"पृष्ठम्:भामहालङ्कारः.pdf/१६" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: 5^1 qR — V5# -sf^ ?i^; I, * f^^T^c^cUSrq'fT I%g%qnRqaT ^ II It m^x I ^1 5im II V9o U fft5^ci^?qi?T: ^qigJim m H^9 1... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
5^1 qR


'''| भामहालङ्कारः ।। अहं त्वां यदि नेक्षेय क्षणमप्युत्सुका ततः ।, इयदेवास्त्वतोऽन्येन किमुक्तेनाप्रियेण तु ॥ ६९ ॥ स्वविक्रमान्तभुवश्चत्रं यन्न तवोडतिः । को वा सेतुरलं सिन्धोविकारकरणे प्रति ॥ ७० ॥ उपन्यसनमन्यस्य यदर्थस्योदितादृते ।। ज्ञेयः सोऽर्थान्तरन्यासः पूर्वार्थानुगतो यथा ॥७१।। परानीकानि भोमानि विविक्षोर्न तव व्यथा । साधु वाऽसाधु वाऽऽगामि पुंसामात्मैव शंसति ॥७२॥ हिशब्देनापि हेत्वर्थप्रथनादुक्तसिहये । अयमथान्तरन्यासः सुतरां व्यज्यते यथा ॥ ७३॥ वहन्ति गिरयो मेघानभ्युपेतान् गुरूनपि । गरीयानेव हि गुरून् बिभर्ति प्रणयागतान् ।।७४॥ उपमानवताऽर्थस्य यहिशेषानदर्शनम् ।। व्यतिरेक तमिच्छन्ति विशेषापादनाद्यथा ॥ ७५ ॥ । सितासिते पंक्ष्मवती नेत्रे ते ताम्रराजिनी । एकान्तशुभ्रश्यामे तु पुण्डरीकासितत्पले ॥ ७६ ॥ क्रियायाः प्रतिषेधे या तत्फलस्य विभावना ।। ज्ञेया विभावनैवासौ समाधौ सुलभे सति ॥ ७७ ॥ अपीतमत्ता, शिखिनो दिशोऽनुत्कण्ठिताकुलाः ।'''
— V5# -sf^


'''।'''
?i^; I,
*


'''१ त्वा-री ।'''
f^^T^c^cUSrq'fT I%g%qnRqaT ^ II

It

m^x I

^1

5im II V9o U

fft5^ci^?qi?T: ^qigJim m H^9 1H
^n50^n% ^i*ni%
V

^

5q?ji i

I

fllj msf^ ^Tssnift

11^911

3Tq*mRr^^m: >o

q«?r II S5^ - Il

^1% feqi ^q*3q^!?3c
t|

I

srqqmcii^ liwii

sqfac^ ?i^^i% fi^qwRffmi || vsh n
{^n%^ qqqq^i
^ ?iih?ii%^ I
I


^

^PcipHRR 5 5ifiq»i%gRq# ii ^ u
$mmx stiliq^ qi ri^qi55^q mrnqr
|

%qf ftqiq^q^ m^ g^ hr li vsvs n

fr^q^nJW^# f^^feg^feciig^ii
|
w-«t I
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/१६" इत्यस्माद् प्रतिप्राप्तम्