रथ॑स्य पूषन्न॒जा धुरं॑ ववृत्युः ।
 
विश्व॑स्या॒र्थिनः॒ सखा॑ सनो॒जा अन॑पच्युतः ॥८
 
आ । ते॒ । रथ॑स्य । पू॒ष॒न् । अ॒जाः । धुर॑म् । व॒वृ॒त्युः॒ ।
 
विश्व॑स्य । अ॒र्थिनः॑ । सखा॑ । स॒नः॒ऽजाः । अन॑पऽच्युतः ॥
 
आ । ते । रथस्य । पूषन् । अजाः । धुरम् । ववृत्युः ।
 
विश्वस्य । अर्थिनः । सखा । सनःऽजाः । अनपऽच्युतः ॥
 
 
 
अ॒स्माक॑मू॒र्जा रथं॑ पू॒षा अ॑विष्टु॒ माहि॑नः ।
 
भुव॒द्वाजा॑नां वृ॒ध इ॒मं नः॑ शृणव॒द्धवं॑ ॥९
 
अ॒स्माक॑म् । ऊ॒र्जा । रथ॑म् । पू॒षा । अ॒वि॒ष्टु॒ । माहि॑नः ।
 
भुव॑त् । वाजा॑नाम् । वृ॒धः । इ॒मम् । नः॒ । शृ॒ण॒व॒त् । हव॑म् ॥
 
अस्माकम् । ऊर्जा । रथम् । पूषा । अविष्टु । माहिनः ।
 
भुवत् । वाजानाम् । वृधः । इमम् । नः । शृणवत् । हवम् ॥
 
 
}}
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२६" इत्यस्माद् प्रतिप्राप्तम्