"पृष्ठम्:भामहालङ्कारः.pdf/११" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: gm'TJ I It &€« II RH U 'wt M rfiW fiis^f n I B lIR^li jfri^lffT^^: wr 5rqH%gf '^ ^^li II 501^^ fH1*IT II ^... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
gm'TJ


'''द्वितीयः परिच्छेदः । ११ एकस्यैव व्यवस्थत्वादिति तद्भिद्यते त्रिधा ॥ २५ ॥ । अमूनि कुर्वतेऽन्वर्थामस्याख्यामर्थदीपनात ।:::'''
I


'''त्रिभिनिदर्शनैश्चेदं त्रिधा निर्दिश्यते यथा ॥ २६ ॥ मदो जनयति प्रीतिं साऽनङ्गं मानभङ्गुरम् । स प्रियासङ्गमोत्कण्ठां साऽसह्यां मनसश्शुचम् ॥२७॥ मालिनीरंशुकभृतः स्त्रियोऽलङ्कुरुते मधुः ।। हारीतशुकवाचश्च भूधराणामुपत्यकाः ॥ २८॥'''
It


'''चीरीमैतीररण्यानीः सरितश्शुष्यदम्भसः । '; प्रवासिनां च चेतांसि शुचिरन्तं निनीषति ॥ २९ ॥'''
&€« II RH U
'wt M


'''विरुडेनोपैमानेन देशकालाक्रियादिभिः । उपमेयस्य यत्साम्यं गुणलेशन सोपमा ॥ ३० ॥ यथेवशब्दौ सादृश्यमाहतुयेतिरैकिणोः ।। दूवीकाण्डमिव श्यमं तन्वी श्यामालत यथा ॥३१॥ विना यथेत्रशब्दाभ्यां समासाभिहिता परा। यथा कमलपत्राक्षी शशाङ्कक्दनेति च ॥ ३२ ॥ वतिनापि क्रियासाम्यं तद्वदेवाभिधीयते । '.. द्विजातिवदधीतेऽसौ गुरुवञ्चानुशास्ति नः ॥ ३३ ॥'''
rfiW fiis^f


'''समानवस्तुन्यासेन प्रतिवस्तूपमोच्यते ।। . यथेवानभिधानेऽपि गणसाम्यप्रतीतितः ॥ ३४ ॥.. ११ सानल–के २ चरीमती-क ३ श्यामा– ४ क्यामलवा-ग,s'''
n


.
I

B

lIR^li

jfri^lffT^^:

wr

5rqH%gf '^

^^li

II

501^^ fH1*IT II ^• II
fi'^l q«iW!^^f^ ll^lll
|qiir

qm

^I

qRTIJ^I^ ^ II ^^11

qia^fFI^ fejqRIR^

I

fesiimqqqms^i

^qiqqfg^qilq

ii

*

qqqmf^R# iTqigffqgl>i&^'"^^
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/११" इत्यस्माद् प्रतिप्राप्तम्