"पृष्ठम्:भामहालङ्कारः.pdf/३७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: I If -' . ■ s . ■>» "O ii s h u f%wp§[qfi:^T #4 # ^r ^ i%'t^4 f m ^mk , i s?t ^ IIHAU I HH^irp 11 U f|... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
I


'''पञ्चपः परिच्छेदः । ३७ अत्याजयद्यथा रामः सर्वक्षतवधाश्रयाम् ।... .. जामदग्न्यं युध जित्वा सा ज्ञेया कोपबाधिनी ॥४४॥ अथाऽभ्युपगमप्राप्तिः सन्धाऽभ्युपगमाद्विना ।... अनुक्तमपि यत्राथदभ्युपैति यथोच्यते ॥ ४५ ॥ , किमिन्द्रियहिष ज्ञेयं को निराकृतयेऽरिभिः । को वा गत्वरमर्थिभ्यो न यच्छति धनं लघु ॥४६॥ किमत्ययं तु यः क्षेपः सौर्यं दर्शयत्यसौ । हेतुस्त्रिलक्ष्मैव मतः काव्येष्वपि सुमेधसाम् ॥ ४७.॥ अन्वयव्यतिरेकौ हि केवलावर्थसिद्धये । यथाऽभितो वनाभोगमेतदस्ति महत्सरः ॥ ४८ ॥ कूजनात्कुरराणां च कमलानां च सौरभात। अन्यधर्मोऽपि तत्सिाहिं सम्बन्धेन करोत्ययम् ॥१९॥ धूमादभ्रङ्कषात्साझेः प्रदेशस्यानुमामिव । . . अपृथक्कृतंसाध्योऽपि हेतुश्चात्रं प्रतीयते ॥ ५० ॥. अन्वयव्यतिरेकाभ्यां विनैवर्थिगतिर्यथा । । दीप्रदीप निशा जज्ञे व्यपवृत्तदिवाकरा ॥ ५१ ॥ हैतुप्रदीपदीपत्वमपवृत्तौ रवेरिह ।। १.१ १., तस्याऽपि सुधियामिष्टा दोषाः प्रागुदितात्रयः ॥५२॥'''
If


'''अज्ञानसंशयज्ञानविपर्ययकृतो थथी। . १ यथा-५ । २ द्विषां-के। . ३ ० -क'''
-' . ■

s .

■>»

"O

ii s h u

f%wp§[qfi:^T #4 #

^r

^

i%'t^4 f m

^mk

,

i

s?t ^ IIHAU
I
HH^irp 11

U

f|
4
^m4m4fT?R?T ^rf^c: iJr
^5!5|i<5niuiT
9^q«i4ls(^ rri^H^:

1
%ll

R^s^fqigfiPli I
ll^ft
fisr^tjftm

i

*|« II

ollptilftW l| H% 11
filif I

Wilii fStnHif §11:

f|t|l

^ftiifclillflilii'il# 1^11 '
I «r«ii^i ii' "'^ " %

■.
'
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/३७" इत्यस्माद् प्रतिप्राप्तम्