"पृष्ठम्:भामहालङ्कारः.pdf/२९" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: ^ttfHI» srifiifef^q?: iR^II m m .1 fq%H (I ^^11 HRIV ^1%^ ?iil;^i^^fe!iifi%^i'Rr»q^ I II ^• M v3^i%mrTi^TTi5^ 5n... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
^ttfHI»
srifiifef^q?: iR^II
m


'''| चतुर्थः परिच्छेदः । कान्तै इन्दुशिरोरत्ने आदधाने उद्देशुनी ।। पातां वः शम्भुशवण्याविति प्रादुर्वसन्ध्यदः ॥२७॥ या देशे द्रव्यसंभूतिरपि वा नोपदिश्यते । तत्तद्विरोधि विज्ञयं म्वभावात्तद्यथोच्यते ॥२८॥ मलये कन्दरोपान्तरूढकालागुरुद्रुमे । सुगन्धिकुसुमानम्रा राजन्तै देवदारवः ॥२९॥ षण्णामृतूनां भेदेन कालः षढेव भिद्यते । तहिरोधक्कदित्याहुर्वियसादिदं यथा ॥ ३० ॥.. उदूढशिशिरासारान् प्रावृषेण्यान् नभस्वतः । फुल्लाः सुरभयन्तीमे चूताः काननशोभिनः ॥ ३१॥ कला सङ्कलनाप्रज्ञो शिल्पान्यस्याश्च गोचरः । विपर्यस्त तथैवाहुस्तढिरोधकरं यथा ॥३२॥ ऋषभात्पश्चमात्तस्मात सषड्जं धैवतं स्मृतम् । अयं हि मध्यमग्रामो मध्यमोत्पीडितर्षभः ॥३३॥ इति सा धारित मोहादन्यथैवऽवगच्छति । अन्यावपि कलास्वेवमभिधेया विरोधित ॥ ३४ ॥ स्थास्नुजङ्गमभेदेन लोकं तत्वविदो विदुः । । स च तद्यवहारोऽत्र तंडिरोधकरं यथा ॥३५॥ । ।'''
m


'''२ प्रज्ञा-घे० ।'''
.1


'''।'''
fq%H


'''१ उदूद-घं।' ३ अन्यथैव-घ• ।'''
(I ^^11
HRIV

^1%^

?iil;^i^^fe!iifi%^i'Rr»q^

I

II ^• M

v3^i%mrTi^TTi5^ 5niq^qi5iC

I

'jffi?
III t il
q>^i 5*^^5^5rg'} ftr^qpqf^i^ ^wtt i
^km

II ^^

sRlvipqii^i^W^

t

iqeq<fjfqii%ciq

5?^ et
^qi^qpf

I
Biii^m « 1« H

m

|,

I.,

;'' ' "' "'

"Hf"
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/२९" इत्यस्माद् प्रतिप्राप्तम्