"पृष्ठम्:भामहालङ्कारः.pdf/१४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: TO ^TcSTTOIT^TT 3T?r H*t9H ^q44| I B I:?!! m ^n STftni^TSIH 'llTIirW^yqHTOwf^ I 11 II ^q mft IIH^H 3^4 9?nTOi#Ra?^^i#... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
TO ^TcSTTOIT^TT
3T?r


भामहालङ्कारे| पुज्रीभूतमिव ध्वान्तमेष भाति मतङ्गजः ।...
H*t9H


'''सरः शरत्प्रसन्नाम्भो नभःखण्डमिवोज्झितम् ॥५१॥ अथ लिङ्गवचभेदावुच्येते सविपर्ययौ । हीनाधिकत्वात् स हेधा त्रयमप्युच्यते यथा ॥१२॥ अविगाह्योऽसि नारीणामनन्यमनसामपि । विषमपलभिन्नार्मिरापगेवेत्तितीर्थतः ॥ ५३॥ क्वचिदग्रे प्रसरता क्वचिदापत्य निम्नता । शुनेत्र सारङ्गकुलं त्वया भिन्न द्विषां बलम् ॥१४॥ अयं पद्मासनासीनश्चक्रवाको विराजते ।। युगादौ भगवान् ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥५५॥ ननूपमीयते पाणिः कमलेन विकासिना ।'''
^q44| I


'''अधरो विद्रुमच्छेदभासा बिम्बफलेन च ॥ ५६ ।। . • उच्यते काममस्तीदं किन्तु स्त्रीपुसयारयम् । विधिनभिमतोऽन्यैस्तु त्रयाणामपि नेष्यते ॥५॥ से पीतवासाः प्रगृहीतशाङ्ग मनोज्ञभीम वपुराप कृष्णः । शतहदेन्द्रायुधवान्निशायां संसृज्यमानश्शशिनैव मेघः५८।'''
B I:?!!
m ^n
STftni^TSIH 'llTIirW^yqHTOwf^ I
11


'''| रामशर्मणः ।। शशिनो ग्रहणादेतदाधिक्यं किल नह्ययम् । निर्दिष्ट उपमेयेऽर्थे वाच्यो वा जलदोऽत्रं तु ॥ ५९॥ ने सर्वसारूप्यमिति विस्तरेणोदितो विधिः ।'''
II

^q mft

IIH^H

3^4 9?nTOi#Ra?^^i#

^i#F

I

mf

si^rj r^)
o

^

•v

rs.

r

'ig^WlcF qilOf: q5?f$5-T I^^IFTOF I

3?vT?r

^ II

II

i%?g

ftmfnRTmS?l?2

|||^||

fT
si^lcRri^ TOiW^l^^q^iq^j I
jaaiq?5c^qn%3[!WT «^3qjwsR5n%^^
I
I

5rf^^r

fW qfiqi^ I

fs|% ^qqqs^ ny^t m
n

iq^5[oriftai

I II %
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/१४" इत्यस्माद् प्रतिप्राप्तम्