"पृष्ठम्:भामहालङ्कारः.pdf/२७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: sq§ fq^ I ^'isqT1^5qTqTaifg;'?4^^^ ^«ir H II ^1% It ntJ i 5tl'^ ^If' ?•1^ ^qtRrlTI^cq'lM | 2 H 91 It tim T^^^ 3T... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
sq§ fq^


'''| चतुर्थः परिच्छेदः । २७, निरुद्धार्थ मतं व्यर्थे विरुद्ध तूपदिश्यते ।। पूर्वाऽपरार्थव्याघाताद्विपर्ययकरं यथा ॥ ९ ॥ सखि माने प्रिये धेहि लघुतामस्य मा गमः ।। भर्तश्छन्दानुवर्त्तिन्यः प्रेम घ्नन्ति न हि स्त्रियः ॥१०॥ उपासितगुरुत्वावं विजितेन्द्रियशत्रुषु । । श्रेयसे विनयाधानमधुना तिष्ठ केवलम् ॥ ११ ॥ यदाभिन्नार्थमन्योन्यं तदेकार्थे प्रचक्षते ।। पुनरुक्तमिदं प्राहुरन्ये शब्दार्थभेदतः ॥ १२ ॥ न शब्द पुनरुक्तं तु स्थौल्यादुत्रोपवर्यते । कथमाक्षप्तचित्तः सन्नुतमेवाऽभिधास्यते ॥ १३ ॥ भयशोकाभ्यसूयासु हर्षविस्मययोरपि ।। यथाह गच्छ.गच्छेति पुनरुक्तं चे तद्विदुः ॥ १४ ॥ अत्रार्थपुनरुक्तं यत्तदेवैकार्थमिष्यते । उक्तस्यपुनराख्याने कार्यासम्भवतो यथा ॥ १५ ॥ तामुत्कमनसे नूनं करोति ध्वनिरम्भसाम् ।। सौधेषु घनमुक्तानां प्रणालीमुखातिनाम् ॥ १६ ॥ श्रुतेः सामान्यधर्माणां विशेषस्याऽनुदाहतेः ।। अप्रतिष्ठं यदेकत्र तज्ज्ञानं संशयं विदुः ॥ १७ ॥'''
I


^'isqT1^5qTqTaifg;'?4^^^ ^«ir H II
^1%


''', १ विरुद्धार्थ ग .. . .'''
It ntJ i
5tl'^ ^If'
?•1^


''': ३ मग०।। ३ यदबैशाने ( यदेकर वजार्न १)-०'''
^qtRrlTI^cq'lM

|
2
H 91 It

tim

T^^^

3T5|RT5t55TR

!^n

'

^

iiL

.

tI

% H l^i
:gfiii^,f;)^if»'l
tI'^O
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/२७" इत्यस्माद् प्रतिप्राप्तम्