"पृष्ठम्:भामहालङ्कारः.pdf/२१" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: II ^rfi^^ct: sri^q^f^: it mm^ i| t% il 5iJTqi% ■■r II ^ T%ff i ^mm W r || ^ m^ ^ 5^^ W ' arq^ri^^'i'ir'R'i ^F5=^... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
II


'''तृतीयः परिच्छेदः । । मार्गदुमा महान्तश्च परेषामेव भूतये ॥ १८ ॥ उन्नतालोकदयिता महान्तः प्राज्यवर्षिणः ।। शमयन्ति क्षितेस्ताप सुराजानो घना इव ॥ १९ ॥ रत्नवत्वादगाधत्वात स्वमयदाविलङ्घनात् । बहुसात्वाश्रयत्वाच्च सदृशत्वमुदन्वता ॥ २० ॥ अपह्नुतिरभीष्टा च किञ्चिदन्तर्गतोपमा । भूतार्थापह्ववादस्याः क्रियते चाभिधा यथा ॥ २१ ॥ नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः । अयमाकृष्यमाणस्य कन्दर्पधनुष ध्वनिः ॥ २२ ॥ एकदंशस्य विगमे या गुणान्तरसंस्थितिः । विशेषप्रथनायासौ विशेषोक्तिर्मता यथा ॥ २३ ॥.. स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शम्भुना न हृतं बलम् ॥ २४ ॥ गुणस्य वा क्रियाया वा विरुद्धोन्यक्रियाभिधा। या विशेषाभिधानाय विरोधं तं विदुर्बुधाः ॥२५॥ उपान्तरूढौपवनच्छायाशीतापि धूरसौ । विदूरदेशानपि वः सन्तापयति विहिषः ॥ २६ ॥'''
^rfi^^ct: sri^q^f^: it
mm^
i| t% il


'''न्यूनस्थापि विशिष्टेन गुणसाम्यविवक्षया। | तुल्यकार्य क्रियायोगादित्युक्ता तुल्ययोगिता ॥ २७ ॥'''
5iJTqi%


'''१ आन्दमाणस्मे ।।'''
■■r

II

^ T%ff

i
^mm W r ||

^ m^
^ 5^^ W '
arq^ri^^'i'ir'R'i ^F5=^«?3^f
II
qr

^qq«miqifft

II

I

qqr ||

II

H q^n^ 5rqi%
ig^t I
93 q^q
q f# qpi; 11 m U
go^q qr %liqT qr ftqcisqi^qif^q! l
qt fttiqrRrqrqiq T%TTq q iq||qij nqHll
qt qyqrqqm ^feq: ii qq li

sgq^ifq ftfeiq gompiftq^r i
|Qq^i^t^qi#iifc3^i i^qrinqrii q« ii
^ 3ir«ipqqioi^"^ i

s
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/२१" इत्यस्माद् प्रतिप्राप्तम्