"पृष्ठम्:भामहालङ्कारः.pdf/९" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: vO 3Ti?r firfd ?if|^^?rf^ ^ " ^fili (>3qi?)q?5^ i%f5vi2«i5T(fl?)q«^IH *!• !i ^ ^ralt »iln3 Its#a w?ft ^2 ^"' " ir... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
vO


द्वितीयः परिच्छेदः ।। सन्दष्टकसमुद्गादेरत्रैवान्तर्गतिर्मता ।। आदौ मध्यान्तयो स्यादिति पञ्चैव तद्यथा ॥१०॥ सोऽधुना साधुना तेन राजताऽराजताऽऽभृताः। सहितं सहितं कर्तृ सङ्गत सङ्गतं जनम् ॥ ११ ॥
3Ti?r
। साधुः संसाराद्विभ्यस्मादसारात : कृत्वा क्लेशान्तं याति वत्म प्रशान्तम् ।

- जाति व्याधीनां दुर्नयानमधीनां । ' वाञ्छन्त्या (ज्या?)यस्त्वं छिन्धि मुक्तान(म?)यस्त्वम्।।१२॥
firfd ?if|^^?rf^
न ते धाधर भोगेषु रमणीयेषु सङ्गता. मुनीनपि हरन्येते रमणीं येषु सङ्गता ॥ १३ ॥ सितासिताक्षी सुपयोधराधरां : | सुसम्मद व्यक्तमदां ललामदाम् । घना घना नालघनाघनालकां ।

प्रियांमिमामुत्सुकयन्ति यन्ति च ॥ १४ ॥ अमी नृपा दत्तसमग्रशासनाः .. .।
^
कदाचिदप्यप्रतिवद्धशासनाः ।। कृतागस मार्गभिदां च शासन . | पितृकमाध्यासिततादृशासनाः ॥ १५ ॥ अनन्तरैकान्तरयोरेवं पादान्तयोरपि । १ स्यामि (दि १) ति–ग २ दुर्दयानांग

"

^fili

(>3qi?)q?5^ i%f5vi2«i5T(fl?)q«^IH *!•
!i ^ ^ralt »iln3

Its#a w?ft ^2 ^"' "
iratfiien^r

g^TRT^i

^

5r5^r

Srift ^TI

-

?H II

arggdr^i^ctyqii^ ggi^^i^ ^
^?n^( ? ),^*^

«
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/९" इत्यस्माद् प्रतिप्राप्तम्