"पृष्ठम्:भामहालङ्कारः.pdf/४०" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: >1® R I rs. /N sri^ci^^^!: ^'diOTwr: N© नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
>1®


'''भामहालङ्कारे ।'''
R I
rs.


।।
/N


'''| इति निगदितास्तास्ता वाचामलकृतयो..मया'''
sri^ci^^^!: ^'diOTwr:

'''बहुविधकृतीदृष्ट्वाऽन्येषां स्वयं परितयं च । प्रथितवचसः सन्तोऽभिज्ञाः प्रमाणामहापरे गुरुतरधियामस्वाराधं मनोऽकृतबुद्धिभिः ॥ ६९ ॥ | इति श्रीभामहालङ्कारे पञ्चमः परिच्छेदः ।'''
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/४०" इत्यस्माद् प्रतिप्राप्तम्