"पृष्ठम्:भामहालङ्कारः.pdf/२५" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: 'K f%?^ ?i|iR^ ijnis^5fq5i5uRi^s?f 2^* W X ^ II H *1^ li nm^ H H< « ^0m li नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:




'''" तृतीयः परिच्छेदः । अस्मिन् जहीहि सुहृदि प्रणयाभ्यसूया'''
'K


'''माश्लिष्यं गाढममुमानतमादरेण । । विन्ध्यं महानिव घनः समयेऽभिवर्ष'''
f%?^ ?i|iR^


'''ज्ञानन्दजैनयनाभिरुक्षतु त्वाम् ॥ ५६ ॥ मदान्धमातङ्गविभिन्नसाला ।'''
ijnis^5fq5i5uRi^s?f


'''हतप्रवीरा द्रुतभीतपौराः । त्वत्तेजसा दग्धसमस्तशोभा | हिषां पुरः पश्यतु राजलोकः ॥ १७ ॥ गिरामलङ्कारविधिः सविस्तरः | स्वयं विनिश्चित्य धिया मयादितः । अनेन वागर्थविदामलङ्कृता'''
2^*


'''विभाति नारीव विदग्धमण्डना ॥ ५८ ॥ इति भामहालङ्कारे तृतीयः परिच्छेदः ॥'''
W X ^ II

H *1^ li

nm^

H H< «
^0m

li
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/२५" इत्यस्माद् प्रतिप्राप्तम्