"पृष्ठम्:भामहालङ्कारः.pdf/१५" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: « VK ain%^qTrqm?n5ir ^^1^4 5?n%^m ^gc ifi^'i^f ^ 1 srqWr T^5?5n mt i ? II ^ ^rd'T^r: I ifffm H g«Jlft II kiW^... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
«


----'''द्वितीयः परिच्छेदः । : १५ अभिप्रायात्कवेर्नान्न विधेया जलजे मतिः ॥६०॥ आधिक्यमुपमानानां न्याय्यं नाधिकता भवेत् । गोक्षीरकुन्दहलिनां विशुद्या सदृशं यशः ॥ ६१ ॥ एकैनैवोपमानेन ननु सादृश्यमुच्यते ।। उक्तार्थस्य प्रयोगो हि गुरुमर्थं न पुष्यति ॥६॥ वनेऽथ तस्मिन्वनितानुयायिनः'''
VK


'''प्रवृत्तदानाईकटा मतंगजाः ।। विचित्रबहभरणाश्च बर्हिणणे .'''
ain%^qTrqm?n5ir ^^1^4 5?n%^m ^gc


'''बर्दिवीवमलविग्रहा ग्रहाः ॥ ६३ ॥ अद्वैरपि गजादीनां यदि सादृश्यमुच्यते । तथापि तेषां तैरस्ति कान्तिप्युग्रतापि वा ॥६४॥ इत्युक्त उपमाभेदो वक्ष्यते चापरः पुनः । । . उपमादेरलङ्काराशेषोऽन्योऽभिधीयते ॥ ६५ ॥'''
ifi^'i^f


'''आक्षेपोऽर्थान्तरन्यासो व्यतिरेको विभावना । समासातिशयोकी च षडलङ्कृतयोऽपराः ॥६६॥ वक्ष्यमाणोक्तविषयस्तत्राक्षेप द्विधा मतः । एकरूपतया शेषा निर्देक्ष्यन्ते यथाक्रमम् ॥ ६७ ॥ प्रतिषेध इवेष्टस्य, यो विशेषाभिधित्सया। । आक्षेप इति तं सन्तः शंसन्ति द्विविध यथा ॥६८॥ १ न्याया-ध। २ एतेनै-ग।'''
^

1

srqWr

T^5?5n

mt i ? II
^

^rd'T^r: I

ifffm
H

g«Jlft

II

kiW^'iW
v

*

3qjrKT^fi^nS;OTSr4isiM0%|| %H H
q^^ffci^rsq^ II^^H
5rqi

qqisR'wi u ^vs u

5iftqq fqOT (q^qrf^fqcHqf
4
«ii«qr-5i

feN m
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/१५" इत्यस्माद् प्रतिप्राप्तम्