"पृष्ठम्:भामहालङ्कारः.pdf/३५" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: TH^f SSFcl 5i!i;qqq^i I n U Tin^fif I 5SF^{ ^ srft^^i II ;5n^qT 5im} II I II ^% II anf I g H %® H ?i5%: qsmsrq... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
TH^f SSFcl


'''पञ्चमः परिच्छेदः ।'''
5i!i;qqq^i


'''३६ साध्यसाधनधर्माभ्यां सिडो दृष्टान्त उच्यते । तडिपर्ययतो वापि तदाभस्तवृन्तितः ॥ २६ ॥ ...। साध्येन लिङ्गानुगतिस्तदभावे च नास्तितः ।। ख्याप्यते येन दृष्टान्तः स किलान्यैईधाच्यते ॥२७॥ दूषणन्यूनताद्युक्तिनं हेत्वादिनाऽत्र च ।। तन्मूलत्वात्कथायाश्च न्युनं नेष्टं प्रतिज्ञया ॥ २८ ॥ जातयों दूषणाभासास्ताः साधर्म्यसमाधयः । तासां प्रपञ्चो बहुधा भूयस्त्वादिह नोदितः ॥ २९ ॥'''
I


'''। अपरं वक्ष्यते न्यायलक्षणं काव्यसंश्रयम् । इदं तु शास्त्रगर्भेषु काव्येष्वभिहितं यथा ॥ ३० ॥ अथ नित्याविनाभावि दृष्टं जगति कारणम् । कारणं चेन्न तन्नित्यं नित्यं चेते कारणं ने तत् ॥३॥'''
n


'''। लक्ष्मप्रयोगदोषाणां भेदेनानेकैवर्मना । सन्धादिसाधनं सिद्धयै शाखेषूदितमन्यथा ॥ ३२ ॥ तज्ज्ञैः काव्यप्रयोगेषु तत्प्रादुष्कृतमन्यथी। तत्र लोकाश्रयं काव्यमार्गमास्तत्त्वशंसिर्नेः ॥ ३३॥ असिसङ्काशमाकाशं शब्दो दुरानुपात्ययम् । तदेव वाऽपि सिन्धूनामहो स्थेमा महार्चिषः ॥ ३४ ॥'''
U


'''२ नित्यश्चै-धे० ।। ४ वर्शिनः ग० ६ .'''
Tin^fif I
5SF^{ ^


'''३०न-क।'''
srft^^i II

;5n^qT
5im}

II

I
II ^% II

anf

I

g

H %® H

?i5%: qsmsrqi^l

'

eiW #^«rq q?loqtl5WR^^«^f^'^V ^^11
^Irii^jiiwill ii#
1
qiif^
*

11
J


■ < :/' ^'

,

/ ;—

.' V'A

II
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/३५" इत्यस्माद् प्रतिप्राप्तम्