"पृष्ठम्:भामहालङ्कारः.pdf/३४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: W II ?-^ll tRt^cRRfniR ij^j 111^11 «^i%5«tI II l ^nRci II IIR•II I lli%^^qTi %qi t^^Rl^r ?;qiftft lit f^i wt... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
W


'''भामहालङ्कारेस्वसिद्धान्तविरोधित्वाहिज्ञया तहिरोधिनीं । कणभक्षो यथा शब्दमाचक्षीताऽविनश्वरम् ॥१७॥ सर्वशास्त्रविरुद्धत्वात्सर्वागमविरोधिनी ।। यथा शुचिस्तनुः त्रैणी तत्प्रमाणानि सन्ति व ॥१८॥ आकुमारमसान्दग्धधर्माहितविशेषणा । प्रसिद्धधर्मेति मता श्रोत्रग्राह्य ध्वनिर्यथा ॥ १९ ॥ प्रत्यक्षबाधिनी तेन प्रमाणेनैव बाध्यते । यथा शीतोऽनलो नास्ति रूपमुष्णः क्षपाकरः ॥२०॥ सन् पक्षे सदृशे सिद्ध व्यावृत्तस्तद्विपक्षतः । हेतुस्त्रिलक्षण ज्ञेय हेत्वाभासो विपर्ययात् ॥ २१ ॥ सन् इयोरिति यः सिद्धः स्वपक्षपरपक्षयोः । अभिज्ञलक्षणः पक्षः फलभेदादयं द्विधा ॥ २२ ॥ परपक्षानुपादानं तद्वृत्तेश्चानुदाहृतौ । : कथमन्यतरासिडहेत्वाभासव्यवस्थितिः ॥ २३ ॥ साध्यधमनुगमतः सदृशस्तत्र यश्च. सन् । अन्योऽप्यसावेक इत्र सामान्यादुपंचर्यते ॥ २४ ॥ विपक्षस्तद्विसदृशो व्यावृत्तस्तत्र या ह्यसन् । इति हुयैकानुगतिव्यावृत्तिलक्ष्मसाधु ॥ २५ ॥ १ यथा शुचिस्तनुस्त्रीणि प्रमाणानि (न १) सन्ति वा-n०।। २ कृपक०। ३ वयोग०। ४ इति इथकानुगतिव्यावृती लक्ष्मसाधुना-घ)'''
II ?-^ll

tRt^cRRfniR

ij^j

111^11

«^i%5«tI II l

^nRci

II

IIR•II
I

lli%^^qTi %qi t^^Rl^r
?;qiftft

lit

f^i
wt

II

II

II

^iin?i?i|'T^I II

II

sqif^pw ^f iie55c I
If
II

t ^)ai ^Nriap#Tf^
H

II

(«r ?)w#?i tt-it® I
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/३४" इत्यस्माद् प्रतिप्राप्तम्