"पृष्ठम्:भामहालङ्कारः.pdf/८" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: JTt^q*!W^i>®^ci: sTHiq ^ gq^n: I .jTjHSTqq'^ ^rqmqprf ^qiiH ^ qqiR ©v ii^t '* q^qfq i q«Ti u ^ II ^q 5iTi%^iq^aiq qj... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
JTt^q*!W^i>®^ci: sTHiq ^ gq^n: I


द्वितीयः परिच्छेदः ।
.jTjHSTqq'^
माधुर्यमभिवाञ्छन्तः प्रसादं च सुमेधसः । . समासवन्ति भूयांसि न पदानि प्रयुञ्जते ।। १ ॥ केचिदाजोऽभिधित्सन्तः समस्यन्ति बहून्यपि । यथा मन्दारकुसुमरेणुपिञ्जरितालका ॥ २ ॥ श्रव्यं नातिसमस्ताथै काव्यं मधुरमिष्यते । आविहदङ्गनाबालप्रतीतार्थ प्रसादवत् ॥ ३ ॥ अनुप्रासः संयमको रूपक दीपकोपमे ।। इति वाचामलङ्काराः पञ्चैत्राऽन्यैरुदाहृताः ॥ ४ ॥ सरूपवर्णविन्यासमनुप्रासं प्रचक्षते । । किंतया चिन्तया कान्ते नितान्तेति यथोदितम् ।।५।। ग्राम्यानुप्रासमन्यत्तु मन्यन्ते सुधियोऽपरे । से लोलमालानीलालिकुलकुलगलो बलः ॥ ६ ॥ नानार्थवन्तोऽनुप्रासा न चाप्यसदृशाक्षराः ।। युक्त्यानया मध्यमय जायन्ते चारवो गिरः ॥ ७ ॥ लाटीयमप्यनुप्रासमिहेच्छन्त्यपरे यथा । दृष्टिं दृष्टिसुखां धेहि चन्द्रश्चन्द्रमुखोदितः ॥ ८ ॥ आदिमध्यान्तयमकं पादाभ्यास तथांवली। समस्तपाद्यमकमित्येतत् पच्चधोग्यते ॥ ९ ॥
^rqmqprf ^qiiH
|.
^ qqiR
.
©v

ii^t '*

q^qfq i
q«Ti

u ^ II

^q 5iTi%^iq^aiq

qjTi^^tqq I

^Tfiq^qfqiqi^SfdlrlT^
^qiH: nqq^T

II > ||
qn^iqq I

ffq qi^iq^gjiTi: q^qiS^q^qi^^I* II ^ II
fterai ftya^i
piaifaft q«ft^mi<5li
Jipqijqra'pq'g ^">'3
I
« ^issnrawlsn^f
11 ^ II
'qq^tfrqT q^qqqi ^iq^^ ^^qi Ijitj ii ^ ii
•liO

^ ^

<5iitqq^qfqw^f^'^'^

I
II

3Titqq«qt?^qw qiqi*qRT crqiq^r
?Erq^aqiqqq^ft«^5i^
ti ^ H

n
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/८" इत्यस्माद् प्रतिप्राप्तम्