"पृष्ठम्:भामहालङ्कारः.pdf/१८" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: ^l%)L ll<<S|| 35*Rir.^5|Si^5f| ?!|^^ M<sfi r? ll^^ll wi ftf I u II a^iwelciM so pc#%%?l5r^#r iqnr in girq%^%s! i%^; ^i... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
^l%)L ll<<S||


----''', भामहालङ्कारैयथासङ्ख्यमथोत्प्रेक्षामलङ्कारद्वयं विदुः । सङ्ख्यानमिति मेधाविनोत्प्रेक्षाभिहिता क्वचित् ॥८८॥ भूयसामुपदिष्टानामनामसधर्मणाम् । कमशो योऽनुनिर्देशी यथासङ्ख्यं तदुच्यते ॥८९॥ पद्येन्दुभृङ्गमातङ्गपुस्कोकिलकलापिनः ।। वक्त्रकान्तीक्षणगतिवाणीबालैरत्वया जिताः ॥९,०॥ अविवक्षितसामान्य किचिंचोपमया सह । । अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता ॥ ११ ॥ किंशुकव्यपदेशेन तरूमारुह्य सर्वतः । । दुग्धोऽदग्धमरण्यान्याः पश्यतीव विभावसुः ॥१२॥ स्वभावोक्तिरलङ्कार इति केचित प्रचक्षते ।। अर्थस्य तदवस्थत्वं स्वभावोऽभिहितो यथा ॥९,३॥ आक्रशन्नाह्वयन्नन्यानाधावन्मण्डलैनुदन् । गा वारयति दण्डेन डिम्भः शस्यावतारणीः ॥९४।। समासेनोदितमिदं धीखदायैव विस्तरः ।।'''
35*Rir.^5|Si^5f|


'''असंगृहीतमप्यन्यदभ्यूह्यमनया दिशा ॥ ९५ ॥ | स्वयंकृतैरैवनिदर्शनैरियं मया प्रक्लुप्ता खलु वागलङ्कृतिः । अतः परं चारुरनेकधापरी गिरामलङ्कारविधिविधास्यते॥१६॥'''
?!|^^ M<sfi
r? ll^^ll


'''इति श्रीभामहालङ्कारे द्वितीया परिच्छेदः । ।'''
wi ftf I
u

II

a^iwelciM
so

pc#%%?l5r^#r
iqnr

in girq%^%s! i%^; ^ifq^nK'nli: ii^nri
i%iiivHn

.^,i!j
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/१८" इत्यस्माद् प्रतिप्राप्तम्