"पृष्ठम्:भामहालङ्कारः.pdf/३२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: I: II P II m I» V i eik^^ipl, % JI^L A im|li:^i lli IM ^ ^ thi^iita I iBfe ^ ^ ^ *&ii |i|M^ii& II G urn i$y£ II... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
I:


'''अथ पञ्चमः परिच्छेदः।'''
II P II m


'''अथ प्रतिज्ञाहेत्वादिहीनं दुष्टं च वर्धते ।। समासेन यथान्यायं तन्मात्रार्थप्रतीतये ॥ १ ॥ प्रायेण दुर्बोधतया शास्त्राद् विभ्यत्यमेधसः ।। तदुपच्छन्दनायैष हेतुन्यायलवोच्चयः ॥ २ ॥ स्वादुकाव्यरसोन्मित्रं शास्त्रमप्युपयुञ्जते । । प्रथमालीढमधवः पिबन्ति कटु भेषजम् ॥ ३ ॥ न स शब्दो न तहाच्यं न स न्यायो न सा कला ।। जायते यन्न काव्याङ्गमहो भारो महान् कवेः ॥ ४ ॥ सत्त्वादयः प्रमाणाभ्यां प्रत्यक्षमनुमा च ते ।.. असाधारणसामान्यविषयत्वं तयोः किल ॥ ५ ॥ प्रत्यक्ष कल्पनापौढ ततोऽथदिति केचन । । कल्पना नाम जात्यादियोजन प्रतिजानते ॥ ६ ॥ समारोपः किलैतवान् सलम्बनं च तत् ।। जात्याद्यपीहे वृत्तिः के के विशेषः कुतश्च सः ॥ ७ ॥ तदपोहेषु च तथा सिद्धा सा बडिगोचरा ।'''


'''अवस्तुकं चैतिर्थ प्रत्यक्षं तत्त्ववृत्ति हि ॥ ८ ॥ १‘बलो'-० । २ तद्वाक्यं-क० । ३ प्रतिजन्यते-५०।४द्वितयंघ०।'''
V i eik^^ipl, %

JI^L
A

im|li:^i lli

IM ^

^ thi^iita

I iBfe ^

^ ^ *&ii |i|M^ii&

II G urn i$y£
II n a^JE^is

aia

1 kM ^^(feSiyk Sll>lkti^
II K I)
tbk k^bk|Ji2±iiiiaifiiikiaii&
Ik k IkfikM^
Ibtlifillils
:kblb^a
' >i. ' "
'"■"" '* "
■" ^
II 8 11 tbsb
aia ihtMlbzl^
khi^

1 1^ la k ikik± a k h|i:gk k ibsib a a
11 ^ II ltiJ£ba 2£b k±lbbl :kkk2iaihka

I kShbBakjSia jb&k±lia^ksl!bSlb|
N*


w>i

II ^ II $b%lb&klb£k| b^lkb^S&bla
I lakkl^bftbl

Ibkk)^ kblJts

I) I II bkJkbblbliidk blb^lhh kaika

I kbob k bI k^l|llb>|lg|^lb kl£
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/३२" इत्यस्माद् प्रतिप्राप्तम्